________________
[ उत्तराधर्यम्
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उत्तुअणा ]
भूतेर्भगिनी। आव० ३२४ । शिवभूतेभगिनी। विशे० | उत्ताणयं-उतानक-उतानीकृतम् । प्रज्ञा० १०७ । उत्तान१०२२ । मध्यमग्रामस्य तृतीया मूर्छा। ठाणा० ३९३।। कम्-ऊर्ध्वमुखम् । उत्त० ६८५ । भग० १२५ । उत्तराधर्यम् । भग. २६८ ।
उत्ताणसेजए । निरय० ३४ । उत्तरापथे-देशविशेषः। नि० चू० तृ. ४४ अ। उत्ताणा-उत्ताना । ठाणा. २९९ । उत्तरावकमणं-उत्तरस्यां दिश्यपक्रमण-अवतरणं यस्मात उत्तानं-स्पष्टम् । प्रज्ञा० ५९९ । प्रतलम् । ठाणा. २७८ । उत्तरापक्रमणम्-उत्तराभिमुख पूर्व तु पूर्वाभिमुखमापीदिति। स्वच्छतयोपलभ्यमध्यस्वरूपत्वम् । ठाणा. २७८ । भग० ४७७ । उत्तरस्यां दिश्यपक्रमण-अवतरणं यस्मात्तदु. | उत्तानीकृतं । सूर्य• ३६ । त्तरापक्रमणं-उत्तराभिमुखम् । ज्ञाता० ५६ ।
उत्ताग्ती-अवतारयन्ती। आव० ६७६ । उत्तरावह - उत्तरापथः, उत्तरदिगिभागः । आव० ९९। उत्तारो - उत्तार:-अधस्तादवतरणम् । जीवा० २६९ ।
नि० चू० प्र० ९६ आ । उत्तरदिग्मता देशाः । विशे० ६२४ । | जलमध्या बहिर्विनिर्गमनम् । जीवा० १९७। . उत्तरदिकसम्बन्धी देशः । आव० ८३०, २९५ । बृ० | उत्तालं-उत्-प्राबाल्यार्थे इत्यतितालमस्थानतालं वा। ठाणा. द्वि. २२७ । नि० चू० प्र० १६ ।
३९६ । अनु० १३२ । उत्-प्रावल्येन अतितालं अस्थानउत्तरासंग-उत्तरासङ्गः, वक्षसि तिर्यविस्तारितवस्त्र विशेषः। तालं वा। जं. प्र. ४० । जीवा० १९४। ज० प्र० १८७। उत्तरीयस्य देहे न्यासविशेषः । भग. उत्तालिजंताणं-आलपनम् । राज. ४६ । १३८ । . .
उत्तासणओ-उद्वेगजनकः । ठाणा० ४६१ । उत्तासणगं-उत्वासनक-भयङ्करम् । ज्ञाता० १३३।। उत्तासणयं -उत्त्रासनिका-स्मरणेनाप्युद्वेगजनिका । भग० उत्तरासमा-मध्यमग्रामस्य चतुर्थी मूर्छना। ठाणा ० ३९३ ।। १५ । उत्तरासाढा-उत्तराषाढानां-उत्तराषाढापर्यन्तानां नक्षत्रा- | उत्तासिया-उतासिता-आस्फालिता। भग० १५४ । णाम् । सूर्य ११४ ।
उत्तिंग-उत्तिङ्गः-पिपीलिकासन्तानकः। आचा० २८५ । उत्तरासाढाणक्खत्ते-उत्तराषाढानक्षत्रम् । सूर्य० १३० ।। तृगामः। आचा० ३२२। रन्धम् । आचा० ३७९ । उत्तरित्तए-उत्तरीतुं-लवयितुम् । ठाणा० ३०९। उदगं हत्थादिणा पिहेति। नि. चूल तृ. ६३ आ। किटिकाउत्तरिज-उत्तरीयम्-उत्तरासङ्गः। जं० प्र० १८९ । भग० | नगरम् । दरा० १७५ । सर्पच्छत्रादिः । दश. २२९ । ३१९ । वसनविशेषः । भग० ४६८। उपरिकायाच्छादनम्। गर्दभाकृतिजीवविशेषः, कीटिकानगरं वा। आव० ५७३। ज्ञाता. २७ ।
कीलियावासो। नि० चू० प्र० २५५ आ। कीडयणगरगो उत्तरिजयं-उत्तरीयक-उपरितनवसनम् । उपा० ५०। । उत्तिंगो, फरुगद्दभो वा। नि० चू० द्वि० ८३ अ। कीटिकान. उत्तरीकरणं - उत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुः । गरम् । बृ० तृ. १६६आ। छिदें। नि० चू. तृ० ६३ आ। च्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं, अनुत्तर मुत्तरं । कीडियानगरयं। दश० चू० ८० । क्रियत इत्युत्तरीकरणम् । आव. ७७९।।
उत्तिंगसुहुम-उतिसूक्ष्म-कीटिकानगरम् । दश० २३० । उत्तरीयं-प्रावरणं प्रच्छदपटीयर्थः । उत्तरीयं पुनर्यत् तदुः| उत्तिण्णो-उत्तीर्णः-अवतीर्णः। ओघ० २० । परि प्रस्तीयते । बृ० प्र० ९८ अ।
उत्तिन्न-अवतीर्णः । दश. १९५। उत्तरोटुरोमा-दाढियाओ। नि० चू० प्र० १९. अ। उत्तिम-उतमम्-श्रेष्ठम् । आव० ४८७ । उत्तरो- उत्तरग्रहणात् संजतसम्मदिद्विग्गणं । नि० चू० उत्तिमट्रो-उत्तमार्थः--अनशनम् । बृ.द्वि. १०० अ। उतप्र० ६३ ।
मार्थः-कालधर्मः। आव• ६२६ । भक्तप्रत्याख्यानम् । उत्ताणग-उत्तानः । आव० ६४८ । उत्तान का:-ऊर्ध्वमुख. आव० ५६३ । शायिनः । जं. प्र. २३९ ।
उत्ती-उक्तिः, शब्दकरणम् । आव. ४६४ । उत्ताणतो उत्तानकः । उत्त, २४४ ।
उत्तअणा-उत्तेजना । बृ० द्वि० ७२ आ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org