________________
[ उत्तरगुणलद्धि
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उत्तरा]
१९३।
उत्तरगुणलद्धि - उत्तरगुणाः-पिण्डविशुद्धयादयस्तेषु चेह उत्तरपुरच्छिमिल्लाओ-उत्तरपूर्वेण, , उत्तरपूर्वस्यां दिशि । प्रक्रमात्तपो गृह्यते ततश्व उत्तरगुणलब्धि-तपोलब्धिम् । जीवा० १४४ । भग. ७९५।
उत्तरपुरच्छिमे-औत्तरपौरस्त्यः, उत्तरपूर्वारूपो दिग्विभाग:उत्तरगुणा-दशविधप्रत्याख्यानरूपाः। भग० ८९४ । नि. ईशानकोणः । सूर्य० २। । चू० द्वि. १६६अ। मूलगुणापेक्षया स्वाध्यायादीन् । उत्त० उत्तरपुरस्थिमेल्लं-उत्तरपूर्वे, ईशाने कोणे इत्यर्थः । सूर्य
२१ । उत्तरगुणे-उत्तरगुणविषयं-क्रीतकृतादि। आव० ३२५। उत्तरपुव्वा-ईशान कोणः । आव. ६३.। उत्तरचलियं-उत्तरचूडम् , यद् वन्दनं कृत्वा पश्चान्महता उत्तरफग्गुणी-उत्तरफाल्गुनी, हस्तोत्तर। । आव. २५५ । शब्देन मस्तकेन वन्द इति भणति, कृतिकमणि एकोनत्रि- उत्तरबलिस्सहगणे-गणविशेषः । ठाणा । ४५१ । शत्तमो गुणः । आव० ५४४ ।
उत्तरभद्रपदाः-प्रोष्ठपदाः । सूर्य० ११४ । । । उत्तरज्झ-उत्तराध्यः-उत्तराध्ययनम् । तृतीया नियुक्तिः।
उत्तरमंदा -उत्तरमन्दाभिधा गान्धारस्वरान्तर्गता सप्तमी .आव.६१
मूर्छना। जं० प्र० ३८। मध्यमग्रामस्य प्रथमा मूर्छना। उत्तरज्झयणा-उत्तराध्ययनानि । आव. ७५९ ।
ठाणा० ३९३ । गान्धारस्वरस्य सप्तमी मूर्छना । जीवा. उत्तरज्झयणाई-उत्तराध्ययनानि-सर्वाण्यपि चाध्ययनानि प्रधानान्येव तथाऽप्यमून्येव मढयोत्तराध्ययनशब्दवाच्यत्वेन
उत्तरमहुर-वणिग्विशेषः । नि० चू० प्र० २१० अ। प्रसिद्धानि। नंदी २०६ ।।
उत्तरवाप-उत्तरवादः-उत्कृष्टवादः । आचा० २४३। उत्तरज्झाप-उत्तराध्यायाः-उत्तरा:-प्रधाना अधीयन्त इत्य
उत्तरवेउब्धिते-उत्तरवैक्रियम् । प्रज्ञा. २९८ ।। ध्यायाः-अध्ययनानि तत उत्तराध ते अध्यायाथ। उत्त.
उत्तरवेउब्वियं-उत्तरवैकुर्विकम् , उत्तरमुत्तरकालभविनस्वभ७१२।
विनस्वभाविकमित्यर्थः, वैकर्विकं विकर्वणं तेन निवत उत्तरड्डभरहकूड -- उत्तरार्द्धभरतनाम्नो देवस्य निवासभूतं कूटं उत्तरार्धभरतकूटम् । जं. प्र. ७७ ।
वैकुर्विकम् । विशिष्टवस्तू विशिष्टाभरणसुश्लिष्टतत्परिधानसउत्तरणं-निरंतरं । नि० चू.द्वि. ७७ अ । एकाए चेव अप्पो
मीचीनकुङ्कुमायुपलेपनजनितमतिमनोहारिरामणीयकम् । व्य. य गच्छा मे उत्तरणं । नि० चू० द्वि० ७७ आ। तुंबोडुपादिभि
प्र. १९५ आ। उत्तरवैक्रियम्-पूर्ववैक्रियाऽपेक्षयोत्तरकालनौवर्जितैयद् उत्तीर्यते तद् उत्तरणम् । बृ• तृ. १६१ अ ।
भावि वैक्रियम् । भग० ७२।। जत्थ तरंतो जलं संघद्देति तं सव्वं उत्तरणं भन्नति। नि. उत्तरवेउब्विया-उत्तरवैक्रिया, तद्ग्रहणोत्तरकालं कार्यमाचू० द्वि० ७८ आ।
श्रित्य या क्रियते सा । अनु० १६३। । उत्तरदारिता-उत्तरद्वारिका। ठाणा० ४२४ । उत्तरसत्तासुओ-उतरसत्त्वासकः, उत्तरपौरस्त्यवातभेदः । उत्तरद्धे-उत्तरार्द्ध-उत्तरभागे। जं. प्र. ४८२।
आव० ३८६। उत्तरपओगकरणं-उत्तरप्रयोगकरणं, जीवप्रयोगकरणद्वितीय- उत्तरसाढा- उत्तराषाढा, अकम्पितजन्मनक्षत्रम् । आव. भेदः । आव ० ४.१८ ।
२५५ । उत्तरपट्टो-उत्तरपट्टकः । ओघ ० २१७ । उत्तरपट्टः । ओघ० उत्तरसाला ... अत्थानिगादिमंडवो हयगयाण वा साला.
उत्तरसाला । नि. चू० प्र० २६९ अ । उत्तरपदव्याहतं-गत्यागतिलक्षणे द्वितीयो भेदः। आव. उत्तरा-उत्तरमथुरा । आव० ६८८ । उत्तरवाचाला । आव. २८१ ।
१९५। उतराभाद्रपदा-उत्तराफाल्गुनी "उत्तराषाढा उत्तरपरिकर्मक्रियते-उद्धियते । आव• ७६५। ३० । उत्तरफाल्गुनी, उत्तराषाढा, उत्तरभद्रपदा। जं. उत्तरपासो-उत्तरपार्श्वः। जीवा० २०४. ३५९ । प्र. ५.२ । उत्तरमथुरा। आव० ३५६। बोटिकशिव.
(१८५)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org