________________
[ उत्तमट्टपत्ता
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उत्तरगुणपञ्चक्खाण]
जनं उत्तमार्थः, स च मोक्ष एव तं गवेषयति-अन्वेष- उत्तरकिरियं-उत्तरक्रियम्-उत्तरा-उत्तरशरीराश्रया क्रियायतीति । उत्त. ३५३।
गतिलक्षणा यत्र गमने तदुत्तरक्रियम् । भग० २१२ । उत्तमट्टपत्ता - उत्तमार्थप्राप्ताः, उत्तमान् तत्कालापेक्षयो
| उत्तरकुरा-उत्तरपूर्वरतिकरपर्वतस्य पश्चिमायामीशानदेवेन्द्रत्कृष्टानन्-आयुष्यकादीन् प्राप्ता उत्तमार्थप्राप्ताः, उत्तम स्य रामाराश्याः राजधानी। जीवा० ३६५ । ठाणा. काष्ठां प्राप्ता वा-प्रकृष्टावस्थां गताः। भग० २७७ । २३१ । नेमनाथशिबिकानाम। सम० १५१। उत्तरकुरुः । उत्तमसाहवेहि-उत्तमसाधुभिः । पउ० १-१०। आव० ११६ । मेरोर्जम्बूद्वीपगतः उत्तरतः उत्तरकुरुनामा उत्तमा-उत्तमाः-प्रधानाः, ऊर्ध्व वा तमस इति उत्तमसः। विदेहः। जं० प्र० ३१०। आव० ५०७१. पूर्णभद्रस्य तृतीयाग्रमहिषी। भग० ५०४ ।
रकुरु-कुरुविशेषः। जीवा० २६६। वापीनाम । जं. ठाणा. २०४। प्रथमरात्रिनाम । सूर्य०, १४७ । जं० प्र० प्र० ३७० । नेमनाथस्य शिबिका। उत्त. ४९२ । साकेत४९१।
नगरे उद्यानम्। विपा० ९५। आव० ११५ । क्षेत्रविउत्तमाघम्-पराघ, महाघ वा। दश० २२१। शेषः। ठाणा० ६८।' अकर्मभूमिविशेषः । प्रज्ञा० ५० । उत्तमुत्तम-उत्तमोत्तम्-अतिशयप्रधानम् । उत्त० ३१९ । उत्तरकुरुकूडे-उत्तरकुरुदेवकूटं। जं० प्र० ३३७ । उत्तमेण-ऊवे तमसः-अज्ञानाद्यत्तत् तथा तेन ज्ञानयुक्तेन । उत्तरकुरुदहे-उत्तरकुरौ महाद्रहः । ठाणा० ३२६ । उत्तरउत्तमपुरुषासेवितत्वाद्वोत्तमेन । भग० १२५।
कुरुह्रदः द्रहविशेषः । जं० प्र० ३३० । उत्तयंत-उत्तुद्यमानं-ऊर्ध्व व्यथ्यमानम् । विपा. ७४ । उत्तरकुरुवत्तव्वया उत्तरकुरुवक्तव्यता । भग० २७६ । उत्तरं-वासकप्पकंवली । नि० चू० प्र० ३५३ आ। उत्तरकुरुवाए- उत्तरकुरुषु । पउ० ३१-८ । उत्तरंग-उत्तराझं । जीवा० ३५९ । उत्तरङ्ग-द्वारस्योपरि ति-उत्तरकरुकुड-उत्तरकुरुकूट-गन्धमादनपर्वते चतर्थकटः । यगव्यवस्थितं काष्टम् । जीवा० २०४। जं.प्र. ४८। ० प्र० ३१३ । उत्तर-उत्तरत-उत्तरदिग्वी सर्वेभ्यो भरतादिवर्षेभ्य इति. उत्तरकुलग-गङ्गाया उत्तरकूल एवं वास्तव्यम्। भग मेरुनाम । जं. प्र. ३७६ । ऐरावते द्वाविंशतितमतीर्थकरः । ५१९ । औप० ९०।। सम. १.४ । अग्रवर्ती। विद्यादिशक्त्यभावेऽनल कनीयः। उत्तरकूला- उत्तरकूलगा-गङ्गोत्तरकुलवास्तव्यास्तापमाः जं. प्र. ४६२ । भवधारणीयशरीरापेक्षया कार्योत्पत्ति- निरय० २५ । कालापेक्षया चोत्तरकालभावि । जं० प्र० ४०२। कार्यम्। उत्तरखत्तियकुंडपुर-नगरविशेषः। आचा० ४२१ । सूत्र. २८५।।
उत्तरगंधारा-उत्तरगान्धारा-गान्धारस्वरस्य पञ्चमी मूर्छना। उत्तरअंतरदीवा - उत्तरम्यां दिशि येऽन्तरद्वीपाः। भग. जीवा. १९३ । गान्धारग्रामस्य पञ्चमी मुर्छना। ठाणा.
उत्तरउत्तरा-उत्तरोत्तरविमान वासिनः, उत्तरो वा उपरितन- उत्तरगजभो-उत्तरगर्जभः-वातविशेषः । आव० ३८७ । स्थानवर्ती, उत्तर:-प्रधानो येषु ते उत्तरोत्तराः। उत्त० उत्तरगुण-उत्तरगुणः, पौरुषीपुरिमाधैंकासनकोपवासादितपो. १८७।
रूपः। विशे० १.१६। उत्तरकंचुइज-उत्तरकञ्चुकः-तनुत्राणविशेषः । विपा. ४६। उत्तरगुणनिर्मितः -- पुरुषप्रायोग्याकारवन्ति द्रव्याणि । उत्तरकंचय उत्तरकचुकः-तनुत्राणविशेषः । विपा.४७॥ आव० २७७ । उत्तरकरणं - मूलतः स्वहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं उत्तरगुणनिर्वर्तितः -- यस्तु काष्ठचित्रकर्मादिष्वालिखितः विशेषाधानात्मकं करणम्। उत्त. १९४। औदारिकवै. सः। वृ. प्र. १४३ अ। क्रियाहारेषु तैजसकार्मणयोस्तदसम्भवादङ्गोपाङ्गनामैवीत्तरकः । उत्तरगणपश्चकखाण -- उत्तरगुण प्रत्याख्यानम् । आव. रणमिति। उत्त. १२७ ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org