Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 239
________________ [ उत्तराधर्यम् आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उत्तुअणा ] भूतेर्भगिनी। आव० ३२४ । शिवभूतेभगिनी। विशे० | उत्ताणयं-उतानक-उतानीकृतम् । प्रज्ञा० १०७ । उत्तान१०२२ । मध्यमग्रामस्य तृतीया मूर्छा। ठाणा० ३९३।। कम्-ऊर्ध्वमुखम् । उत्त० ६८५ । भग० १२५ । उत्तराधर्यम् । भग. २६८ । उत्ताणसेजए । निरय० ३४ । उत्तरापथे-देशविशेषः। नि० चू० तृ. ४४ अ। उत्ताणा-उत्ताना । ठाणा. २९९ । उत्तरावकमणं-उत्तरस्यां दिश्यपक्रमण-अवतरणं यस्मात उत्तानं-स्पष्टम् । प्रज्ञा० ५९९ । प्रतलम् । ठाणा. २७८ । उत्तरापक्रमणम्-उत्तराभिमुख पूर्व तु पूर्वाभिमुखमापीदिति। स्वच्छतयोपलभ्यमध्यस्वरूपत्वम् । ठाणा. २७८ । भग० ४७७ । उत्तरस्यां दिश्यपक्रमण-अवतरणं यस्मात्तदु. | उत्तानीकृतं । सूर्य• ३६ । त्तरापक्रमणं-उत्तराभिमुखम् । ज्ञाता० ५६ । उत्ताग्ती-अवतारयन्ती। आव० ६७६ । उत्तरावह - उत्तरापथः, उत्तरदिगिभागः । आव० ९९। उत्तारो - उत्तार:-अधस्तादवतरणम् । जीवा० २६९ । नि० चू० प्र० ९६ आ । उत्तरदिग्मता देशाः । विशे० ६२४ । | जलमध्या बहिर्विनिर्गमनम् । जीवा० १९७। . उत्तरदिकसम्बन्धी देशः । आव० ८३०, २९५ । बृ० | उत्तालं-उत्-प्राबाल्यार्थे इत्यतितालमस्थानतालं वा। ठाणा. द्वि. २२७ । नि० चू० प्र० १६ । ३९६ । अनु० १३२ । उत्-प्रावल्येन अतितालं अस्थानउत्तरासंग-उत्तरासङ्गः, वक्षसि तिर्यविस्तारितवस्त्र विशेषः। तालं वा। जं. प्र. ४० । जीवा० १९४। ज० प्र० १८७। उत्तरीयस्य देहे न्यासविशेषः । भग. उत्तालिजंताणं-आलपनम् । राज. ४६ । १३८ । . . उत्तासणओ-उद्वेगजनकः । ठाणा० ४६१ । उत्तासणगं-उत्वासनक-भयङ्करम् । ज्ञाता० १३३।। उत्तासणयं -उत्त्रासनिका-स्मरणेनाप्युद्वेगजनिका । भग० उत्तरासमा-मध्यमग्रामस्य चतुर्थी मूर्छना। ठाणा ० ३९३ ।। १५ । उत्तरासाढा-उत्तराषाढानां-उत्तराषाढापर्यन्तानां नक्षत्रा- | उत्तासिया-उतासिता-आस्फालिता। भग० १५४ । णाम् । सूर्य ११४ । उत्तिंग-उत्तिङ्गः-पिपीलिकासन्तानकः। आचा० २८५ । उत्तरासाढाणक्खत्ते-उत्तराषाढानक्षत्रम् । सूर्य० १३० ।। तृगामः। आचा० ३२२। रन्धम् । आचा० ३७९ । उत्तरित्तए-उत्तरीतुं-लवयितुम् । ठाणा० ३०९। उदगं हत्थादिणा पिहेति। नि. चूल तृ. ६३ आ। किटिकाउत्तरिज-उत्तरीयम्-उत्तरासङ्गः। जं० प्र० १८९ । भग० | नगरम् । दरा० १७५ । सर्पच्छत्रादिः । दश. २२९ । ३१९ । वसनविशेषः । भग० ४६८। उपरिकायाच्छादनम्। गर्दभाकृतिजीवविशेषः, कीटिकानगरं वा। आव० ५७३। ज्ञाता. २७ । कीलियावासो। नि० चू० प्र० २५५ आ। कीडयणगरगो उत्तरिजयं-उत्तरीयक-उपरितनवसनम् । उपा० ५०। । उत्तिंगो, फरुगद्दभो वा। नि० चू० द्वि० ८३ अ। कीटिकान. उत्तरीकरणं - उत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुः । गरम् । बृ० तृ. १६६आ। छिदें। नि० चू. तृ० ६३ आ। च्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं, अनुत्तर मुत्तरं । कीडियानगरयं। दश० चू० ८० । क्रियत इत्युत्तरीकरणम् । आव. ७७९।। उत्तिंगसुहुम-उतिसूक्ष्म-कीटिकानगरम् । दश० २३० । उत्तरीयं-प्रावरणं प्रच्छदपटीयर्थः । उत्तरीयं पुनर्यत् तदुः| उत्तिण्णो-उत्तीर्णः-अवतीर्णः। ओघ० २० । परि प्रस्तीयते । बृ० प्र० ९८ अ। उत्तिन्न-अवतीर्णः । दश. १९५। उत्तरोटुरोमा-दाढियाओ। नि० चू० प्र० १९. अ। उत्तिम-उतमम्-श्रेष्ठम् । आव० ४८७ । उत्तरो- उत्तरग्रहणात् संजतसम्मदिद्विग्गणं । नि० चू० उत्तिमट्रो-उत्तमार्थः--अनशनम् । बृ.द्वि. १०० अ। उतप्र० ६३ । मार्थः-कालधर्मः। आव• ६२६ । भक्तप्रत्याख्यानम् । उत्ताणग-उत्तानः । आव० ६४८ । उत्तान का:-ऊर्ध्वमुख. आव० ५६३ । शायिनः । जं. प्र. २३९ । उत्ती-उक्तिः, शब्दकरणम् । आव. ४६४ । उत्ताणतो उत्तानकः । उत्त, २४४ । उत्तअणा-उत्तेजना । बृ० द्वि० ७२ आ। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296