Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ [ उत्तमट्टपत्ता आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उत्तरगुणपञ्चक्खाण] जनं उत्तमार्थः, स च मोक्ष एव तं गवेषयति-अन्वेष- उत्तरकिरियं-उत्तरक्रियम्-उत्तरा-उत्तरशरीराश्रया क्रियायतीति । उत्त. ३५३। गतिलक्षणा यत्र गमने तदुत्तरक्रियम् । भग० २१२ । उत्तमट्टपत्ता - उत्तमार्थप्राप्ताः, उत्तमान् तत्कालापेक्षयो | उत्तरकुरा-उत्तरपूर्वरतिकरपर्वतस्य पश्चिमायामीशानदेवेन्द्रत्कृष्टानन्-आयुष्यकादीन् प्राप्ता उत्तमार्थप्राप्ताः, उत्तम स्य रामाराश्याः राजधानी। जीवा० ३६५ । ठाणा. काष्ठां प्राप्ता वा-प्रकृष्टावस्थां गताः। भग० २७७ । २३१ । नेमनाथशिबिकानाम। सम० १५१। उत्तरकुरुः । उत्तमसाहवेहि-उत्तमसाधुभिः । पउ० १-१०। आव० ११६ । मेरोर्जम्बूद्वीपगतः उत्तरतः उत्तरकुरुनामा उत्तमा-उत्तमाः-प्रधानाः, ऊर्ध्व वा तमस इति उत्तमसः। विदेहः। जं० प्र० ३१०। आव० ५०७१. पूर्णभद्रस्य तृतीयाग्रमहिषी। भग० ५०४ । रकुरु-कुरुविशेषः। जीवा० २६६। वापीनाम । जं. ठाणा. २०४। प्रथमरात्रिनाम । सूर्य०, १४७ । जं० प्र० प्र० ३७० । नेमनाथस्य शिबिका। उत्त. ४९२ । साकेत४९१। नगरे उद्यानम्। विपा० ९५। आव० ११५ । क्षेत्रविउत्तमाघम्-पराघ, महाघ वा। दश० २२१। शेषः। ठाणा० ६८।' अकर्मभूमिविशेषः । प्रज्ञा० ५० । उत्तमुत्तम-उत्तमोत्तम्-अतिशयप्रधानम् । उत्त० ३१९ । उत्तरकुरुकूडे-उत्तरकुरुदेवकूटं। जं० प्र० ३३७ । उत्तमेण-ऊवे तमसः-अज्ञानाद्यत्तत् तथा तेन ज्ञानयुक्तेन । उत्तरकुरुदहे-उत्तरकुरौ महाद्रहः । ठाणा० ३२६ । उत्तरउत्तमपुरुषासेवितत्वाद्वोत्तमेन । भग० १२५। कुरुह्रदः द्रहविशेषः । जं० प्र० ३३० । उत्तयंत-उत्तुद्यमानं-ऊर्ध्व व्यथ्यमानम् । विपा. ७४ । उत्तरकुरुवत्तव्वया उत्तरकुरुवक्तव्यता । भग० २७६ । उत्तरं-वासकप्पकंवली । नि० चू० प्र० ३५३ आ। उत्तरकुरुवाए- उत्तरकुरुषु । पउ० ३१-८ । उत्तरंग-उत्तराझं । जीवा० ३५९ । उत्तरङ्ग-द्वारस्योपरि ति-उत्तरकरुकुड-उत्तरकुरुकूट-गन्धमादनपर्वते चतर्थकटः । यगव्यवस्थितं काष्टम् । जीवा० २०४। जं.प्र. ४८। ० प्र० ३१३ । उत्तर-उत्तरत-उत्तरदिग्वी सर्वेभ्यो भरतादिवर्षेभ्य इति. उत्तरकुलग-गङ्गाया उत्तरकूल एवं वास्तव्यम्। भग मेरुनाम । जं. प्र. ३७६ । ऐरावते द्वाविंशतितमतीर्थकरः । ५१९ । औप० ९०।। सम. १.४ । अग्रवर्ती। विद्यादिशक्त्यभावेऽनल कनीयः। उत्तरकूला- उत्तरकूलगा-गङ्गोत्तरकुलवास्तव्यास्तापमाः जं. प्र. ४६२ । भवधारणीयशरीरापेक्षया कार्योत्पत्ति- निरय० २५ । कालापेक्षया चोत्तरकालभावि । जं० प्र० ४०२। कार्यम्। उत्तरखत्तियकुंडपुर-नगरविशेषः। आचा० ४२१ । सूत्र. २८५।। उत्तरगंधारा-उत्तरगान्धारा-गान्धारस्वरस्य पञ्चमी मूर्छना। उत्तरअंतरदीवा - उत्तरम्यां दिशि येऽन्तरद्वीपाः। भग. जीवा. १९३ । गान्धारग्रामस्य पञ्चमी मुर्छना। ठाणा. उत्तरउत्तरा-उत्तरोत्तरविमान वासिनः, उत्तरो वा उपरितन- उत्तरगजभो-उत्तरगर्जभः-वातविशेषः । आव० ३८७ । स्थानवर्ती, उत्तर:-प्रधानो येषु ते उत्तरोत्तराः। उत्त० उत्तरगुण-उत्तरगुणः, पौरुषीपुरिमाधैंकासनकोपवासादितपो. १८७। रूपः। विशे० १.१६। उत्तरकंचुइज-उत्तरकञ्चुकः-तनुत्राणविशेषः । विपा. ४६। उत्तरगुणनिर्मितः -- पुरुषप्रायोग्याकारवन्ति द्रव्याणि । उत्तरकंचय उत्तरकचुकः-तनुत्राणविशेषः । विपा.४७॥ आव० २७७ । उत्तरकरणं - मूलतः स्वहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं उत्तरगुणनिर्वर्तितः -- यस्तु काष्ठचित्रकर्मादिष्वालिखितः विशेषाधानात्मकं करणम्। उत्त. १९४। औदारिकवै. सः। वृ. प्र. १४३ अ। क्रियाहारेषु तैजसकार्मणयोस्तदसम्भवादङ्गोपाङ्गनामैवीत्तरकः । उत्तरगणपश्चकखाण -- उत्तरगुण प्रत्याख्यानम् । आव. रणमिति। उत्त. १२७ ।। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296