Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उड्डिया
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उत्तमट्टगवेसए ]
उड्डिया-ऊ/कृता। आव० २२३। । | उत्कम्पनदीपा:--ऊर्ध्वदण्डवन्तः । ज्ञाता० ४४ । उड्ढोववन्नगा-ऊर्श्वलोकस्तत्रोपपन्न काः--उत्पमा उर्बोप- | उत्करिकामेदः-समुत्कीर्यमाणप्रस्थकस्येवेति। ठाणा० ४७५।
पन्नकाः । ठाणा० ५७ । सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य | उत्कर्षण । ठाणा० २१२। आचा. २७७ । .. ऊर्ध्वमुपपन्नाः ऊोपपन्नाः। जीवा० ३४६ । उत्कुट्टित-चिंचन कादिः । व्य० प्र० २८ अ। उणादि-उणप्रभृतिप्रत्ययान्तं पदम् । प्रश्न. ११७। .... उत्कुरुटिकादि-आसनविशेषः। ओघ० ४१। तुषराश्यादि। उणुयत्ता-स्थिता। आव० २७२।।
ओघ० ४१। उडी-पिण्डी। ज्ञाता. ९१।
उत्क्षिप्तचरका-उत्क्षिप्त-पाकपिठरात् पूर्वमेव दायकेनोउण्णए - उच्छिन्नं नतं-पूर्वप्रवृत्तं नमनमभिमानादुनतम् , दृत्तं तद्ये चरन्ति-गवेषयन्ति ते। बृ० प्र० २५७ आ। उच्छिन्नो वा नयो-नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः।।
उत्क्षिप्यते । ओघ० २१५। भग० ५७२ ।
उत्तइया-उत्तेजिता-अधिकं दीषिता। दश० ११५ । । उण्ण णं । नि. चू. प्र. १२४ अ ।
उत्तणं-उत्तृणम्-उद्गततृणम् । प्रश्न०. १४ । । उण्णमणी-उन्नामिनी-विद्याविशेषः। दश. ४१।
उत्तणा-दीर्घत्रि(तृ)णा । नि० चू० प्र० ३३६ अ। उण्णय-उन्नतः-प्रधानजातिकः । आव० २४० ।
| उत्तणाणि-उत्तणानि-ऊर्चीभतानि तणानि दीर्घाणीतियाउण्णयविसालकुलवंसा-उन्नताः प्रधानजातित्वात् वि
| वत् तानि यत्र मार्गे भवन्ति । बृद्वि . ७९ आ। शाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः
उत्तत्तकणगवन्ना - उत्तप्तकनकवर्णाः - ईषद्रक्तवर्णाः । अन्वया येषां ते उन्नतविशालकुलवंशाः । आव. २४० ।
प्रज्ञा० ९५। उपणया-उन्नतानि-गुणवन्ति, उच्चानि । औप० ३ । उपणयासणं-उन्नतासनं-उच्चासनम् । जीवा० २००।।
उत्तम-उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात् , मेरोश्वउण्णागं-उर्णाकं, ग्रामविशेषः। आव० २११।
तुर्दशं नाम । जं० प्र० ३७५ । गिरीगामुत्तम इति उत्तमः । उण्णिए-अविलोममयम् । ठाणा० ३३८ । ऊर्णाया इदम्
मन्दरस्य चतुर्दशं नाम। सूर्य० ७८ । मिथ्यात्वमोहनीयऔणिकम् । अनु० ३५।
ज्ञानावरणचारित्रमोहादित्रिविधतमसः उन्मुक्ता इति उत्तमाः। उणियं-ऊरणो रोमेसु उण्णियं । नि० चू० प्र० १२६ ।।
आव० ५०८ । उपरिवर्ति । देवलोकाद्यपेक्षया प्रधानम् । उण्णेज्जं-उपनेयम् । दश० ८६ ।
उत्त० ३१९ । ऊर्ध्व तमसः-अज्ञानाद्यत्तत्तथा, अज्ञानरहित उहं-उष्ण, उष्णरूपः । सूर्य. १७२ । उषति-दहति जन्तु
इत्यर्थः । ज्ञाता. ७६ । मिति उष्णम् । उत्त० ३८। चतुर्थः परीषहः। आव० उत्तमकट्ट-उत्तमकाष्ठा-प्रकृष्टावस्था । जं. प्र. ९८ । उत्तम६५६ । उष्णः-धर्मः । ठाणा० ३४५ ।
काष्टा-परमकाष्ठा, उत्तमावस्था परमकष्टो वा । भग० ३०५। उण्हकालो-उष्णकाल:-ग्रीष्मः । ओघ० २१२ । उत्तमकट्टपत्त-उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः। सूये. उण्हयं-उष्णंम् । आव० ८५८ । उण्हवणं-उष्णापनम्-उष्णीकरणम् । पिण्ड. ८२।। उत्तमकट्टपत्ता- परमकाष्ठाप्राप्ता, उत्तमावस्थायां गता, उण्हा -उष्णा। आव. ३८९ ।
परमकष्टप्राप्ता. वा। भग० ३०५। उण्होदए-उष्णोदकं स्वभावत एव क्वचिनिझरादावुष्ण- उत्तमट्र- अनशनाय। (आउ.)। उत्तमार्थः-अनशनम् । परिणामम् । जीवा. २५॥
ओघ १४ । उत्तमः-प्रधानोऽर्थः-प्रयोजनं स उत्तमार्थ:-- उण्होदय-उष्णोदकः । आव० ८५५।
मोक्षः । उत्त० ३५३ । पर्यन्तसमयाराधनारूपः। उत्त. उण्होला-घृतेलिका । आव. २१७ ।
४७९ । मोक्षः । उत्त० ५२३ । उत् - प्राबल्येन, अपुनर्भवरूपतया वा। प्रज्ञा० ११२ । | उत्तमट्टकालंमि-उत्तमार्थकाले-अनशनकाले। ओघ० २२७ प्राबल्ये। प्रज्ञा० ५५९ ।
उत्तमट्टगवेसप-उत्तमार्थगवेषकः--उत्तमः-प्रधानोऽर्थः-प्रयो
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296