Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उत्तरगुणलद्धि
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उत्तरा]
१९३।
उत्तरगुणलद्धि - उत्तरगुणाः-पिण्डविशुद्धयादयस्तेषु चेह उत्तरपुरच्छिमिल्लाओ-उत्तरपूर्वेण, , उत्तरपूर्वस्यां दिशि । प्रक्रमात्तपो गृह्यते ततश्व उत्तरगुणलब्धि-तपोलब्धिम् । जीवा० १४४ । भग. ७९५।
उत्तरपुरच्छिमे-औत्तरपौरस्त्यः, उत्तरपूर्वारूपो दिग्विभाग:उत्तरगुणा-दशविधप्रत्याख्यानरूपाः। भग० ८९४ । नि. ईशानकोणः । सूर्य० २। । चू० द्वि. १६६अ। मूलगुणापेक्षया स्वाध्यायादीन् । उत्त० उत्तरपुरस्थिमेल्लं-उत्तरपूर्वे, ईशाने कोणे इत्यर्थः । सूर्य
२१ । उत्तरगुणे-उत्तरगुणविषयं-क्रीतकृतादि। आव० ३२५। उत्तरपुव्वा-ईशान कोणः । आव. ६३.। उत्तरचलियं-उत्तरचूडम् , यद् वन्दनं कृत्वा पश्चान्महता उत्तरफग्गुणी-उत्तरफाल्गुनी, हस्तोत्तर। । आव. २५५ । शब्देन मस्तकेन वन्द इति भणति, कृतिकमणि एकोनत्रि- उत्तरबलिस्सहगणे-गणविशेषः । ठाणा । ४५१ । शत्तमो गुणः । आव० ५४४ ।
उत्तरभद्रपदाः-प्रोष्ठपदाः । सूर्य० ११४ । । । उत्तरज्झ-उत्तराध्यः-उत्तराध्ययनम् । तृतीया नियुक्तिः।
उत्तरमंदा -उत्तरमन्दाभिधा गान्धारस्वरान्तर्गता सप्तमी .आव.६१
मूर्छना। जं० प्र० ३८। मध्यमग्रामस्य प्रथमा मूर्छना। उत्तरज्झयणा-उत्तराध्ययनानि । आव. ७५९ ।
ठाणा० ३९३ । गान्धारस्वरस्य सप्तमी मूर्छना । जीवा. उत्तरज्झयणाई-उत्तराध्ययनानि-सर्वाण्यपि चाध्ययनानि प्रधानान्येव तथाऽप्यमून्येव मढयोत्तराध्ययनशब्दवाच्यत्वेन
उत्तरमहुर-वणिग्विशेषः । नि० चू० प्र० २१० अ। प्रसिद्धानि। नंदी २०६ ।।
उत्तरवाप-उत्तरवादः-उत्कृष्टवादः । आचा० २४३। उत्तरज्झाप-उत्तराध्यायाः-उत्तरा:-प्रधाना अधीयन्त इत्य
उत्तरवेउब्धिते-उत्तरवैक्रियम् । प्रज्ञा. २९८ ।। ध्यायाः-अध्ययनानि तत उत्तराध ते अध्यायाथ। उत्त.
उत्तरवेउब्वियं-उत्तरवैकुर्विकम् , उत्तरमुत्तरकालभविनस्वभ७१२।
विनस्वभाविकमित्यर्थः, वैकर्विकं विकर्वणं तेन निवत उत्तरड्डभरहकूड -- उत्तरार्द्धभरतनाम्नो देवस्य निवासभूतं कूटं उत्तरार्धभरतकूटम् । जं. प्र. ७७ ।
वैकुर्विकम् । विशिष्टवस्तू विशिष्टाभरणसुश्लिष्टतत्परिधानसउत्तरणं-निरंतरं । नि० चू.द्वि. ७७ अ । एकाए चेव अप्पो
मीचीनकुङ्कुमायुपलेपनजनितमतिमनोहारिरामणीयकम् । व्य. य गच्छा मे उत्तरणं । नि० चू० द्वि० ७७ आ। तुंबोडुपादिभि
प्र. १९५ आ। उत्तरवैक्रियम्-पूर्ववैक्रियाऽपेक्षयोत्तरकालनौवर्जितैयद् उत्तीर्यते तद् उत्तरणम् । बृ• तृ. १६१ अ ।
भावि वैक्रियम् । भग० ७२।। जत्थ तरंतो जलं संघद्देति तं सव्वं उत्तरणं भन्नति। नि. उत्तरवेउब्विया-उत्तरवैक्रिया, तद्ग्रहणोत्तरकालं कार्यमाचू० द्वि० ७८ आ।
श्रित्य या क्रियते सा । अनु० १६३। । उत्तरदारिता-उत्तरद्वारिका। ठाणा० ४२४ । उत्तरसत्तासुओ-उतरसत्त्वासकः, उत्तरपौरस्त्यवातभेदः । उत्तरद्धे-उत्तरार्द्ध-उत्तरभागे। जं. प्र. ४८२।
आव० ३८६। उत्तरपओगकरणं-उत्तरप्रयोगकरणं, जीवप्रयोगकरणद्वितीय- उत्तरसाढा- उत्तराषाढा, अकम्पितजन्मनक्षत्रम् । आव. भेदः । आव ० ४.१८ ।
२५५ । उत्तरपट्टो-उत्तरपट्टकः । ओघ ० २१७ । उत्तरपट्टः । ओघ० उत्तरसाला ... अत्थानिगादिमंडवो हयगयाण वा साला.
उत्तरसाला । नि. चू० प्र० २६९ अ । उत्तरपदव्याहतं-गत्यागतिलक्षणे द्वितीयो भेदः। आव. उत्तरा-उत्तरमथुरा । आव० ६८८ । उत्तरवाचाला । आव. २८१ ।
१९५। उतराभाद्रपदा-उत्तराफाल्गुनी "उत्तराषाढा उत्तरपरिकर्मक्रियते-उद्धियते । आव• ७६५। ३० । उत्तरफाल्गुनी, उत्तराषाढा, उत्तरभद्रपदा। जं. उत्तरपासो-उत्तरपार्श्वः। जीवा० २०४. ३५९ । प्र. ५.२ । उत्तरमथुरा। आव० ३५६। बोटिकशिव.
(१८५)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296