Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[उदउल्लादि
भाचार्यश्रीमानन्दसागरसूरिसङ्कलितः
उदग्ग]
यम्रक्षितचतुर्थभेदः । पिण्ड० १४९ । उदकेनाः। अनु० । १०। सम० ३६ । ज्ञातायां द्वादशमध्ययनम् । आव० १६० । गलबिन्दुः। आचा० ३४६. ३७९। उदउल्लादि-उदकार्दादि । आव० ५२ । । उदगतीरं-उदगागारातो जत्थ णिजति उदगं तं उदगतीरं, उदए-पर्वगवनस्पतिविशेषः। प्रज्ञा० ३३। उदयः। ओघ. दूरपि गज्जति उदगं तम्हा ण होइ तं उदगतीरं, तो जत्तिय ११३। उदकः-अन्ययूथिकः । भग. ३२३ । पेढालपुत्रो
णदीपूरेण अकमति तं उदगतीरं, अहवा जहिं ठिएहिं निर्ग्रन्थः। सूत्र. ४०९ । षष्ठ आजीविकोपासकः । भग० जलं दीसति अहवा णदीए तडीए उदगतीरं, अहवा जहि ३६९ । जलरुहवनस्पतिविशेषः । प्रज्ञा० ३१, ३३ ।
ठितो जलट्ठिएण सिंचति सिंधुगंगादिणा तं जलतीरं, अहवा जम्बूद्वीपभरते आगामिसप्तमतीर्थकरः। सम० १५३ ।
जावतियं विविओ फुसंति अहवा जावतितं जलेण फुडं तं तृतीयतीर्थकृत्पूर्वभवनाम। सम० १५४ । उदयः-जीवगतो. उदगतार। नि. चू० तृ. १६ आ । ... . लेश्यादिपरिणामः, फलप्रदानाभिमुख्यलक्षणं कर्म। उत्त० उदगत्ताभा-गौतमगोत्रोत्तरभेदः । ठाणा० ३९० । ३५ । उदयः-विपाकवेदनानुभवरूपः । पिण्ड० ४१ । उदकः। उदगदोणी-उदगदोणी वा-अरहट्टस्स भवति जीए उवरिं प्रश्न २२ । निर्ग्रन्थविशेषः । सूत्र. ४०७॥
घडीओ पाणिय पाडेति । अहवा घरेगणए कदुमयी उदएचरा-उदकचराः-उदके चरन्तीति उदकचराः-पूतरक- अप्पोदएसु देसेसु कीरइ तत्थ मणुस्सा व्हावात। दश• चू० च्छेदनकलोणकत्रसा मत्स्यकच्छपादयः। आचा०२३८ ।
११०। जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते। उदकं-जलरुहविशेषः । जीवा० २६ । जलरुहभेदः । आचा०
भग. ६९७ । उदकद्रोणि:-अरहट्टजलधारिका। दशक
२१८ आ। उदकगृहम्-उदकभवनम् । आचा० ३४१. २३८ । उदगपउरा-उदकप्रचुर:-देशविशेषः सिन्धुविषयवत । बु उदकप्रतिष्ठापनमात्रक-उपकरणधावनोदकप्रक्षेपस्थानम् ।
तृ० १३८ आ।
उदगपडणं-उदकपतनम् । आव. २७३। आचा० ३४१। उदकरजः-उद करेणुसमूहः । औप० ४७ । जीवा० १९१ ।
उदगबिंदु-उदकबिन्दुः । अनु० १६१ । उदका--बिन्दुसहितं । बृ० प्र० २८२ आ।
उदगमाविया-जा उदके छूढपुव्वा सा। नि० चू. प्र..
४६अ। उदग-उदकं । सूत्र० ३०७। अणंतवणप्फई । दश. चू०
उदगमासो- उदकभासः - शिवकभुजगेन्द्रस्यावासपर्वतः । १२। नि..चू०.द्वि. ७९ अ। उदकम-अनन्तवनस्पति
जीवा० ३११। विशेषः । दश. २२९ । नगरपरिखाजलम् । ज्ञाता० १० ।
उदगमच्छ-उदकमत्स्यः-इन्द्रधनु:खण्डम् । भग० १९६। जलाश्रयमात्रम् । भग. ९२। जनपदसत्यत्वे पयः, उद
- इन्द्रधनुषः खण्डम् । जीवा० २८३ । इन्द्रधनुःग्वण्डानि । कादिपर्यायः। दश. २०८ । पूत्युदकोपमानतः खल्वनपा
अनु० १२१। नमुपभोक्तव्यम् । साधोरुपमानम् । दश. १९ । शिरापा
उदगमाला- उदकमाला - समपानीयोपरिभूता माला । नीयम् । दश. १५३ ।
जीवा० ३२४ । उदकशिखा, वेलेत्यर्थः । ठाणा० ४८० । . उदगगम्मे-उदकगर्भः-कालान्तरेण जलप्रवर्षणहेतुः । भग० | उदगवलणी। नि० चू० प्र० २४ अ।
उदगवारगसमाणं-उदकवारकसमानं-लघुपानीयघटसमा. उदगजोणिया-उदकस्य योनयः-परिणामकारणभूता उद- नम्। जीवा. १२२ । कयोनयः त एवोदकयोनिका-उदकजननस्वभावा। ठाणा. उदगावतं-उदकावोंदकविन्दोमध्ये अवगाह्य तिष्ठदित्यर्थः । १४२ ।
! अनु. १६१। उदगणाप-षष्ठाझे द्वादशं ज्ञातम् । उत्त० ६१४ । उदकं- उदग्ग-उदग्रः-उन्नतपर्यवसानेन उत्तरोत्तर वृद्धिमान् । भग. नगरपरिखाजलं तदेव ज्ञातं-उदाहरणं उदकज्ञातम् । ज्ञाता: १२५ । उच्चं, समुच्छ्रितशिर इत्यर्थः, प्रधानः, बहिः । जीवा
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296