Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 235
________________ [ उडुंबालग आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उहाई ] उडुबालग - कोट्टपालकः । आव. २०४। आरक्षकः ।। २६८। अनाच्छादितममालगृहम् । ठाणा० १५७ । ऊर्ध्व। आव. २०४। . . नंदी १५४ । उडुग-पलालं । नि० चू० द्वि० ६१ अ। उड्ढकवाडे-ऊर्वमपि लोकान्तं स्पृष्टे ते अधोऽपि च लोकान्त उड्डच्छे-उद्घोषिते। नि० चू० द्वि० १३२ अ। स्पृष्टे ते ऊर्ध्वकपाटे । प्रज्ञा० ७५ । उडुणकं-प्रपंचः । नि० चु० तृ. २६ आ। उड्ढकाएहिं-ऊर्वक्रायैः-द्रोणैः काकै.क्रियः । सूत्र. १३७। उड(ड्डे )ति । नि० चू० प्र० २३२ आ।" उड्डगो । ठाणा० १५८ । उड्डुमरं-उत्थाणं । नि० चू० प्र० १९४ आ। उड्ढघट्टणा-ऊर्ध्वघट्टना-मुसलीद्वितीयभेदः। ऊर्ध्वं कुट्टिकाउडमादी-खितिखाणतो उड्डमादी । नि० चू० द्वि० ४४ आ। दिपटलानि घट्टयति । ओघ० १०९ । उडुहणं-व्यङ्गनयोर्द्वयोरनवस्थाप्यः । बृ० प्र० ३०८ अ। उड्ढचरा-ऊर्श्वचरा-गृध्रादयः । आचा० २९१ । उडाह-उपघातः । ओघ० ८९। प्रवचनहीला। ओघ. हड्डठाण - ऊर्ध्वस्थानम्-कायोत्सर्गादि। उत्त० ६९९ । ४८। खिसा। पिण्ड० १०९ । अपवादः । आव० ८०० । कायोत्सर्गः, ऊर्ध्वतया स्थानम्-अवस्थानं पुरुषस्य ऊर्ध्वउपघातः। ओघ १४९ । आव. १९५ । स्थानम् । ठाणा० ३। उड्डाहितो-निर्भत्सितः। उत्त० १३९ । उड्डत्ता-मुख्यता । भग० २५४ । ऊर्ध्वता-लघुपरिणामता। उडिओ-अवतारितः। आव० ३९६ । प्रज्ञा० ५०४। भग. २३। उडियाओ-अवतारिता। दश० ५७ । उड्डमंतो- उद्वमन् - अधस्तनमध्यमत्रिभागगतवातसक्षोभउड्डयं-उद्गारितम् । आव० ७७९ । वशाजलमूर्ध्वमुरिक्षपन् । जीवा० ३०८ । उड्डयरो-यः समुद्दिशन् संज्ञां वा व्युत्सृजन चपलतया उढरेणु- ऊर्ध्वरेणुः-ऊधिस्तिर्यकचलनधर्मोपलभ्यो रेणुः । भग० २७७ । हस्तादीन्यपि लेपयति । वृ० प्र० २७२ अ। | उहुरेणू-ऊर्ध्वरेणुः-स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा उड्डयालेउ-मथितुम्-मन्थनं कर्तुम् । दश० ६० । - रेणुः । अनु, १६३ । उड्डुति-छड़ेति । नि० चू० प्र० २९० अ। उड्ढलोए-तिर्यग्लोकस्योपरिष्टादूर्व्वलोकः । प्रज्ञा० १४४ । उड्डह-धरथ । नि० चू० प्र० २३७ अ।। उड्ढलोयतिरियलोए-ऊलोकस्य यदधस्तनमाकाशप्रउड्ड-वमनं । नि० चू० प्र० ३१५ आ। नि० चू० ५८ अ। देशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेशप्रतरमेष बृ० प्र० ७५ अ। णदीए समुद्दे वा वेलापाणियस्स प्रति- ऊर्चलोकतिर्यग्लोकः । प्रज्ञा० १४४ । कूलं उड़े। नि० चू० तृ० ६३ आ। उवलोयपयरं-ऊर्चलोकप्रतरं-तिर्यग्लोकस्य चोपरि यदेकउहउँच्चत्त-ऊर्ध्वस्थितस्यैकमपरं, तिर्यस्थितस्यान्यत् , गुणो- - प्रादेशिकमाकाशप्रतरं तत्। प्रज्ञा० १४४ । नतिरूपं, संत्रेतरापोहेनोलस्थितस्य यदुच्चत्वं तदूर्वोच्चत्वम्। उद्दवाए - ऊर्ध्वमुद्गच्छन् यो वाति वातः स ऊर्ध्वठाणा० ३६। | वातः । जीवा० २९। ऊद्र्वमुद्गच्छन् यो वाति वातः उर्ल्डकप्पेसु-ऊर्ध्वं कल्पेषु-ऊर्ध्वं कल्पोपरिवत्तिषु ग्रैवेयकादि- स ऊर्ववातः । प्रज्ञा . ३० । विमानकेषु कल्पेषु-सौधर्मादिषु, ऊध वा उपरिकल्प्यन्ते उड्डवियर्ड-मालरहितं छाद्यरहितं परं पार्श्वतः कुज्ययुक्तं विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादयो -अवेयका- तदूर्ध्वविवृतं भवति । बृ० द्वि. १८१ अ। दयश्च सर्वेऽपि कल्पा एवं तेषु । उत्त. १८६ । | उड्डवेइया-ऊर्ध्ववेदिका, यत्र जान्वोरुपरि हस्तौ कृत्वा उड्डेजाणू-शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च प्रतिलिख्यते सा। ओघ० ११० ! उत्कटुकासनः सनपदिश्यते ऊर्ध्व जानुनी यस्य स ऊजानुः। उड्ढस्सासो-ऊर्ध्वश्वासः । आव• ६२९ । ज्ञाता० २। .. . | उड्डा-ऊर्ध्व-वमनम् । बृ० प्र० ७५ अ। उड्ड-ऊर्ध्व-कर्णकः। ओघ० १६८ ! सर्वोपरिस्थितम् । उत्त० । उड्डाई-ऊर्खादि-छर्दनादिदोषः । ओघ० १३६ । (१८२) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296