________________
[ उडुंबालग
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उहाई ]
उडुबालग - कोट्टपालकः । आव. २०४। आरक्षकः ।। २६८। अनाच्छादितममालगृहम् । ठाणा० १५७ । ऊर्ध्व। आव. २०४। . .
नंदी १५४ । उडुग-पलालं । नि० चू० द्वि० ६१ अ।
उड्ढकवाडे-ऊर्वमपि लोकान्तं स्पृष्टे ते अधोऽपि च लोकान्त उड्डच्छे-उद्घोषिते। नि० चू० द्वि० १३२ अ। स्पृष्टे ते ऊर्ध्वकपाटे । प्रज्ञा० ७५ । उडुणकं-प्रपंचः । नि० चु० तृ. २६ आ। उड्ढकाएहिं-ऊर्वक्रायैः-द्रोणैः काकै.क्रियः । सूत्र. १३७। उड(ड्डे )ति । नि० चू० प्र० २३२ आ।" उड्डगो । ठाणा० १५८ । उड्डुमरं-उत्थाणं । नि० चू० प्र० १९४ आ। उड्ढघट्टणा-ऊर्ध्वघट्टना-मुसलीद्वितीयभेदः। ऊर्ध्वं कुट्टिकाउडमादी-खितिखाणतो उड्डमादी । नि० चू० द्वि० ४४ आ।
दिपटलानि घट्टयति । ओघ० १०९ । उडुहणं-व्यङ्गनयोर्द्वयोरनवस्थाप्यः । बृ० प्र० ३०८ अ। उड्ढचरा-ऊर्श्वचरा-गृध्रादयः । आचा० २९१ । उडाह-उपघातः । ओघ० ८९। प्रवचनहीला। ओघ.
हड्डठाण - ऊर्ध्वस्थानम्-कायोत्सर्गादि। उत्त० ६९९ । ४८। खिसा। पिण्ड० १०९ । अपवादः । आव० ८०० ।
कायोत्सर्गः, ऊर्ध्वतया स्थानम्-अवस्थानं पुरुषस्य ऊर्ध्वउपघातः। ओघ १४९ । आव. १९५ ।
स्थानम् । ठाणा० ३। उड्डाहितो-निर्भत्सितः। उत्त० १३९ ।
उड्डत्ता-मुख्यता । भग० २५४ । ऊर्ध्वता-लघुपरिणामता। उडिओ-अवतारितः। आव० ३९६ ।
प्रज्ञा० ५०४। भग. २३। उडियाओ-अवतारिता। दश० ५७ ।
उड्डमंतो- उद्वमन् - अधस्तनमध्यमत्रिभागगतवातसक्षोभउड्डयं-उद्गारितम् । आव० ७७९ ।
वशाजलमूर्ध्वमुरिक्षपन् । जीवा० ३०८ । उड्डयरो-यः समुद्दिशन् संज्ञां वा व्युत्सृजन चपलतया
उढरेणु- ऊर्ध्वरेणुः-ऊधिस्तिर्यकचलनधर्मोपलभ्यो रेणुः ।
भग० २७७ । हस्तादीन्यपि लेपयति । वृ० प्र० २७२ अ।
| उहुरेणू-ऊर्ध्वरेणुः-स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा उड्डयालेउ-मथितुम्-मन्थनं कर्तुम् । दश० ६० ।
- रेणुः । अनु, १६३ । उड्डुति-छड़ेति । नि० चू० प्र० २९० अ।
उड्ढलोए-तिर्यग्लोकस्योपरिष्टादूर्व्वलोकः । प्रज्ञा० १४४ । उड्डह-धरथ । नि० चू० प्र० २३७ अ।।
उड्ढलोयतिरियलोए-ऊलोकस्य यदधस्तनमाकाशप्रउड्ड-वमनं । नि० चू० प्र० ३१५ आ। नि० चू० ५८ अ। देशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेशप्रतरमेष बृ० प्र० ७५ अ। णदीए समुद्दे वा वेलापाणियस्स प्रति- ऊर्चलोकतिर्यग्लोकः । प्रज्ञा० १४४ । कूलं उड़े। नि० चू० तृ० ६३ आ।
उवलोयपयरं-ऊर्चलोकप्रतरं-तिर्यग्लोकस्य चोपरि यदेकउहउँच्चत्त-ऊर्ध्वस्थितस्यैकमपरं, तिर्यस्थितस्यान्यत् , गुणो- - प्रादेशिकमाकाशप्रतरं तत्। प्रज्ञा० १४४ । नतिरूपं, संत्रेतरापोहेनोलस्थितस्य यदुच्चत्वं तदूर्वोच्चत्वम्। उद्दवाए - ऊर्ध्वमुद्गच्छन् यो वाति वातः स ऊर्ध्वठाणा० ३६।
| वातः । जीवा० २९। ऊद्र्वमुद्गच्छन् यो वाति वातः उर्ल्डकप्पेसु-ऊर्ध्वं कल्पेषु-ऊर्ध्वं कल्पोपरिवत्तिषु ग्रैवेयकादि- स ऊर्ववातः । प्रज्ञा . ३० । विमानकेषु कल्पेषु-सौधर्मादिषु, ऊध वा उपरिकल्प्यन्ते उड्डवियर्ड-मालरहितं छाद्यरहितं परं पार्श्वतः कुज्ययुक्तं विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादयो -अवेयका- तदूर्ध्वविवृतं भवति । बृ० द्वि. १८१ अ। दयश्च सर्वेऽपि कल्पा एवं तेषु । उत्त. १८६ । | उड्डवेइया-ऊर्ध्ववेदिका, यत्र जान्वोरुपरि हस्तौ कृत्वा उड्डेजाणू-शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च प्रतिलिख्यते सा। ओघ० ११० ! उत्कटुकासनः सनपदिश्यते ऊर्ध्व जानुनी यस्य स ऊजानुः। उड्ढस्सासो-ऊर्ध्वश्वासः । आव• ६२९ । ज्ञाता० २। .. .
| उड्डा-ऊर्ध्व-वमनम् । बृ० प्र० ७५ अ। उड्ड-ऊर्ध्व-कर्णकः। ओघ० १६८ ! सर्वोपरिस्थितम् । उत्त० । उड्डाई-ऊर्खादि-छर्दनादिदोषः । ओघ० १३६ ।
(१८२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org.