________________
[ उडाए
उठाए - उत्थाय - उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य | पञ्चमुष्टिकं लोचं विधायैकेन देवदुष्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिक प्रतिज्ञ आविर्भूतमनः पर्यायज्ञानोऽष्टप्रकार कर्मक्ष याथ तीर्थप्रवर्तनार्थं चोत्थाय । आचा० ३०१ । उत्थानं उत्था - ऊध्वं वर्त्तनं । राज० ५८ ।
अल्पपरिचित सैद्धान्तिकशब्द कोषः
उट्ठाण उत्थानम् उद्वसनम् । नंदी २०७ । प्रथममुद्गमनम् । उत्त० ३५१ । जन्म। भग० ६६१ । चेष्टाविशेषः । ठाणा० । २३ । उत्थानम् । पिण्ड० ७१। ऊर्ध्वभवनम् । भग० ३११ । सूर्य ० २८६ | श्रवणाय गुरुं प्रत्यभिमुखगमनम् । सूर्य • ० २९६ । देहचेष्टा विशेषः । प्रज्ञा० ४६३ । ऊर्ध्वं भवनम् । जं० प्र० १३० । उत्पत्तिः । ज्ञाता० १८९ । उपरियाणियं परियानं विविधव्यतिकरपरिगमनं तदेव पारियानिकं चरितं उत्थानात् जन्मन आरभ्य पारियानिकं उत्थान पारियानिकम् । भग० ६६० । उणपरियाणियं - उत्थान पर्यापन्त्रिकम् । आव ०६५। उड्डाण सुप-उत्थानश्रुतं उद्वसनं तद्धेतुः श्रुतमुत्थानश्रुतम् । नंदी २०७ ।
उट्ठाय - उत्थाय - अभ्युपगम्य । आचा ३८ | सर्व सावद्यं कर्म न मया कर्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य आदायगृहीत्वा । आचा० १४० । उडावणा-उच्चेव ठावणा उत प्राबल्येन वा द्रावणा उद्घावणा । नि० चू० द्वि० ४७ अ । उठावणगहणं - उपस्थापनायां हस्तिदन्तोन्नता का रहस्ता
दिभिर्यद् रजोहरणादिग्रहणं । वृ० द्वि० २८६ अ । उडिअ - उयुक्तः | ओघ० २२० । उत्थितः - उद्वमितः । ओघ० ४९ । उद्यतः । ओघ० २२० ।
उड्डुभह - अष्ट्रीव्यत - निष्ठीव्यत । भग० ६८५ । उट्ठे - उत्थाय - विबुद्धय । भग० १२२ | उडेमि आयामि - आगच्छामि । आव० ६८५ । उडंकरिसी ऋषिविशेषः । वृ० प० २८६ आ ।
Jain Education International 2010_05
उति
उडए - उटजः - तापसाश्रमगृहम् । निरय० २६ । उडओ - ओटजः- तापसाश्रमः । उत्त० १३४ । उडव - उटजः - तापसाश्रमः । जीवा० १०५ । कोटिंवो । नि० चू० द्वि० ७७ आ । पर्णकुटी । आव १८९ । उडवसंठिया - उटजसंस्थिताः - तापसाश्रमसंस्थिताः । आवलिकाबाह्यस्य दशमं संस्थानम् । जीवा० १०४ ॥ उहुंकरिसि - ऋषिविशेषः । नि० चू० द्वि० ६८ आ । उडंडुग- उद्दंडकः- जनहास्यः । नि० ० ० ५० अ। उड्डु ऋतुः । नि० चू० प्र० २३९ अ । उडुपः-तरणकातुम्बकादि । पिण्ड० १०२ । उडुकः- तपः । विशे० ३५३ । उडुकल्लाणिआ - ऋनुकल्याणिकाः, ऋतुषु षट्स्वपि कल्याणिकाः - ऋतुविपरीत स्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः । जं० प्र० २६३ । उडुपं - नौः । आचा० ४१ । उडुबद्धियंत्र
-ऋतुबद्धम् शीतोष्णकालयोर्मासकल्पम् । आचा●
उट्ठिए-उत्थितः-ज्ञानदर्शनचारित्रोद्योगवान् । आचा० १७६ । उडुं कुड्यं । वृ० द्वि० ६१ आ ।
उहुँचकादि उद्घट्टकादि । ओ० ८९ ।
उत्- प्राबल्येन स्थित उत्थितः । आचा० २५८ । उट्ठिय- उत्थितः - संयमोद्योगवान् । आचा० २२४ । रुजं । नि० चू० प्र० २२८ आ । ईश्वरीभूतम् । पिण्ड० १२३ । उट्ठी - अष्टा । आव० ६२४ ।
उहुंचगा-उदयकाः- याचकाः । वृ० प्र० ८६ आ । उचय उचका:- उद्देटकास्तान् कुर्वन्ति, आलापकान् काकेन पठित्वा तथैवोच्चरन्ति इत्यर्थः । ० द्वि० ६० आ ।
!
३६५ ।
उडुवई - उडुपतिः- उड़नां-नक्षत्राणां पतिः प्रभुः सः । उत्त ३५१ ।
उडुविमानं - सौधर्मे प्रथमः प्रस्तटः । ठाणा० २५१ । उडू - कालविशेषः । भग० ८८८ । ऋतवः द्विमासमानाः ।
ठाणा० ८६ । नक्षत्रः । उत्त० ३५१ ।
उसवच्छ रे - ऋतुसंवत्सरः, कर्मसंवत्सरः, सवन संवत्सरश्च । सूर्य० १६८ । यस्तिन् संवत्सरे त्रीणि शतानि षष्ट्यधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सरः, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधान संवत्सर ऋतुसंवत्सरः । सूर्य० १६९ ।
उड्डचये कुट्टियाओ । नि० ०प्र० १७१ अ । उडुंडग ऊर्नीकृतदण्ड: । औप० ९० ।
उति-व्यवस्थापयन्ति ।
०५१९ ।
(९८१)
For Private & Personal Use Only
www.jainelibrary.org