________________
[ उज्झखणी
आचार्यश्रीभानन्दसागरसूरिसङ्कलितः
उट्ठा(ट्टा)]
उज्झखणी-दगवातो सीतभरो सा य उज्झखणी भण्णति । उझियधम्मा-चतुर्थी वस्त्रेषणा । आचा० २७७ । यत्परिनि० चू० प्र० २३२ आ।
त्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति उज्झणं-बहिर्नयनं । विशे० १००९।
तदर्द्धत्यक्तं वा गृह्णत इति, सप्तमी पिण्डैषणा। ठाणा० उज्झनं-परिशाट: । आव० ५७६ ।
३८७। आव० ५६८, ५७२। । उज्झमज्जी-उद्घाटनम । आव०६६५।
उज्झियधम्मिय-उज्झितधर्मिक-उज्झितं-परित्यागः स एव उज्झयारेमि-उपकरोमि। बृ० प्र० ४६ आ।
धर्मः-पर्यायो यस्यास्ति तत् । अन्त०३ । उज्झितधर्मिकाउज्झर-अवझर:-पर्वततटादुदकस्याधःपतनम् । भग० २३८। । सप्तमी पिण्डैषणा । आचा० ३५७। जं असणादिगं गिही प्रवाहः। (तं०)। उज्झरः-प्रवाहः। नंदी ४७। गिरि- उजिउकामो साह य उवद्वितो तं तस्स देति ण य तं कोई तटादुदकस्याधःपतनानि। जं. प्र. ६६। गिरिष्वम्भसा
अण्णो दुपदादि अभिलसति एसा उज्जियधम्मिया। नि० चू० प्रस्रवाः । प्रज्ञा० ७२ । निज्झरः । ज्ञाता० २६।
तृ. १२ अ। नि० चू० द्वि० १६३ आ। उज्झररवो-निझरशब्दः। ज्ञाता० १६१। ।
उज्झियधम्मे-उज्झितमेव धर्मः-स्वभावो यस्य तद् उज्झिउज्झा-उज्झा-उपयोगपुरस्सरं ध्यानकर्तारः। विशे० १२२९ । ।
तधर्म-परित्यागार्हम् । बृ० प्र. ९७आ। अयोध्या, सगरराजधानी। आव. १६१। अजितनाथ
उट्ट-उष्टः । प्रज्ञा० २५२ । उष्ट्र:-द्विखुरचतुष्पदविशेषः । जन्मभूमिः। आव० १६०। उ इत्येतदक्षरं उपयोगकरणे |
प्रज्ञा० ४५। जीवा० ३८ । म्लेच्छविशेषः । प्रज्ञा० ५५ । वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृ
उट्टण-आवर्तनम्-भक्तीभवनम् । व्य० प्र० २०३ आ। तशेल्या उज्झा, उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः ।
उवामा-उष्ट्री। आव४१८ । आव० ४४९ । अनन्तनाथजन्मभूमिः। आव० १६० । उज्झाइओ-विरूपः । बृ० द्वि. २४१ अ।
उट्टिए-उष्ट्राणामिदम् औष्ट्रिकम् । अनु० ३५। उष्ट्रिका-- उज्झाइंग-जुगुप्सा । बृ. वि. २२९ आ।
बृहन्मृन्मयभाण्डम् । उपा० ४। उज्झाइतं-विरूपं । बृ० द्वि० २२९ आ।
। उट्टिते-उष्ट्रलोममयम् । ठाणा० ३३८ । उज्झातो-उपाध्यायः। उत्त. १४९ ।
उहितो-उव्वसिओ। नि० चू० प्र० १७८ आ।
उट्टियं-उट्टरोमेसु उट्टियं । नि० चू० प्र. १२६ अ। उज्झाहि-उज्झीः । आव० २१७ । उज्झिआ-उज्झिता-सद्विवेकशून्या। सूत्र. ९२।
उट्टिया - उष्ट्रिका-महामृण्मयो भाजनविशेषः । औप० उज्झिणिका-पारिष्टापनिका। बृ० तु. १२३अ । बदि । १०६। मृण्मयो महाभाजनविशेषः। उपा० २१। मुरा२४२ आ ।
तैलादिभाजनविशेषः । उपा० ४० । उरिहत्तिकरणं । नि. उज्झितं-छद्दितं, त्यागम् । पिण्ड० १६९ ।
चू० तृ. ५९ अ, ६१ अ। उज्झितक-विजयसार्थवाहपुत्रः । ठाणा० ५०७ । दु.खविपा-- उट्टियासमणा-- उष्ट्रिका-महामृप्मयो भाजनविशेषस्तत्र कानां द्वितयमध्ययनम् । ठाणा. ५०७ ।
प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीति उष्ट्रिकाश्रमणाः । औप. उज्झित्तए - उज्झितुं-सर्वस्या देशविरतेस्त्यागेन । ज्ञाता० |
उठें-ओष्ठ-कर्णम् । ओघ० २१५ । उज्झिय-उज्झितः-उज्झितधर्मा, सप्तमी पिण्डैषणा । आव० उटुंभिया-अवष्टभ्य-आक्रम्य । आचा० ३१२ । ५७२ । उज्झितधर्मा । आव० ५६८ ।
उ?ण-उत्थितः । बृ. द्वि० ७९ अ। उज्झियए-उज्झितकः-सुभद्राविजयमित्रसार्थवाहयोः सुतः। उट्टवेसि-उद्धरसि । ज्ञता० ६९ । विपा. ४६। सार्थवाहपुत्रः, अन्तकृद्दशास दुःखविपाकानां उटा-उत्था-कायस्यो भवनम् । औप० ८३। ऊर्ध्व वर्तनम । द्वितीयमध्ययनम् । विपा० ३५।
सूय० ६। भग० १४ । उष्ट्री। दश० १९३ । उज्झियतो-उज्झितः-त्यक्तः । आव. ८२३ । | उट्टा(ट्टा)-उष्ट्रा:-जलचरविशेषाः । सूत्र. १६० ।
(१८०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org