________________
[ उज्जुसुयं
ऋजुः - अवक्रं श्रुतमस्येति । अनु० २६५ | स्वकीयं संप्राप्तं च वस्तु नान्यदित्यभ्युपगमपरः, ऋजु वा अतीतानागतवकपरित्यागाद्वर्त्तमानं वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः ।
अल्पपरिचित सैद्धान्तिकशब्द कोषः
ठाणा० १५२ ।
उज्जुसुयं - ऋजुसूत्रं नयगतौ भेदः । प्रज्ञा० ३२७ । ऋजुअतीतानागतपरिहारेण प्राञ्जलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः । अनु० १८ ।
उज्जुसेढीपत्ते - ऋजुश्रेणिप्राप्तः - ऋजुः - अवक्रा श्रेणिःआकाशप्रदेश पंक्तिस्तां प्राप्तः । अनुश्रेणिगतः । उत्त० ५९७ । उज्जुहिता - प्रेर्य । उत्त० ५५१ ।
उज्जू - ऋजुः - यतिः, यतिरेव परमार्थतः ऋजुः । आचा० १५६ ।
उज्जूहिगा - गावीओ उज्जूहिताओ अडविहुत्तीओ उज्जुहिंज्जति अहवा गोसंखडि उज्जूहिगा । नि० चू० द्वि० ७१ अ । उज्जेत - रैवतकः । बृ० द्वि० १०६अ। उज्जयन्तः पर्वतविशेषः । आव ० ८२७ । परदारगमने पर्वतविशेषः । आव ० ८२३ ।
उज्जेणय- उज्जयिनीकः । आव ० ६३६ । उज्जेणा- उपयोजना-संघट्टना । बृ० द्वि० १४६ अ । उज्जेणि-उज्जयिनी, गुरुनिग्रहविषये पुरी । आव ० ८१३ । सर्वकामविरक्तताविषये नगरी । आव० ७१४ | अज्ञातोदा हरणे प्रयोतराजधानी । आव ० ६९९ | मालवदेशे नगरी । दश० ५७ । शिल्पसिद्धदृष्टान्ते पुरी । आव ० कायदण्डोदाहरणे नगरीविशेषः । आव ० ५७७ । स्थविरनिर्यामणास्थानम् । आव० ३०२ । उज्जेणिगाओ - औजयिन्यः । आव ० ६४ । उज्जेणिया- उद्यानिका | आव० २१० ।
Jain Education International 2010_05
उज्जेणी - उज्जयिनी, लवालवोदाहरणे नगरी । आव ० ७२१ । गुणविषये पुरी । आव ० ८१९ | विनयदृष्टान्ते पुरी । आव० ७०४ । शिल्पकर्मविषये नगरी । आव० ४०९ । स्थिरीकरणोदाहरणे नगरी । दश० १०३ | योगसंग्रहेऽनिश्रितोपधादृष्टान्ते नगरी आव० ६६८ । जितशत्रुराज धानी । उत्त० २१३, १९२ । औत्पत्तिकीदृष्टान्ते नगरी । आव० ४१५ । भद्रगुप्ताचार्यस्थानम् । आव० २९२ । नग. विशेषः । वृ० प्र०] १९१ अ १९० आ । योगसंग्रहे शिक्षा
उज्जोअ - उद्योतः - प्रभासमूहः । जीवा० २६७ । अनुष्णप्रकाशः । जं० प्र० ४३३ । दीप्यमानता । जीवा० ३९९ । उद्योतं - चान्द्रप्रकाशम् । जं० प्र० २२९ । उज्जोइंति - उद्योतयन्ति । भग० ३२७ । उज्जोएइ - उद्योतयति-भृशं प्रकाशयति । भग० ७८ । उज्जोएमाण - उद्योतयन् । औप० ५० । उज्जोओ- उद्योतः - रत्नादिप्रकाशः । उत्त० ५६१ । उज्जोयगरे उद्योतकरः - केवलालोकेन तत्पूर्वक प्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलः । आव० ४९४ । ४१० | | उज्जोयणामे-यदुदयाज्जन्तुशरीराण्यनुष्णप्रकाशकरूपमुद्योतं भद्रगुप्तकुर्वन्ति यथा यतिदेवोत्तरवै क्रिय चन्द्रनक्षत्रता र विमान रत्नोवयस्तदुद्योतनाम | प्रज्ञा ० ४७४ ।
2
उज्जोवणं - गाविणं पसरणं । नि० ० प्र० १०७ अ । उज्जीवेंति - उद्योतयन्ति । सूर्य ६३ । उद्योतयतः- भृशं प्रकाशयतः । जं० प्र० ४६१ । उज्जोवेमाणा - उद्योतयमानः स्थूलवस्तूपदर्शनतः । ठाणा
४२१ ।
उज्झतगं-उज्झितकं, त्याज्यम् । आव० ६६८ । उज्झता- क्षपयन्तः । अनु० १३१ ॥ उज्झसिओ तिरस्कृतः । आव २०४ | उज्झक्खणिया - पवनप्रेरिता उदककणिकाः । वृ० द्वि०
२९ आ ।
उज्झक्खणिया ]
दृष्टान्ते नगरी । आव ० ६७२ । प्रथमे आलोचनायोगे नगरी । आव० ६६४ | योगसंग्रहे आपत्सु दृढधर्मत्वदृष्टान्ते नगरीविशेषः । आव० ६६७ । हस्तिमित्रगाथापतिस्थानम् । उत्त० ८५ । देवदत्तागणिकावसननगरी। उत्त० २१८ । उज्जयिनी नगरी विशेषः । उत्त० ९९, २९४, १२७, ८७ । प्रद्योतन राजधानी । उत्त० ९६ । चेटीदेवतोक्तं भग्नसाधुस्थानम् । बृ० प्र० १७१ आ । बृ० प्र० ३९ अ नगरीविशेषः । नि० चू० प्र० २४३ अ । नि० चू० द्वि० ५७ आ । बृ० प्र० १९१ अ । बृ० द्वि० २६७ अ । कालकाचार्यविहारभूमिः । नि० चू० प्र० ३३९ आ । बृ०
प्र०
४७ अ । बृ० तृ० १४९ अ । उज्जेणीनयरी - अवन्तीजनपदे नगरी । उत्त० ४९ । उज्जेणीसावगसुतो - उज्जयनीश्रावकपुत्रः- उज्जयिन्यां श्रावकसुतः । उत्त० २९४ ।
(२७९)
For Private & Personal Use Only
www.jainelibrary.org