________________
[ उजाणगिहाणि
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उज्जुसुते ]
१५७।
जनपरिभोग्यानि। अनु० १५९ । पुष्पादिमवृक्षयुक्तम्।। उज्जुकडे-ऋजुकृतः-ऋजुः-संयमस्तत्प्रधानं ऋजु वा-मायाभग. ४८३। आरामः क्रीडावनं वा। उत्त. ४५१।। त्यागतः कृतम्-अनुष्टानं यस्य सः। उत्त० ४१४ । उजाणगिहाणि-उद्यानगृहाणि । ठाणा० ८६ ।। उज्जग-अजुम् । आव० ३८४ । दक्षिणहस्तः । ओघ. उजाणानि-उद्यानानि-पत्रपुष्पफलच्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थ यानं- उज्जुजडु-ऋजवश्व प्राञ्जलतया जडाश्च तत एव दुष्प्रतिपागमनं येषु । ठाणा० ८६।
द्यतया ऋजुजडाः । उत्त. ५०२ । उजाणियलेणाइ-उद्यानगतजनानामुपकारिकगृहाणि नगर- उज्जुतभिन्नं-यत् चिर्भटादिकं विदार्य ऊर्जफालिरूपाः पेश्यः प्रदेशगृहाणि वा। भग० ६१७ ।
कृतं तद् ऋजुकभिन्नम् । बृ० प्र० १७५ । । उज्जाणिया-उद्यानिका । आव० ६७९ ।
उज्जुते -- ऋजुकः-अवक्रः, उद्यतो वा-अनलसः। प्रश्न. उज्जाणियागओ-उद्यानिकागतः । आव. ४०२। उज्जाणियागमणं-उज्जानिकागमनं। आव० ४५३ । | उज्जत्तो-उद्युक्तः । ओघ० १६०। उजाणेत्ति-प्रतिलोमगामिनीत्यर्थः । नि० चू०प्र० ४४ आ। उज्जदंसी- ऋजुदर्शी-ऋजर्मोक्षं प्रति ऋजत्वात्संयमस्तं उज्जालंतं-उज्ज्वालनम्-व्यजनादिभिवृद्धयापादनम् । दश० पश्यत्युपादेयतयेति ऋजुदर्शी-संयमप्रतिबद्धः । दश० ११८ । १५४।
उज्जुपन्न-ऋजुप्रज्ञः । ठाणा. २०२। उज्जालओ-प्रज्वालकः। नि० चू० प्र० ५० अ। उज्जुभूयं-ऋजुभूत-प्रगुणीभूतम् । उत्त० १८५। उज्जालेह-उज्ज्वालयत, दीपयत । जं. प्र. १६२।। | उज्जुमद-ऋजुमतिः-मार्गप्रवृत्तबुद्धिः । दश० १६० । उजिंतगिरि-उज्जयन्तगिरिः, पर्वतविशेषः । आचा० ४१८। उज्जुमई - ऋज्वी-सामान्यग्राहिणी मतिरस्य स। नंदी नंदी ६०।
१०९, १०८ । ऋज्वी-सामान्यतो मनोमात्रग्राहिणी मतिःउजिओ-बलवान् । बृ. द्वि० १९५ अ।
मनःपर्यायज्ञानं येषां ते। औप० २८ । उजितं-ऊर्जितम् । आव० ३०४।।
उज्जुया-ऋजुका-न वक्रा। जीवा० २७१। उज्जीवाविया-उज्जीविता। आव० ५५९ ।
उज्जुवालिया-ऋजुवालिका, वीरस्य केवलोत्पत्तिस्थानम् । उज्जीवितेवाशीर्वाद । नंदी १६० ।
आव० २२७। उज्जु-समं संजमो वा। दश० चू० ५२ । ऋजोः- ज्ञानदर्शन- उज्जुसंधिसंखेडयं-उज्जुसंधिसंखेडयाओ वा सगडमग्गं चारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलः, यथावस्थितपः पर्वदेति। नि० चू० द्वि० ८६ अ। दार्थस्वरूपपरिच्छेदाद्वा, सर्वोपाधिशुद्धोऽवक्रः । आचा० १५४। उज्जसुअ-ऋजु-अतीताऽनागतपरिहारेण परकीयपरिहारेण ऋजुः-अकुटिलः । आचा० ४२। अवक्रः, अविपरीतस्व. वाऽकुटिलं वस्तु सूत्रयतीति ऋजुसूत्रः । विशे० ३१ । भावः। ठाणा. १८३ । अवक्रः। उत्त० ५९० । गृहाभि- ऋजुसत्रः - ऋजु - वर्तमानमतीतानागतवकपरित्यागाद् मुखः। ओघ० १५६ । वर्तमानमतीतानागतवपरित्यागाद् । वस्त्वखिलं तत्सूत्रयति-गमयतीति । ऋजुश्रतः-ऋजु-वक्रविवस्वखिल, वऋविपर्ययादभिमुखं वा । आव. २८४ । पर्ययादभिमुखं श्रुतं-ज्ञानमस्येति । आव २८४ । ऋजु-. अतीतानागतपरकीयपरिहरणमाञ्जलं वस्तु। अनु० १८।। अवकं श्रुतमस्य सोऽयमृजुश्रुतः, ऋजु-अवकं वस्तु सूत्र. उज्जुअ-ऋजुकम्-मायारहितः । पिण्ड. १४७ । अभिमुखः।। यतीति ऋजुसूत्रः। विशे० ९०७ । ठाणा. ३९२ । दश० १८४ ।
उज्जुसुते - ऋजु-वक्रविपर्ययादभिमुखं श्रुतं-ज्ञानं यस्यासौ उज्जुआयता- ऋजुश्वासावायता चेति ऋज्वायता यया ऋजुश्रुतः, ऋजु वा-वत्तमानमतीतानागतवकपरित्यागाद्वस्तु
जीवादय ऊर्ध्वलोकादेरधोलोकादौ ऋजुतया यान्ति । भग० सूत्रयति-गमयति इति ऋजूसूत्रः। ठाणा० ३९० । ऋजु८६६ । ऋज्वी-सरला सा चासावायता च-दीर्घा ऋज्वा- वक्रविपर्ययादभिमुख श्रुतं-ज्ञानं यस्य सः । ठाणा० ३९२ । यता । ठाणा० ४०७ ।
ऋजु-अवक्रमभिमुखं श्रुतं--श्रुतज्ञानं यस्येति । ठाणा० १५२।
(१७८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org