Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 233
________________ [ उज्झखणी आचार्यश्रीभानन्दसागरसूरिसङ्कलितः उट्ठा(ट्टा)] उज्झखणी-दगवातो सीतभरो सा य उज्झखणी भण्णति । उझियधम्मा-चतुर्थी वस्त्रेषणा । आचा० २७७ । यत्परिनि० चू० प्र० २३२ आ। त्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति उज्झणं-बहिर्नयनं । विशे० १००९। तदर्द्धत्यक्तं वा गृह्णत इति, सप्तमी पिण्डैषणा। ठाणा० उज्झनं-परिशाट: । आव० ५७६ । ३८७। आव० ५६८, ५७२। । उज्झमज्जी-उद्घाटनम । आव०६६५। उज्झियधम्मिय-उज्झितधर्मिक-उज्झितं-परित्यागः स एव उज्झयारेमि-उपकरोमि। बृ० प्र० ४६ आ। धर्मः-पर्यायो यस्यास्ति तत् । अन्त०३ । उज्झितधर्मिकाउज्झर-अवझर:-पर्वततटादुदकस्याधःपतनम् । भग० २३८। । सप्तमी पिण्डैषणा । आचा० ३५७। जं असणादिगं गिही प्रवाहः। (तं०)। उज्झरः-प्रवाहः। नंदी ४७। गिरि- उजिउकामो साह य उवद्वितो तं तस्स देति ण य तं कोई तटादुदकस्याधःपतनानि। जं. प्र. ६६। गिरिष्वम्भसा अण्णो दुपदादि अभिलसति एसा उज्जियधम्मिया। नि० चू० प्रस्रवाः । प्रज्ञा० ७२ । निज्झरः । ज्ञाता० २६। तृ. १२ अ। नि० चू० द्वि० १६३ आ। उज्झररवो-निझरशब्दः। ज्ञाता० १६१। । उज्झियधम्मे-उज्झितमेव धर्मः-स्वभावो यस्य तद् उज्झिउज्झा-उज्झा-उपयोगपुरस्सरं ध्यानकर्तारः। विशे० १२२९ । । तधर्म-परित्यागार्हम् । बृ० प्र. ९७आ। अयोध्या, सगरराजधानी। आव. १६१। अजितनाथ उट्ट-उष्टः । प्रज्ञा० २५२ । उष्ट्र:-द्विखुरचतुष्पदविशेषः । जन्मभूमिः। आव० १६०। उ इत्येतदक्षरं उपयोगकरणे | प्रज्ञा० ४५। जीवा० ३८ । म्लेच्छविशेषः । प्रज्ञा० ५५ । वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृ उट्टण-आवर्तनम्-भक्तीभवनम् । व्य० प्र० २०३ आ। तशेल्या उज्झा, उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः । उवामा-उष्ट्री। आव४१८ । आव० ४४९ । अनन्तनाथजन्मभूमिः। आव० १६० । उज्झाइओ-विरूपः । बृ० द्वि. २४१ अ। उट्टिए-उष्ट्राणामिदम् औष्ट्रिकम् । अनु० ३५। उष्ट्रिका-- उज्झाइंग-जुगुप्सा । बृ. वि. २२९ आ। बृहन्मृन्मयभाण्डम् । उपा० ४। उज्झाइतं-विरूपं । बृ० द्वि० २२९ आ। । उट्टिते-उष्ट्रलोममयम् । ठाणा० ३३८ । उज्झातो-उपाध्यायः। उत्त. १४९ । उहितो-उव्वसिओ। नि० चू० प्र० १७८ आ। उट्टियं-उट्टरोमेसु उट्टियं । नि० चू० प्र. १२६ अ। उज्झाहि-उज्झीः । आव० २१७ । उज्झिआ-उज्झिता-सद्विवेकशून्या। सूत्र. ९२। उट्टिया - उष्ट्रिका-महामृण्मयो भाजनविशेषः । औप० उज्झिणिका-पारिष्टापनिका। बृ० तु. १२३अ । बदि । १०६। मृण्मयो महाभाजनविशेषः। उपा० २१। मुरा२४२ आ । तैलादिभाजनविशेषः । उपा० ४० । उरिहत्तिकरणं । नि. उज्झितं-छद्दितं, त्यागम् । पिण्ड० १६९ । चू० तृ. ५९ अ, ६१ अ। उज्झितक-विजयसार्थवाहपुत्रः । ठाणा० ५०७ । दु.खविपा-- उट्टियासमणा-- उष्ट्रिका-महामृप्मयो भाजनविशेषस्तत्र कानां द्वितयमध्ययनम् । ठाणा. ५०७ । प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीति उष्ट्रिकाश्रमणाः । औप. उज्झित्तए - उज्झितुं-सर्वस्या देशविरतेस्त्यागेन । ज्ञाता० | उठें-ओष्ठ-कर्णम् । ओघ० २१५ । उज्झिय-उज्झितः-उज्झितधर्मा, सप्तमी पिण्डैषणा । आव० उटुंभिया-अवष्टभ्य-आक्रम्य । आचा० ३१२ । ५७२ । उज्झितधर्मा । आव० ५६८ । उ?ण-उत्थितः । बृ. द्वि० ७९ अ। उज्झियए-उज्झितकः-सुभद्राविजयमित्रसार्थवाहयोः सुतः। उट्टवेसि-उद्धरसि । ज्ञता० ६९ । विपा. ४६। सार्थवाहपुत्रः, अन्तकृद्दशास दुःखविपाकानां उटा-उत्था-कायस्यो भवनम् । औप० ८३। ऊर्ध्व वर्तनम । द्वितीयमध्ययनम् । विपा० ३५। सूय० ६। भग० १४ । उष्ट्री। दश० १९३ । उज्झियतो-उज्झितः-त्यक्तः । आव. ८२३ । | उट्टा(ट्टा)-उष्ट्रा:-जलचरविशेषाः । सूत्र. १६० । (१८०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296