Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 231
________________ [ उजाणगिहाणि आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उज्जुसुते ] १५७। जनपरिभोग्यानि। अनु० १५९ । पुष्पादिमवृक्षयुक्तम्।। उज्जुकडे-ऋजुकृतः-ऋजुः-संयमस्तत्प्रधानं ऋजु वा-मायाभग. ४८३। आरामः क्रीडावनं वा। उत्त. ४५१।। त्यागतः कृतम्-अनुष्टानं यस्य सः। उत्त० ४१४ । उजाणगिहाणि-उद्यानगृहाणि । ठाणा० ८६ ।। उज्जग-अजुम् । आव० ३८४ । दक्षिणहस्तः । ओघ. उजाणानि-उद्यानानि-पत्रपुष्पफलच्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थ यानं- उज्जुजडु-ऋजवश्व प्राञ्जलतया जडाश्च तत एव दुष्प्रतिपागमनं येषु । ठाणा० ८६। द्यतया ऋजुजडाः । उत्त. ५०२ । उजाणियलेणाइ-उद्यानगतजनानामुपकारिकगृहाणि नगर- उज्जुतभिन्नं-यत् चिर्भटादिकं विदार्य ऊर्जफालिरूपाः पेश्यः प्रदेशगृहाणि वा। भग० ६१७ । कृतं तद् ऋजुकभिन्नम् । बृ० प्र० १७५ । । उज्जाणिया-उद्यानिका । आव० ६७९ । उज्जुते -- ऋजुकः-अवक्रः, उद्यतो वा-अनलसः। प्रश्न. उज्जाणियागओ-उद्यानिकागतः । आव. ४०२। उज्जाणियागमणं-उज्जानिकागमनं। आव० ४५३ । | उज्जत्तो-उद्युक्तः । ओघ० १६०। उजाणेत्ति-प्रतिलोमगामिनीत्यर्थः । नि० चू०प्र० ४४ आ। उज्जदंसी- ऋजुदर्शी-ऋजर्मोक्षं प्रति ऋजत्वात्संयमस्तं उज्जालंतं-उज्ज्वालनम्-व्यजनादिभिवृद्धयापादनम् । दश० पश्यत्युपादेयतयेति ऋजुदर्शी-संयमप्रतिबद्धः । दश० ११८ । १५४। उज्जुपन्न-ऋजुप्रज्ञः । ठाणा. २०२। उज्जालओ-प्रज्वालकः। नि० चू० प्र० ५० अ। उज्जुभूयं-ऋजुभूत-प्रगुणीभूतम् । उत्त० १८५। उज्जालेह-उज्ज्वालयत, दीपयत । जं. प्र. १६२।। | उज्जुमद-ऋजुमतिः-मार्गप्रवृत्तबुद्धिः । दश० १६० । उजिंतगिरि-उज्जयन्तगिरिः, पर्वतविशेषः । आचा० ४१८। उज्जुमई - ऋज्वी-सामान्यग्राहिणी मतिरस्य स। नंदी नंदी ६०। १०९, १०८ । ऋज्वी-सामान्यतो मनोमात्रग्राहिणी मतिःउजिओ-बलवान् । बृ. द्वि० १९५ अ। मनःपर्यायज्ञानं येषां ते। औप० २८ । उजितं-ऊर्जितम् । आव० ३०४।। उज्जुया-ऋजुका-न वक्रा। जीवा० २७१। उज्जीवाविया-उज्जीविता। आव० ५५९ । उज्जुवालिया-ऋजुवालिका, वीरस्य केवलोत्पत्तिस्थानम् । उज्जीवितेवाशीर्वाद । नंदी १६० । आव० २२७। उज्जु-समं संजमो वा। दश० चू० ५२ । ऋजोः- ज्ञानदर्शन- उज्जुसंधिसंखेडयं-उज्जुसंधिसंखेडयाओ वा सगडमग्गं चारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलः, यथावस्थितपः पर्वदेति। नि० चू० द्वि० ८६ अ। दार्थस्वरूपपरिच्छेदाद्वा, सर्वोपाधिशुद्धोऽवक्रः । आचा० १५४। उज्जसुअ-ऋजु-अतीताऽनागतपरिहारेण परकीयपरिहारेण ऋजुः-अकुटिलः । आचा० ४२। अवक्रः, अविपरीतस्व. वाऽकुटिलं वस्तु सूत्रयतीति ऋजुसूत्रः । विशे० ३१ । भावः। ठाणा. १८३ । अवक्रः। उत्त० ५९० । गृहाभि- ऋजुसत्रः - ऋजु - वर्तमानमतीतानागतवकपरित्यागाद् मुखः। ओघ० १५६ । वर्तमानमतीतानागतवपरित्यागाद् । वस्त्वखिलं तत्सूत्रयति-गमयतीति । ऋजुश्रतः-ऋजु-वक्रविवस्वखिल, वऋविपर्ययादभिमुखं वा । आव. २८४ । पर्ययादभिमुखं श्रुतं-ज्ञानमस्येति । आव २८४ । ऋजु-. अतीतानागतपरकीयपरिहरणमाञ्जलं वस्तु। अनु० १८।। अवकं श्रुतमस्य सोऽयमृजुश्रुतः, ऋजु-अवकं वस्तु सूत्र. उज्जुअ-ऋजुकम्-मायारहितः । पिण्ड. १४७ । अभिमुखः।। यतीति ऋजुसूत्रः। विशे० ९०७ । ठाणा. ३९२ । दश० १८४ । उज्जुसुते - ऋजु-वक्रविपर्ययादभिमुखं श्रुतं-ज्ञानं यस्यासौ उज्जुआयता- ऋजुश्वासावायता चेति ऋज्वायता यया ऋजुश्रुतः, ऋजु वा-वत्तमानमतीतानागतवकपरित्यागाद्वस्तु जीवादय ऊर्ध्वलोकादेरधोलोकादौ ऋजुतया यान्ति । भग० सूत्रयति-गमयति इति ऋजूसूत्रः। ठाणा० ३९० । ऋजु८६६ । ऋज्वी-सरला सा चासावायता च-दीर्घा ऋज्वा- वक्रविपर्ययादभिमुख श्रुतं-ज्ञानं यस्य सः । ठाणा० ३९२ । यता । ठाणा० ४०७ । ऋजु-अवक्रमभिमुखं श्रुतं--श्रुतज्ञानं यस्येति । ठाणा० १५२। (१७८) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296