Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उज्जुसुयं
ऋजुः - अवक्रं श्रुतमस्येति । अनु० २६५ | स्वकीयं संप्राप्तं च वस्तु नान्यदित्यभ्युपगमपरः, ऋजु वा अतीतानागतवकपरित्यागाद्वर्त्तमानं वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः ।
अल्पपरिचित सैद्धान्तिकशब्द कोषः
ठाणा० १५२ ।
उज्जुसुयं - ऋजुसूत्रं नयगतौ भेदः । प्रज्ञा० ३२७ । ऋजुअतीतानागतपरिहारेण प्राञ्जलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः । अनु० १८ ।
उज्जुसेढीपत्ते - ऋजुश्रेणिप्राप्तः - ऋजुः - अवक्रा श्रेणिःआकाशप्रदेश पंक्तिस्तां प्राप्तः । अनुश्रेणिगतः । उत्त० ५९७ । उज्जुहिता - प्रेर्य । उत्त० ५५१ ।
उज्जू - ऋजुः - यतिः, यतिरेव परमार्थतः ऋजुः । आचा० १५६ ।
उज्जूहिगा - गावीओ उज्जूहिताओ अडविहुत्तीओ उज्जुहिंज्जति अहवा गोसंखडि उज्जूहिगा । नि० चू० द्वि० ७१ अ । उज्जेत - रैवतकः । बृ० द्वि० १०६अ। उज्जयन्तः पर्वतविशेषः । आव ० ८२७ । परदारगमने पर्वतविशेषः । आव ० ८२३ ।
उज्जेणय- उज्जयिनीकः । आव ० ६३६ । उज्जेणा- उपयोजना-संघट्टना । बृ० द्वि० १४६ अ । उज्जेणि-उज्जयिनी, गुरुनिग्रहविषये पुरी । आव ० ८१३ । सर्वकामविरक्तताविषये नगरी । आव० ७१४ | अज्ञातोदा हरणे प्रयोतराजधानी । आव ० ६९९ | मालवदेशे नगरी । दश० ५७ । शिल्पसिद्धदृष्टान्ते पुरी । आव ० कायदण्डोदाहरणे नगरीविशेषः । आव ० ५७७ । स्थविरनिर्यामणास्थानम् । आव० ३०२ । उज्जेणिगाओ - औजयिन्यः । आव ० ६४ । उज्जेणिया- उद्यानिका | आव० २१० ।
Jain Education International 2010_05
उज्जेणी - उज्जयिनी, लवालवोदाहरणे नगरी । आव ० ७२१ । गुणविषये पुरी । आव ० ८१९ | विनयदृष्टान्ते पुरी । आव० ७०४ । शिल्पकर्मविषये नगरी । आव० ४०९ । स्थिरीकरणोदाहरणे नगरी । दश० १०३ | योगसंग्रहेऽनिश्रितोपधादृष्टान्ते नगरी आव० ६६८ । जितशत्रुराज धानी । उत्त० २१३, १९२ । औत्पत्तिकीदृष्टान्ते नगरी । आव० ४१५ । भद्रगुप्ताचार्यस्थानम् । आव० २९२ । नग. विशेषः । वृ० प्र०] १९१ अ १९० आ । योगसंग्रहे शिक्षा
उज्जोअ - उद्योतः - प्रभासमूहः । जीवा० २६७ । अनुष्णप्रकाशः । जं० प्र० ४३३ । दीप्यमानता । जीवा० ३९९ । उद्योतं - चान्द्रप्रकाशम् । जं० प्र० २२९ । उज्जोइंति - उद्योतयन्ति । भग० ३२७ । उज्जोएइ - उद्योतयति-भृशं प्रकाशयति । भग० ७८ । उज्जोएमाण - उद्योतयन् । औप० ५० । उज्जोओ- उद्योतः - रत्नादिप्रकाशः । उत्त० ५६१ । उज्जोयगरे उद्योतकरः - केवलालोकेन तत्पूर्वक प्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलः । आव० ४९४ । ४१० | | उज्जोयणामे-यदुदयाज्जन्तुशरीराण्यनुष्णप्रकाशकरूपमुद्योतं भद्रगुप्तकुर्वन्ति यथा यतिदेवोत्तरवै क्रिय चन्द्रनक्षत्रता र विमान रत्नोवयस्तदुद्योतनाम | प्रज्ञा ० ४७४ ।
2
उज्जोवणं - गाविणं पसरणं । नि० ० प्र० १०७ अ । उज्जीवेंति - उद्योतयन्ति । सूर्य ६३ । उद्योतयतः- भृशं प्रकाशयतः । जं० प्र० ४६१ । उज्जोवेमाणा - उद्योतयमानः स्थूलवस्तूपदर्शनतः । ठाणा
४२१ ।
उज्झतगं-उज्झितकं, त्याज्यम् । आव० ६६८ । उज्झता- क्षपयन्तः । अनु० १३१ ॥ उज्झसिओ तिरस्कृतः । आव २०४ | उज्झक्खणिया - पवनप्रेरिता उदककणिकाः । वृ० द्वि०
२९ आ ।
उज्झक्खणिया ]
दृष्टान्ते नगरी । आव ० ६७२ । प्रथमे आलोचनायोगे नगरी । आव० ६६४ | योगसंग्रहे आपत्सु दृढधर्मत्वदृष्टान्ते नगरीविशेषः । आव० ६६७ । हस्तिमित्रगाथापतिस्थानम् । उत्त० ८५ । देवदत्तागणिकावसननगरी। उत्त० २१८ । उज्जयिनी नगरी विशेषः । उत्त० ९९, २९४, १२७, ८७ । प्रद्योतन राजधानी । उत्त० ९६ । चेटीदेवतोक्तं भग्नसाधुस्थानम् । बृ० प्र० १७१ आ । बृ० प्र० ३९ अ नगरीविशेषः । नि० चू० प्र० २४३ अ । नि० चू० द्वि० ५७ आ । बृ० प्र० १९१ अ । बृ० द्वि० २६७ अ । कालकाचार्यविहारभूमिः । नि० चू० प्र० ३३९ आ । बृ०
प्र०
४७ अ । बृ० तृ० १४९ अ । उज्जेणीनयरी - अवन्तीजनपदे नगरी । उत्त० ४९ । उज्जेणीसावगसुतो - उज्जयनीश्रावकपुत्रः- उज्जयिन्यां श्रावकसुतः । उत्त० २९४ ।
(२७९)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296