Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 230
________________ [ उच्छोभो अल्पपरिचितसैद्धान्तिकशब्दकोषः उजाण ] निसीहियाए तिविहेणं एयं उच्छोभवंदणयं । नि० चू० द्वि० आचा० २४८ । बृ० तृ. २१८ आ । विशे० ४९६ । कुणा. ९३ अ। लस्य पितृदत्ता नगरी। विशे० ४०९।' उच्छोभो-आलः, कलङ्कः । आव० ४०१। उज्जयिनीराजपुत्र-उज्जयिन्याः राजपुत्रः । आचा०२४८ । उच्छोलणं - एकसिं धोवणं उच्छोलणं । नि० चू, द्वि० उजरा-प्रवाहाः। आव० ६२० । ११८ आ। तेल्लादिणा फासगअफासाण देसे उच्छोलणं । निल उजल-उज्ज्वल:-विपक्षलेशेनाप्यकलाकृतः। भग०४८४. चू० द्वि० ८९ अ। उच्छोलन-अयतनया शीतोदकादिना ___२३१ । निर्मलः । जीवा० २२७ । ज्ञाता. २२१ । बहिःहस्तपादादिप्रक्षालनम्। सूत्र. १८१। श्वेतवर्ण: । जं. प्र. ५२८ । उज्जवलम्-मुखलेशवर्जितम् । प्रश्न. १५६ । शुद्धम् । जीवा० १८८।। उच्छोलणा-उच्छोलना-पुरीषमुत्सृज्य प्रभुतेन पयसा क्षालनम् । ओघ० ५५ । ओघ० १२० । एक्कसि उच्छोलणा।। उजला-उज्ज्वला।आव० १९२। विपक्षलेशेनाप्यकलङ्किता। प्रश्न. १७ । उत्-प्राबल्येन मलिनशरीराः अलब्धसुखांस्वानि० चू० प्र० १८८ अ। उच्छोलणापहोअ- उत्सोलनया - उदकायतनया प्रकर्षण दाश्च । बृ० द्वि. ४० अ । धावति-पादादिशुद्धिं करोति यः स उत्सोलनाप्रधावी । दश. उजा-ऊर्जा-बलम् । व्य० प्र० १४४ आ। १६० । उजाण-जत्थ लोगो उजाणियाए वञ्चति। जं वा ईसि णगउच्छोलिंति-प्रक्षालयन्ति । गणि । रस्स उवकंठ ठियं तं । नि. चू० प्र०२६५ अ। पुष्पादिमद्अग्रतो मुखां चपेटां ददाति । भग० १७५ । वृक्षसंकुलादी उत्सवादी बहुजनभोग्यम् । प्रश्न० १२७ । ऊच उच्छोलेज-ईषद् उच्छोलनं विदध्यात् । आचा० ३६३ । यानमस्मिन्निति उद्यानम्-उदकम् । आव. ७९७ । पुष्पासकृदुदकेन प्रक्षालनं कुर्यात् । आचा० ३४२। . दिसवृक्षसंकुलमुत्सवादी बहुजनोपभोग्यम् । जीवा० २५८ । उच्छोलेति-सकृदुदकेन प्रक्षालनम् । नि० चू० प्र० ११६ आ। आव. १९७ । ऊ यानमुद्यानं-मार्गस्योन्नतो भागः, उदृत, उजु-ऋजु:-मायारहितः संयमवान वा । दश० २६२ । इत्यर्थः । सूत्र०८८ । पुष्पादिम वृक्षसंकुलबहुजनभोग्यवन विशेषः । प्रश्न० ७३ । पुष्पादिमवृक्षसंकुलमुत्सवादी बहु. उजुर्ग-दृष्टिवादे सूत्रभेदः। सम० १२८ । जनभोग्यम् । प्रश्न. १२७ । औप०३। क्रीडार्थागतनउजमइ-ऋजुमतिः, ऋज्वी-प्रायो घादिसामान्यमानग्रा. नानां प्रयोजनाभावेनोविलम्बितयानवाहनाद्याश्रयभूतं तरुहिणी मतिः । विशे० ३८ । उजुवालिआ-ऋजुबालिका, वीरस्य केवलोत्पत्तिस्थानम् । खण्डम् । ज० प्र० ३८८ । पुष्पफलोपेतादिमहावृक्षसमुदाय रूपम् । औप. ४१। जनक्रीडास्थानम्। दश० २१८ । आव० १३९ । पुष्पादिमवृक्षसंकुलं, उत्सवादी बहुजन भोग्यम् । भग० उज-आषत्वादुद्द्योतयतीति उद्योतः । उत्त० ३८। । २३८ । पुष्पादिमयवृक्षसंकुलमुत्सवादौ बहुजनोपभोग्यम् । उजमंतो-मूलत्तरगुणेसु विसुद्धो विवित्तो। नि० चू० द्वि० राज० ११२ । ऊर्च विलम्बितानि प्रयोजनाभावात् यानानि २५ अ। यत्र तदद्यानं-नगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्या. उज्जम-उद्यमः-यथाशक्ति अनुष्ठानम् । आचा० १५० । अना। श्रयस्तरुखण्डः । राज. २३ । चम्पकवनायुपशोभितमिति। लस्यम् । औप. ४८। ठाणा० ३१२ । औद्यानिक्यां निर्गतो जनो यत्र उजममाणो-उद्यच्छन्-उद्यमं कुर्वन् । आय. ५३४।। भुंक्ते । व्य. द्वि० ३६२ अ । वस्त्राभरणादिसमलउज्जयनी-नगरीविशेषः । नंदी १४५ । । कृतविग्रहाः सन्निहिताशनाद्याहारमदनोत्सवादिषु क्रीडाथ उज्जयन्त--पर्वतविशेषः । जं. प्र. १६८ । क्रीडापर्वतवि-। लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितम्। शेषः। भग० ३०६। रैवतकम् । उत्त० ४९२ । अट्टनमल- अनु. २४ । पत्रपुष्पफलच्छायोपगतवृक्षोपशोभितं, विविधवास्तव्यनगरम् । व्य. द्वि. ३५७ अ। वेषोन्नतमानश्च बहुजनो यत्र भोजनार्थ यातीति । समा उज्जयिनी-चण्ड प्रद्योतराजधानी । प्रश्न. ९० । नगरीविशेषः। ११७ । पुष्पफलादिसमृद्धानेकवृक्षसंकुलानि उत्सवादी बहु (१७७) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296