Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उच्चतए
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उच्चूलं ]
उच्चंतए-उच्चन्तकः-दन्तरागः। प्रज्ञा० ३६० । उच्चंतगो- प्र. १४८ । ठाणा०.३४३ । शरीरादुत्-प्राबल्येन च्यवतदन्तरागः । जं० प्र० ३३ ।
अपयाति चरतीति वा उच्चारः-विष्ठा। आचा० ४०९ । उच्चते-उच्चंतगो-दन्तरागः। राज०३२।
पुरीषपरिष्ठापनम् । उत्त, ३५७। गृहस्थैः सह पुरीषव्युउच्चंपिय-संघातितं । (तं.)।
त्सर्ग कुर्वन्ति, श्लेष्मणः परिष्टापनमङ्गणे कुर्वन्ति वा। उच्चछंदो- उच्चछन्दः उच्चो-महानात्मोत्कर्षणप्रवणश्छन्द:
ओघ० ५६ । । अभिप्रायो यस्य सः। प्रश्न० ३१।
उच्चारभूमी- उच्चारभूमिः-पुरीषभूमिः। आव० .७८४ । उच्चता-उच्चतया-निदेजत्वेन । अप्रातिहारिकतया । बृ० द्वि० | उच्चारप्रश्रवणविधिसप्तककः, सप्तसप्तक्या तृतीयस्य भेदः । २१९ अi
ठाणा० ३८७ । उच्चतायभयगो-तुमे ममं एच्चिरं कालं कम्म कायवं उच्चालाय र्ध्वमुक्षिप्य भूमौ । आचा. ३११। उच्चाजं जं अहं भणामि, एत्तिय तेग धणं दाहामिति । नि० लयितारम्-अपनेतारम् । आचा० १६९ । चू० द्वि० ४४ ।
उच्चालियंमि-उच्चालिते-उत्पाटिते। ओघ० २२० । उच्चत्तं-उच्चत्वं। जं. प्र. २० । अनु. १७१। उच्चत्वं- उच्चावइत्ता-उच्चैः कृत्वा । उत्पाट्य । प्रज्ञा० ३५७ । उत्सेधः । जं.प्र. ३२१ । उच्छ्यः । ठाणा० ६९ । ऊर्ध्व- उच्चावए-उच्चावचः-उत्तमाधमः। जीवा० ३७४ । स्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम् । ठाणा० | उच्चावतं-उच्चावचम्-असमञ्जसं। ठाणा० २४७।।
उच्चावयं-उच्चावच-उरचं नाम मैवं कुर्वन्तु, अवचं नाम उश्चत्तछाया-उच्चत्वछाया,छायायाः षष्ठो भेदः । सूर्य कुर्वन्तु । आचा०३६३ । शोभनाशोभनम्। जीवा० १६६। उच्चत्तभयते- उच्चताभृतक:-मूल्यकालनियमं कृत्वा यो उच्चावचम् । देश. १६६। अनुकूलप्रतिकूलम् , असमञ्जसं नियतं यथावसरं कर्म कार्यते स। ठाणा. २०३। वा। भग १०१। उच्चत्तविसाणो- उच्चविषाण: उच्चशृङ्गः । उत्त० ३०३। उच्चावया-अनुकूलप्रतिकूला, असमञ्जस उत्तम विषागः । आव० ७१९ ।
उच्चावचा:-गुरुलघवो नानारूपा वा। सूत्र. २०७। उच्चत्ता-मुधिकता। पिण्ड. १००।
ऊर्ध्व चिता उच्चा, शीतातपनिवारकत्वादिगुणैः शय्यान्तरोउच्चयबंधे-उच्चयः-ऊर्व चयनं-राशीकरणं तद्रूपो बन्धः । परिस्थितत्वेन चा उच्चाः, तद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्वे उच्चयबन्धः। भग० ३९५।
उच्चावचाः, नाना प्रकारा वा । उत्त० ११०। शोभनाशोउच्चरेति। नि० चू० प्र. २०२ आ।
भनभेदेन नानाप्रकाराः। दश. १८४। असमन्जसा । उच्चलिओ-उच्चलितः । आव ३८५। आव. ३१७।। भग. ६८३ । ज्ञाता० २०० । उच्चा-ऊर्ध्व चिता, उपरिस्थितत्वेन वा। उत्त० ११०।। उच्चावयाइं-उच्चावचानि-विकृष्टाविकृष्टतया नानाविधानि उच्चाओ-उच्चातो-धान्तः। ओघ. १७७ । नि. चू. प्र.
उच्चव्रतानि वा शेषव्रतापेक्षया महाव्रतानि। उत्त० ३६३ । १८८ अ ।
उश्चिअ उचित, उच्चिताकरणं, पादस्योत्पाटनम् । जं. उच्चागोए -उच्चैगोत्रं-यदुदयवशादुत्तम जातिकुलबलतपोरूपै- प्र. २६५ । श्वर्यश्रुतसत्काराभ्युत्थानासनप्रदानाजलि प्रग्रहादिसम्भवस्तत्। उञ्चिक्खित्तं-उच्चोरिक्षप्तम् । पिण्ड ० ११०।. प्रज्ञा. ४७५ । मानसत्कारार्हः । आचा. ११६। उच्चिट्ट-कांसारादिभक्षणेनोच्छिष्टे । बृ० प्र० २१५ अ। उचागोत्ते-उच्चैर्गोत्र:-उच्चैः-लक्ष्म्यादिक्षयेऽपि पूज्यतया
उच्छिष्टम्-भ्रष्टम् । दश० १०४।.. गोत्रं-कुलमस्येते। उत्त. १८८ ।
उश्चिणिउ-उच्चेतु-गृहीतुम् । आव० ८१९ । उच्चारे - उच्चारः-विष्ठा । भग० ८७ । संज्ञा । बृ० प्र० उश्चियपउमं-उच्चितपद्मं । आव० १७० ।
३०६ अ। मण्णा। नि• चू. प्र. १४३ आ। पुरीषः । आव उच्चु गेउं-अवचूर्ण्य, गुण्डयित्वा। ओघ० १४३ । . ५६४, ६१६, ७८१ । उत्त० ५१७ । सम० ११ । जं. ! उच्चूलं-अवचूल-गकन्यस्ताधोमुखकूर्चकः। औप० ६३ ।
(१७५)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296