Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 227
________________ [ उग्गहिए आचार्यश्री आनन्दसागरसूरि सङ्कलितः उच्च ] चिकीर्षा । पिण्ड० २९ । उग्गहिए- अवगृहीतं परिवेषणार्थमुत्पाटितं । ठाणा० ४६५ | | उग्गोवणा - उद्गोपनम् - विवक्षितस्य पदार्थस्य जनप्रकाशउग्गहियं - अवगृहीतम् । आव २८८ । बद्धः । भग० ४५९ । अवगृह्णाति -आदत्ते हस्तेन दायस्तद् । ठाणा ० १४८ । अवगृहीता-भोजनकाले शरावादिषूपहृतमेव भोज नजातं यततो गृह्णतः । ठाणा० ३८६ । यद् अवगृह्णाति यच संहरति यच्च आस्यके प्रक्षिपति । व्य० द्वि० ३५४ अ । परिवेषणार्थमुत्पाटितम् । औप० ३७ । अवग्रहोऽस्यास्तीति उघाइम-उद्घातिमम् - उद्घातो - भागपातस्तेन निर्वृत्तम्, अवग्रहिकं - वसतिपीठफलकादिकं । औपग्रहिकं दण्डकादिकमुपधिजातम् । औप ३७ । उग्गोवेति - उप्पाएति । नि० चू० प्र० २३४ अ । उग्घडयं - अनुवर्त्तनम्, अनुकरणम् । आव० ५१५ । उग्घाइए - उद्धाइए-उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात् । ठाणा० ५०२ । लघु । ठाणा १६३ । . उग्घाड-उद्घा- अदत्तार्गलमीषत्स्थगितं वा । आव० ९७५ । उग्घा डकवाडउग्घाडणा-उद्घाटकपाजेद्घाटना, उद्घाटम् - अदत्तार्गलमीषत्स्थगितं वा कपाटं तस्योद्घाटनं सुतरां प्रेरणम् तदेव | श्वानवत्सदारक संघट्टना। आव ० ५७५ । उग्धाडणकवाड-उद्घाटक पार्ट -अनर्गलितकपाटं । ओघ उग्गहियप - अवग्रहीतकः - बद्धः । राज० ४४ । उग्गहिया - जं परिवेसगेण परिवेसणाए परस्स कडुच्छुतादिणा उगहियं आणियति वृत्तं भवति, तेग य तं पडिसिद्धं तं चैव साधुस्स देति एसा उवग्गहिया । निं० चू० तृ० १२ अ । उग्गा-आरक्षिकाः । बृ० द्वि० १५१ आ । कुलार्यप्रथमभेदः । प्रज्ञा ० ५६ । खाद्यविशेषः । जं० प्र० ११८ । आदिदेवा• वस्थापिताः । राज० १२१ । प्रभुणा आरक्षकत्वेन नियु कास्ते उग्राः । जं० प्र० १४५ । उग्गाढोउग्गारो-उद्गिरणं उग्गालो । नि० चू० प्र० ३१५ अ । उग्गालिदासो - दासविशेषः । नि० चू० द्वि० ४० अ । उग्गाले - उद्गालयेत् श्लेश्मनिष्ठीवनं कुर्यात् । ओघ० १८६ | उग्गालो - उद्गिरणं उग्गालो । नि० चू० प्र० ३१५ अ । उग्गा हिऊणं - उद्ग्राह्य । आव० ३९९ । उग्गाहिपणं- उद्या हितेन पात्रबन्धबद्धेन पात्रकेण । ओ० उग्घोसणाट्टाणीया - उद्घोषणास्थानीयाः । आव० ३८५ । उग्रतेजाः - आधा कर्मग एव अभोज्यतायां पदातिः । पिण्ड ० - प्रगुणः । बृ० प्र० २९७ अ । | ० ० १४५ अ । १२२ । उग्गाहितं- उद्या हितम् गृहीतम् । आव० ६१८ । उत्क्षिप्तं, उपकरणम् । ओघ० ७२ । उग्गा हिमं - अवगाहिमं पक्वान्नं खण्डखाद्यादि । प्रश्न० १६३ । उग्गाहिय - उद्याहितं गृहीतं पात्रकम् । ओघ १४९ । उग्गा हे - उग्राहयति-सङ्घट्टतेनास्ते । ओघ० १८४ । उग्गा हेउं उद्भाह्य-संयन्त्रयित्वा । ओघ० ७४. उग्गा हेऊण उद्याथ । उत्त० १०० । उग्गरिऊणं - उद्गीर्य । आव ० २०८ । उम्मुंडिया - उद्धूलितम् । भग० ३०८ । Jain Education International 2010_05 १६६ । उग्घाड़ाए पोरिसिए उद्घाट पौष्याम् । आव ० ८३८ । उग्घाडितो - उद्घाटितः । आव० ३१७, ३१८ । उग्घाडिया उद्घाटिताः । आव २९२ । उग्घात उद्घातः- भागपातः । ठाणा० लघुकरणलक्षणः । ठाणा० ३११। उग्घातिते-उद्घातः- भागपातो यत्रास्ति तदुद्धातिकं, लखित्यर्थः । ठाणा० ३२५ । १६३, ३२५ । उग्घाय - आचाराङ्गस्य: षडविंशतितममन्ययनम् । उत्त. ६१७ | आचारप्रकल्पस्य षड्विंशतितमो भेदः । आव ० ६६० । उधाया- लघूनि - ७१ । उग्रसेनः - भोगराजा, राजीमत्याः पिता । दस० ९७। उग्रसेनतनयः - नभः सेनकुमारः । विशे० ६१७ । उघरिसा । नि० चू० प्र० १०५ आ । उघोसेहि । नि० चू० प्र० ३४४ आ । 1. उचितः - जितः, अभ्यस्तो वा । आव० ५९४ । " उचूलयालगं - अधः शिरस उपरि पादस्य कूपजले बोलणाकर्षणम् । विपा० ७२ । उच्च उच्चः पूज्यः । भग० १६४ । (२७४) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296