Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 226
________________ [उग्गकुलं . अल्पपरिचितसैद्धान्तिकशब्दकोषः उग्गहिआ] · आव०८०२ । आरक्षिकाः । आचा० ३२७। आदिराजेनाऽऽ- | उग्गविसा - उग्रं विषं येषां ते उपविषाः । प्रज्ञा० ४६ । रक्षकत्वेन ये व्यवस्थापितास्तद्वंश्यः। ठाणा० ३५८ । भग- उरःपरिसर्पविशेषः । जीवा० ३९ । वतो नाभेयस्य राज्यकाले ये आरक्षका आसन् । ठाणा उग्गसेण-उग्रसेनः, द्वारिकायां राजा । आव. ९४ । नृप. ११४ । आरक्षकादयः । उत्त० ४१८ । आदिदेवेनारक्षकत्वे विशेषः । ६० प्र.३० अ। मथुरानृपतिः, कंसपिता। उत्त. नियुक्तास्तद्वंश्याः। भग० ४८१ ।। ४९० । राजमुख्यः । अन्त० २। उग्गकुलं-उपकुलम् । आव. १७९ ।। उग्गह-योनिद्वारं तद्वस्त्रमपि । बृ० द्वि० २५१ आ। उग्गच्छ-उद्गत्य-क्रमेण तत्रोद्गमनं कृत्वा। भग० २०७। उग्गह-अवग्रहः । ओघ० १५२ । धर्मलाभदानम् । दश० उग्गतवा-उग्रतपा:-अप्रधृष्यानशनादिवान् । सूर्य. ४। १६७। अव-ईषत् सामान्यं गृह्णातीति। विशे० १६० । अष्टमादि। ठाणा. २३३ । उग्रं-उत्कटं दारुणं वा कर्मश- आश्रयः। विपा० ३३ । जोणिदुवारस्स सामइकी संज्ञा त्रून् प्रति तपः-अनशनादिः। उत्त० ३६५। उम्गह इति । नि० चू० प्र० . १७९ आ। उपउग्गतवित्ती- उम्गते आदिच्चे वित्ती जस्स सो, आदिच्च प्रहम्-अवष्टम्भम् । ओघ. १५४ । पतग्रहम् । ओघ. मुत्तीए जस्स वित्ती सो उम्गतवित्ती। नि० चू० प्र. ३०८ आ। १७५। प्रथमपरिच्छेदनं अशेषविशेषनिरपेक्षानिर्देश्यरूपाउग्गतेय-उग्रतेजाः-तीत्रप्रभावः, तीव्रविषः । प्रश्न. १.७। देरवग्रहणम् । ठाणा० ५१ । अवगृह्यते-स्वामिना स्वीक्रियते उग्गपुत्तो-उग्रपुत्रः, क्षत्रियविशेषजातीयः। सूत्र० २३६ । यः सोऽवग्रहः । भग० ७०० । सामान्यार्थस्य-अशेषविशेउग्गम-उद्गमः-षोडशविध आधाकर्मादिदोषः । प्रश्न. १५५। षनिरपेक्षस्यानिर्देश्यस्य रूपादेः अव इति प्रथमतो ग्रहणं आधाकर्मादिदोषविशेषः । आव० ५७६ । उद्गमनमुद्गमः- परिच्छेदनमवग्रहः । भग०३४४ । अवग्रहः-अव्यक्तरूप: पिण्डादेः प्रभवः। ठाणा. १५९ । परिच्छेदः। प्रज्ञा० ३११ । अवधारणम् । सुन्दरा एत इत्यउग्गमइ-आगच्छति। आव० ४२२ । वधारणम् । उत्त. १४५। अवग्रहः-परिग्रहः । सूत्र. उग्गमकोडी- उद्गमकोटिः - उद्गमदोषरूपा। पिण्ड. १७९। अविवक्षिताशेषस्य सामान्यरूपस्यानिर्देश्यस्य रूपा - १९७। देरवग्रहणमवग्रहः । राज. १३० । पडिमगहो। नि. चू. उग्गमितं-उद्गमितम् । आव ८५९ । द्वि० ११६ अ। अवग्रहः-आभवनव्यवहारः। व्य.द्वि. उग्गमोवघाते- उद्गमोपघातः-उद्गमदोषैराधाकर्मादिभिः ९३ अ। अवग्रहणमवग्रहः-अनिर्देश्यसामान्यमात्ररूपार्थषोडशप्रकारभक्तपानोपकरणालयानामशुद्धता। ठाणा० ३२० । ग्रहणम् । नंदी १६८ । आवासः । निरय. २ । अवग्रहणंउग्गय- उद्गतः-निष्काशितः। औप० ६८ । ऊवं गताः सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदः । उद्गताः-व्यवस्थिताः । ज्ञाता १४ । व्यूता। ज्ञाता. नंदी १६८ । २३। उद्गता-संस्थिता। जं० प्र० 11 निविष्ठा। उग्गहजायणे- अवग्रहयाचा-वसतिस्वाभ्यनुज्ञा। आव. भग० ४७८ । उपरिवर्तिनी । जं. प्र. २९२ ।। ६५८। उग्गयमुत्ती -- सूर्योद्गमात् पर प्रतिश्रयावग्रहाद् बहिः | उग्गहणंतयं-योनिद्वाररक्षार्थकं वस्त्रम् । बृ० द्वि० २५१ आं। प्रचारवच्छरीरत्वात् । बृ० तृ. १७९ अ। मूर्तिः-शरीरं, उग्गहणमेधावी-अवग्रहमेधावी, सूत्रार्थग्रहणपटुप्रज्ञावान् । तं जस्स प्रतिश्रयावग्रहात् उदिते आइलचे वृत्तिनिमित्तं प्रचारं । बृ. प्र. १२५ आ। करोति सो। नि. चू० प्र० ३०८ आ। उग्गहपडिमा- अवगृह्यत इत्यवग्रहो-वसतिस्तत्प्रतिमाःउग्गयवित्ती- उग्गय इति वा उदओत्ति, वर्तनं वृत्तिः, अभिग्रहाः अवग्रहप्रतिमाः । ठाणा० ३८७ । आचाराङ्गस्य उग्गयए सरिए जस्स वित्ती सो। नि० चू: प्र. ३०९ आ। षोडशमध्ययनम् । उत्त० ६१७। आचा० ४०२ । सम. उग्गवई-उग्रवती, रात्रितिथिनाम । जं. प्र. ४९१। . ४४। आचारप्रकल्पे द्वितीयश्रुतस्कन्धस्य सप्तममध्ययनम् । उग्गवती-उग्रवती, रात्रितिथिनाम । सूर्य. १४८ । प्रश्न. १४५ । आचारप्रकल्पस्य षोडशो भेदः । आव.६६०। उग्गविसं-दुर्जरविषम् । भग० ६७२ । उग्गहिआ-अवगृहीना-पञ्चमी पिण्डैषणा । आव० ५७२ । (१७३) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296