________________
[उग्गकुलं
. अल्पपरिचितसैद्धान्तिकशब्दकोषः
उग्गहिआ]
· आव०८०२ । आरक्षिकाः । आचा० ३२७। आदिराजेनाऽऽ- | उग्गविसा - उग्रं विषं येषां ते उपविषाः । प्रज्ञा० ४६ । रक्षकत्वेन ये व्यवस्थापितास्तद्वंश्यः। ठाणा० ३५८ । भग- उरःपरिसर्पविशेषः । जीवा० ३९ । वतो नाभेयस्य राज्यकाले ये आरक्षका आसन् । ठाणा उग्गसेण-उग्रसेनः, द्वारिकायां राजा । आव. ९४ । नृप. ११४ । आरक्षकादयः । उत्त० ४१८ । आदिदेवेनारक्षकत्वे विशेषः । ६० प्र.३० अ। मथुरानृपतिः, कंसपिता। उत्त. नियुक्तास्तद्वंश्याः। भग० ४८१ ।।
४९० । राजमुख्यः । अन्त० २। उग्गकुलं-उपकुलम् । आव. १७९ ।।
उग्गह-योनिद्वारं तद्वस्त्रमपि । बृ० द्वि० २५१ आ। उग्गच्छ-उद्गत्य-क्रमेण तत्रोद्गमनं कृत्वा। भग० २०७। उग्गह-अवग्रहः । ओघ० १५२ । धर्मलाभदानम् । दश० उग्गतवा-उग्रतपा:-अप्रधृष्यानशनादिवान् । सूर्य. ४। १६७। अव-ईषत् सामान्यं गृह्णातीति। विशे० १६० । अष्टमादि। ठाणा. २३३ । उग्रं-उत्कटं दारुणं वा कर्मश- आश्रयः। विपा० ३३ । जोणिदुवारस्स सामइकी संज्ञा त्रून् प्रति तपः-अनशनादिः। उत्त० ३६५।
उम्गह इति । नि० चू० प्र० . १७९ आ। उपउग्गतवित्ती- उम्गते आदिच्चे वित्ती जस्स सो, आदिच्च प्रहम्-अवष्टम्भम् । ओघ. १५४ । पतग्रहम् । ओघ. मुत्तीए जस्स वित्ती सो उम्गतवित्ती। नि० चू० प्र. ३०८ आ। १७५। प्रथमपरिच्छेदनं अशेषविशेषनिरपेक्षानिर्देश्यरूपाउग्गतेय-उग्रतेजाः-तीत्रप्रभावः, तीव्रविषः । प्रश्न. १.७। देरवग्रहणम् । ठाणा० ५१ । अवगृह्यते-स्वामिना स्वीक्रियते उग्गपुत्तो-उग्रपुत्रः, क्षत्रियविशेषजातीयः। सूत्र० २३६ । यः सोऽवग्रहः । भग० ७०० । सामान्यार्थस्य-अशेषविशेउग्गम-उद्गमः-षोडशविध आधाकर्मादिदोषः । प्रश्न. १५५। षनिरपेक्षस्यानिर्देश्यस्य रूपादेः अव इति प्रथमतो ग्रहणं
आधाकर्मादिदोषविशेषः । आव० ५७६ । उद्गमनमुद्गमः- परिच्छेदनमवग्रहः । भग०३४४ । अवग्रहः-अव्यक्तरूप: पिण्डादेः प्रभवः। ठाणा. १५९ ।
परिच्छेदः। प्रज्ञा० ३११ । अवधारणम् । सुन्दरा एत इत्यउग्गमइ-आगच्छति। आव० ४२२ ।
वधारणम् । उत्त. १४५। अवग्रहः-परिग्रहः । सूत्र. उग्गमकोडी- उद्गमकोटिः - उद्गमदोषरूपा। पिण्ड. १७९। अविवक्षिताशेषस्य सामान्यरूपस्यानिर्देश्यस्य रूपा - १९७।
देरवग्रहणमवग्रहः । राज. १३० । पडिमगहो। नि. चू. उग्गमितं-उद्गमितम् । आव ८५९ ।
द्वि० ११६ अ। अवग्रहः-आभवनव्यवहारः। व्य.द्वि. उग्गमोवघाते- उद्गमोपघातः-उद्गमदोषैराधाकर्मादिभिः
९३ अ। अवग्रहणमवग्रहः-अनिर्देश्यसामान्यमात्ररूपार्थषोडशप्रकारभक्तपानोपकरणालयानामशुद्धता। ठाणा० ३२० ।
ग्रहणम् । नंदी १६८ । आवासः । निरय. २ । अवग्रहणंउग्गय- उद्गतः-निष्काशितः। औप० ६८ । ऊवं गताः सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदः । उद्गताः-व्यवस्थिताः । ज्ञाता १४ । व्यूता। ज्ञाता.
नंदी १६८ । २३। उद्गता-संस्थिता। जं० प्र० 11 निविष्ठा। उग्गहजायणे- अवग्रहयाचा-वसतिस्वाभ्यनुज्ञा। आव. भग० ४७८ । उपरिवर्तिनी । जं. प्र. २९२ ।।
६५८। उग्गयमुत्ती -- सूर्योद्गमात् पर प्रतिश्रयावग्रहाद् बहिः | उग्गहणंतयं-योनिद्वाररक्षार्थकं वस्त्रम् । बृ० द्वि० २५१ आं। प्रचारवच्छरीरत्वात् । बृ० तृ. १७९ अ। मूर्तिः-शरीरं, उग्गहणमेधावी-अवग्रहमेधावी, सूत्रार्थग्रहणपटुप्रज्ञावान् । तं जस्स प्रतिश्रयावग्रहात् उदिते आइलचे वृत्तिनिमित्तं प्रचारं । बृ. प्र. १२५ आ। करोति सो। नि. चू० प्र० ३०८ आ।
उग्गहपडिमा- अवगृह्यत इत्यवग्रहो-वसतिस्तत्प्रतिमाःउग्गयवित्ती- उग्गय इति वा उदओत्ति, वर्तनं वृत्तिः, अभिग्रहाः अवग्रहप्रतिमाः । ठाणा० ३८७ । आचाराङ्गस्य उग्गयए सरिए जस्स वित्ती सो। नि० चू: प्र. ३०९ आ। षोडशमध्ययनम् । उत्त० ६१७। आचा० ४०२ । सम. उग्गवई-उग्रवती, रात्रितिथिनाम । जं. प्र. ४९१। . ४४। आचारप्रकल्पे द्वितीयश्रुतस्कन्धस्य सप्तममध्ययनम् । उग्गवती-उग्रवती, रात्रितिथिनाम । सूर्य. १४८ । प्रश्न. १४५ । आचारप्रकल्पस्य षोडशो भेदः । आव.६६०। उग्गविसं-दुर्जरविषम् । भग० ६७२ ।
उग्गहिआ-अवगृहीना-पञ्चमी पिण्डैषणा । आव० ५७२ ।
(१७३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org