________________
[ उक्कोसतिसामासे
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उग्ग]
उक्कोसतिसामासे-उत्कृष्टतृण्मासः-उत्कृष्टा तृड्मासयोः- उक्खित्तपुवा - उत्क्षिप्तपूर्वाः-तेषामादौ दर्शिता यथाज्येष्ठाषाढयोयस्मिन् काले सः। ओघ २१०।।
___ऽस्यां वसत यूयमिति। आचा. ३६९ । उक्कोससंथरणं-उत्कृष्टं संस्तरणं-भिक्षार्थमवतीर्णास्ततः उक्खित्तय-उरिक्षप्त-प्रथमतः समारभ्यमाणम् । जीवा. पर्याप्तं हिंडित्वा यावत् तृतीयपौरुष्या आदौ स्वाध्याय- २४७॥ प्रस्थापनवेला तावत् सन्निवत्तंते एतद् , अथवा तृतीयपौ. उक्खित्तविवेगो-उत्क्षिप्तविवेकः । आव० ८५४ । रुष्या आदौ स्वाध्यायप्रस्थापनवेलावान सन्निवर्तते एतद् । उक्खित्ता-उरिक्षता:-सिक्ताः । जं. प्र. २२१ । व्य. द्वि० १६३ आ।
उक्खित्तायं-उक्षिप्तकं-प्रथमतः समारभ्यमाणम् । जीवा० उकोसा - उत्कर्षः-प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वा १९४ । उत्कर्षा-उत्कृष्टा। ठाणा० १३९ ।
उक्खित्तो-उत्क्षिप्तः कृतः स्थापितः। आव. ४३३ । उक्कोसेणं । अनु० १६३ ।
उक्खिविया-उत्क्षिप्ता । आव० ३७० । उक्खं-उक्ष-सम्बन्धो-विषयविषयीभावलक्षणः । नंदी ७१। उक्खु-वनस्पतिविशेषः। भग० ८०२ ।
सम्बन्धन-अन्यजनकभावलक्षणम् । ठाणा० ५०। उक्खुलनियत्था- उखुलनिवसिता, विपर्यस्तवस्त्रा। बृ. उक्खदं-उत्कन्दम् । आव० १७५ । अवस्कन्दः । आव० द्वि० २५५ अ। ३००।
उक्खेव-उत्क्षेपः-हस्नोत्पाटनम् । व्य. प्र. २३२ आ। उक्खंधो-अवस्कन्दः, छलेन परबलमर्दनम् । प्रश्न० ३८ । उक्खेवओ-उत्क्षेपः-प्रारम्भवाक्यम् । निरय० २३।। उक्खंपिर-उत्कण्ठित । (सं.)।
उक्खेवग-उत्क्षेपकः-वंशदलादिमयो मुष्टिग्राह्यदण्डमध्यभागः । उक्खडुमडा - देशीपदं, पुनःपुनःशब्दार्थे । व्य० प्र० ! भग० ४६८ । शिष्याणामुत्क्षेपकः । व्य० प्र० २३२ आ। ६५ आ।
उक्खेषण-उत्क्षेपक:-वंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यउक्खणिहिति-उत्खनीः । आव० २२६ ।
भागः । ज्ञाता० ४८।। उक्खल-स्थानविशेषः । नि० चू० द्वि० ८३ आ। उक्खेवो- उत्क्षेपः-प्रस्तावना। विपा० ५५ । क्षेपणम् । उक्खलि-उखा-स्थाली। पिण्ड० ८४ ।
ओघ० ११०। उक्खिओ-सेवितः । मर० ।
उक्खो -परिधान वस्त्रकदेशः। बृ० प्र० १७७ अ। परिधाणं, उक्खित्त-उत्क्षिप्तं, गेयविशेषः । जं० प्र० ४१२ । उत्पा- वत्थस्स अभितरचूलाए उचरि कण्णो णाभिहिज उक्खी टितम् । विपा० ४७ । भाजनगतम। ओघ. ८८। भण्णति । नि. चू० द्वि० १५४ अ। उक्खित्तचरए-उत्क्षिप्त-स्वप्रयोजनाय पाकभाजनाद्धृतं । उखंदचोरभएणं । नि. चू. प्र. २६० अ। तदर्थमभिग्रह विशेषाच्चरति-तद्गवेषणाय गच्छतीति उत्क्षि- उखल-उदूखला । प्रश्न० ८। प्तचरकः । ठाणा. २९८ ।
उखलियं-पुडियाकारं । नि० चू.द्वि. १ आ । उक्खित्तचरगा-पिण्डेषणामेदविशेषः । नि० चू तृ. १२ । उखली-उदूखली। आव. ८५५ । उक्खित्तचरगो-उत्क्षिप्तचरकः-उत्क्षिप्त-पाकपिठरादुद्- उखा-स्थाली। भग० ३२६ । धृतमेव चरति-गवेषयति यः सः। प्रश्न० १०६ । उखत्तो-णिसगो। नि० चू० प्र० ७७ अ। उक्खित्तणा - ज्ञातायां प्रथममध्ययनम् । आव० ६५३। उगहणंतगो-योनिद्वाररक्षार्थकं वस्त्रम् । ओघ० २०९ । षष्ठा) प्रथमं ज्ञातम्। उत्त० ६१४ ।.
. उग्ग-उग्रम्-अप्रधृष्यम् । सूर्य ० ४ । भग० १२। ज्ञाता० ९४ उक्खित्तणाए-षष्टाङ्गे प्रथमज्ञातः। सम० ३६। ज्ञातायां उग्ग-उग्र:-क्षत्रियपुरुषेण शुद्रस्त्रियां जातः । आचा. ८। प्रथममध्ययनम् । आव० ६५३ ।
आदिदेवावस्थापिताऽऽरक्षकवंशजातः । भग० ११५ । उक्खित्तणिक्खित्तचरगा - पिण्डैषणाभेदविशेषः । नि० आरक्षकः । आव० १२८ । आदिदेवेन य आरक्षकत्वेन चू० तृ० १२ अ।
नियुक्तस्तद्वंशनाश्च। औप० २६ । शुभाध्यवसायप्रबलः।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org