________________
[ उक्किन्नंतर
अल्पपरिचितसैद्धान्तिकशब्दकोषः
उक्कोसतिसामासा ]
उक्किन्नंतर-उत्कीर्णमन्तरं यासां खातपरिखाणां ता उत्की- | उक्कुडुयासणिए - कायक्लेशभेदः । भग०. ९२१। कायर्णानन्तराः। प्रज्ञा० ८५ ।
| क्लेशद्वितीयभेदः । ठाणा० ३९७ । उक्किन्न-उत्कीर्ण-शिलादिषु नामकादि। दश० ८६ । । उक्कुइ-उत्कूदते-ऊवं गच्छति । उत्त० ५५१ । उक्किरणगाई-फलखाद्यककपर्दकादिविकिरणानि । बृ० द्वि०
उक्कुरुडिका-तृणभस्मगोमयागारादिमीलकः । उत्त० ३५९ । १५५ अ।
उक्कुरुडिया-उत्कुरुटकः । आव० १९४ । उक्किरिजमाण-क्षुरिकादिभिः ऋष्ठादिपुटानां कोष्ठादिद्र
उक्कूइय-उत्कूजित-कृताव्यक्तमहाध्वनिः। प्रश्न० २० । व्याणां वा उत्कीर्यमाणः । जीवा. १९२। उत्कीर्यमाणं
यं- उत्कृजितं - अव्यक्तमहाध्वनिकरणम् । प्रश्न क्षुरिकादिभिः कोष्टादिपुटानां कोष्ठादिद्रव्याणां वा उल्लिख्यमानः। जं० प्र० ३६ ।
उक्कलं-उत्कूलयति-सन्मार्गादपध्वंसयति कुलाद्वा-न्यायउक्किलंतो-उत्कलन् । आव. २०७ ।
सरित्प्रवाह तटादूर्ध्व यत्तत् उत्कूलम् । द्वितीयाधर्मद्वारस्य उक्कीरमाण-उत्किरन-वेधनकेन मध्याद्विकिरन् । अनु०
पञ्चदशं नाम । प्रश्न० २६। २२३ ।
उक्केरो-उत्केरः-समूहः । ओघ. ११७, ११६, २१३ । उकुंचणं-उत्कुञ्चमं, ऊर्च शुलाद्यारोपणार्थ कुञ्चनम् । सूत्र.
स्थित्यादिवर्धनरूप उत्कोचः-उद्वर्तना । विशे० १००६ ।
उक्कोचा-उत्कोचा-उत्कोटा, लञ्चा। औप० २। उक्कुन्जिय-उर्चकायमुन्नम्य । आचा० ३४४।
उक्कोड-लंचा। नि० चू० द्वि० ४५ अ। उक्कुटुं। आचा० ३४२ ।।
उक्कोडा-उत्कोटा-उत्कोचा-लञ्चा। विपा०३९ । उत्कोचा, उक्कुट्टहत्थो - उकुट्ठ-सचित्तवणस्सतिपत्तंकुरुफलाणि वा
लञ्चा । औप० २। उक्खले छुब्भति, तेहिं हत्थो लित्तो एस । नि० चू० प्र०
उक्कोडालंच-उत्कोटालंचयोः-द्रव्यस्य बहुत्वेतरादिभिर्तीके ३८ । उक्कुटि-उत्कृष्टिः-हर्षविशेषप्रेरितः । आव० २३१ ।।
प्रतीतभेदयोः । प्रश्न० ५६।
उक्कोडिय- उत्कोटा-लञ्चा तया चरन्ति उत्कोटिकाः । उक्कुटिकलयलो-उत्कृष्टिकलकलः । आव० १७५ । उक्कुटिसीहणायं-उत्कृष्टिसिंहनादः, हर्षविशेषप्रेरितो व
राज०२। निविशेषः । आव. २३१ ।
उक्कोस-उत्कृष्टत:-अतिशयेन । ओघ० २२७ । उत्कर्षतीति उक्कुट्ठी-पुकारकरणं । नि० चू० तृ. ६१ आ। उत्कर्षः, उत्कृष्टः । सूर्य. १३। जात्यादिभिर्मदस्थानलघुप्रउक्कुट्ठो-सचित्तवणस्सतिपत्तंकुरुफलाणि वा उक्खले छुन्भंति। कृति पुरुषमुत्कर्षयतीति उकर्षकः-मानः । सूत्र? ६९ । नि० चू० प्र० ३८ अ।
उकोश:-कुररः । प्रश्न. ८ । उत्कृष्टम्-कमनीयम् । दश० उक्कुड-उत्कुटुकासनः । आव० ६४८ । ठाणा० २९९ ।।
२११। उक्कुडुअ-उत्कुटुकम् , यथास्थानमनिविष्टम् । भग०३०८। उक्कोसए-उत्कर्ष एव उत्कर्षका उत्कृष्टः । सूर्य. ११ ।
ओघ० १०७ । मुक्तासनः । उत्त० ५५। आधारे पुताः उत्कषिका उत्कृष्टा । सूर्य० १४ । लगनरूपम् । भग. १२५ । आचा० ४२४ [.. .] | उक्कोसए कुंभे-उत्कृष्टकः कुम्भ:-आढकशतनिष्पन्नः । अनु. उक्कुड़गासण-उत्कुटुकासनम् , कायक्लेशभेदः । दश०२८।। १५१ । उक्कुडुती - उत्कुटुका-आसनालमपुतः पादाभ्यामवस्थित उक्कोसकसिणं-सतसहस्समूलं । नि० चू० प्र० १३९ आ । उत्कुटुकस्तस्य या सा। ठाणा० ३०२। :
उकोसगमयपत्तो-उत्कर्षेण मदं प्राप्तः उस्कर्षमदप्राप्तः । उक्कुडुयभाणवत्थे-उत्कुटुकः सन् भाजन वस्त्राणि-गोच्छ. जीवा० ३५। । कादीनि प्रत्युपेक्षयेत् ,यतो वखप्रत्युपेक्षणा उत्कुटुकेनैव कर्तव्या। उक्कोसतिसामासा-जेट्ठो आसाढो य। नि० चू० प्र० ओघ ११७ ।
१२३ आ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org