________________
[ उक्कलियावाया
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उक्किन्न ]
उक्कलियावाया-उत्कलिकावातः, उत्कलिकाभिर्यो वाति | उक्कालिए-उत्कालिकं-कालवेलावर्ज पठ्यते तदूर्व कालिसः । भग. १९६। ये स्थित्वा स्थित्वा पुनर्वान्ति। उत्त. कादित्युत्कालिकं-दशकालिकादि । ठाणा०५२। कालवेला
वर्ज पठ्यते तत् । नंदी २०४ । उक्कस-उत्कर्षः-औन्नत्यम् । दश. १८९।
उक्काबाते-उल्का-आकाशजा तस्याः पातः उल्कापातः । उक्कसणं-उदगंतेण प्रेरणं । नि. चू० तृ० ६३ आ। ठाणा० ४७६ । व्योमसम्मूच्छितज्वलनपतनरूपः प्रसिद्ध उक्कसाई-उत्कषायी-प्रबलकषायी। उत्त० ४२०। एव । अनु. १२१।। उक्कसाहिजा । आचा० ३७८ ।।
उक्कासे-उत्कर्षणं, उत्काशनं वा। भग० ५७२ । उक्कसिस्सामि-लघु सदपरशकललगनत उत्कर्षयिष्यामि।
उक्किट्टणा-सूत्रार्थकथनम् । बृ० तृ. २५ अ। उत्की. आचा० २४४ ।
तना-संशब्दना । आव० ५६ । । उक्कसे-उत्कर्षेत्-उत्क्रामयेत् । आचा० २९३ ।
उक्किट्र-उत्कृष्टं - उत्कृष्टिनादः, आनन्दमहास्वनिः । प्रश्न उक्कस्स- उत्कर्षन्तीत्युत्कर्षाः-उत्कर्षवन्तः, उत्कृष्ट सङ्ख्याः, । ४९ । प्रधानां कर्षणनिषेधाद्वा । भग० ५४४ । उत्कृष्टिःपरमानन्ताः । ठाणा० ३५ ।
आनन्दध्वनिः । ज०प्र० २००। उत्कृष्टि:-आनन्दमहाध्वनिः । उक्का-उल्का-चुडुली। जीवा० २९। ये मूलाग्नितो वित्रुट्य भग. ११५ । उत्कृष्टः-उत्कर्षवती। भग० १६७ । उत्कृ. वित्रुथ्याग्निकणाः प्रसर्षन्ति ते। जीवा० १२४ । महदेखा ष्टम्-कालिङ्गालाबुत्रपुषफलादीनां शस्त्रकृतानि श्लक्षणःख डानि प्रकाशकारिणी, रेखारहितो विस्फुलिङ्गः प्रभाकरो वा । आव. चिश्चिणिकादिपत्रसमुदायो वा उदूखलकण्डितः। दश० १७० । ७५२ । दीपिका । नंदी ८४ । चुडुली। आव० ५६६ । निप- दोद्धियकालिंगादीणि उक्खले छुब्मति । दश. चू० १७९ । तन् रेखायुक्तो ज्योतिष्पिण्डः । ओघ० २०५। स्वदेहवर्णो | उक्किटकलयलो-उत्कृष्ट कलकलः । आव. १७३। रेखां कुर्वन्ती या पतति सा रेखाविरहिता वा उद्योतं कुर्वन्ती
रस-उत्कृष्टरस:-प्रचुररसोपेतः । पिण्ड. १४९ । पतति सा। आव० ७३५ । गगनानिज्वाला। जं. प्र. उक्किटि-उस्कृष्टिः-आनन्दमहाध्वनिः । औप० ५९ । राज० ५२ । चुडल्ली। प्रज्ञा०२९ । पगासविरहितो य, महंतरेहा ।
१२२ । पहा । नि० चू० तृ. ७५ आ। सदेहवणं रेहं करेंती जा उक्किट्रिसीहनादो-उत्कृष्टिसिंहनादः । आव० ३४५ । पडइ सा उक्का, रेहविरहिता वा उज्जो करेंती पडती सा उक्किहीं-उत्कृष्टिः। आव० ४१३ । उत्कर्षवशः । सूर्य वि उक्का । नि० चू० तृ. ७० अ । अग्निपिण्डाः । ठाणा० ।
२८१ । ४२० । आकाशजा। ठाणा० ४७६ ।
उक्किण्णं-उत्कीर्ण-भुवमुत्कीर्य पालीरूपम् । सम० १३७ । उक्कापडणं-उल्कापातनम्, उल्कापातः । आव० ७३५। । उक्किण्णंतरा-उत्कीर्णान्तराः, उत्कीर्णमन्तरे यासां खातउक्कापाए- उल्कापातः-व्योनि संमूच्छितज्वलननिपतन परिखानां ताः। जीवा. १५९ । रूपः । जीवा० २८३ ।
उक्किण्ण-उत्कीर्णः--गुण्डितः । प्रश्न. ५९। उत्कीर्णमिवो. उक्कापाय - उल्कापातः, सरेखः सोद्योतो वा तारकस्येव कीर्ण, अतीवव्यक्तम् । जं. प्र. ७६। आकीर्णः । प्रश्न पातः। भग. १९६।
२५। प्रज्ञा० ५६१ । ओघ० ५४ । उक्कामयंति-उत्क्रामयन्ति-अपनयति । दश० ८६। उक्कित्तणं-उत्कीर्तनम् , सामान्येन संशब्दनम् । आव० उक्कामहदीवे-अन्तरद्वीपनाम। ठाणा. २२६। ६०४। संशब्दनम् । विशे० ४४२ । उक्कामुहा-उल्कामुखनामैकविंशतितमोऽन्तरद्वीपः । प्रज्ञा | उक्कित्तणा-उत्कीर्तना, प्राबल्येन-परया भक्त्या संशब्दना। ५० । अन्तरद्वीपविशेषः । जीवा० १४४।।
आव० ४९२ । उकारियमेय-उत्कारिकाभेदः, एरण्डबीजानामिव यो भेदः। उक्कित्तिया-उत्कीर्तिता-कथिता । सूर्य० २९६ । भग० २२४ ।
| उक्किन-अतीवव्यक्तम् । प्रज्ञा ० ८५ ।
(१७०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org