Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उक्कोसतिसामासे
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उग्ग]
उक्कोसतिसामासे-उत्कृष्टतृण्मासः-उत्कृष्टा तृड्मासयोः- उक्खित्तपुवा - उत्क्षिप्तपूर्वाः-तेषामादौ दर्शिता यथाज्येष्ठाषाढयोयस्मिन् काले सः। ओघ २१०।।
___ऽस्यां वसत यूयमिति। आचा. ३६९ । उक्कोससंथरणं-उत्कृष्टं संस्तरणं-भिक्षार्थमवतीर्णास्ततः उक्खित्तय-उरिक्षप्त-प्रथमतः समारभ्यमाणम् । जीवा. पर्याप्तं हिंडित्वा यावत् तृतीयपौरुष्या आदौ स्वाध्याय- २४७॥ प्रस्थापनवेला तावत् सन्निवत्तंते एतद् , अथवा तृतीयपौ. उक्खित्तविवेगो-उत्क्षिप्तविवेकः । आव० ८५४ । रुष्या आदौ स्वाध्यायप्रस्थापनवेलावान सन्निवर्तते एतद् । उक्खित्ता-उरिक्षता:-सिक्ताः । जं. प्र. २२१ । व्य. द्वि० १६३ आ।
उक्खित्तायं-उक्षिप्तकं-प्रथमतः समारभ्यमाणम् । जीवा० उकोसा - उत्कर्षः-प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वा १९४ । उत्कर्षा-उत्कृष्टा। ठाणा० १३९ ।
उक्खित्तो-उत्क्षिप्तः कृतः स्थापितः। आव. ४३३ । उक्कोसेणं । अनु० १६३ ।
उक्खिविया-उत्क्षिप्ता । आव० ३७० । उक्खं-उक्ष-सम्बन्धो-विषयविषयीभावलक्षणः । नंदी ७१। उक्खु-वनस्पतिविशेषः। भग० ८०२ ।
सम्बन्धन-अन्यजनकभावलक्षणम् । ठाणा० ५०। उक्खुलनियत्था- उखुलनिवसिता, विपर्यस्तवस्त्रा। बृ. उक्खदं-उत्कन्दम् । आव० १७५ । अवस्कन्दः । आव० द्वि० २५५ अ। ३००।
उक्खेव-उत्क्षेपः-हस्नोत्पाटनम् । व्य. प्र. २३२ आ। उक्खंधो-अवस्कन्दः, छलेन परबलमर्दनम् । प्रश्न० ३८ । उक्खेवओ-उत्क्षेपः-प्रारम्भवाक्यम् । निरय० २३।। उक्खंपिर-उत्कण्ठित । (सं.)।
उक्खेवग-उत्क्षेपकः-वंशदलादिमयो मुष्टिग्राह्यदण्डमध्यभागः । उक्खडुमडा - देशीपदं, पुनःपुनःशब्दार्थे । व्य० प्र० ! भग० ४६८ । शिष्याणामुत्क्षेपकः । व्य० प्र० २३२ आ। ६५ आ।
उक्खेषण-उत्क्षेपक:-वंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यउक्खणिहिति-उत्खनीः । आव० २२६ ।
भागः । ज्ञाता० ४८।। उक्खल-स्थानविशेषः । नि० चू० द्वि० ८३ आ। उक्खेवो- उत्क्षेपः-प्रस्तावना। विपा० ५५ । क्षेपणम् । उक्खलि-उखा-स्थाली। पिण्ड० ८४ ।
ओघ० ११०। उक्खिओ-सेवितः । मर० ।
उक्खो -परिधान वस्त्रकदेशः। बृ० प्र० १७७ अ। परिधाणं, उक्खित्त-उत्क्षिप्तं, गेयविशेषः । जं० प्र० ४१२ । उत्पा- वत्थस्स अभितरचूलाए उचरि कण्णो णाभिहिज उक्खी टितम् । विपा० ४७ । भाजनगतम। ओघ. ८८। भण्णति । नि. चू० द्वि० १५४ अ। उक्खित्तचरए-उत्क्षिप्त-स्वप्रयोजनाय पाकभाजनाद्धृतं । उखंदचोरभएणं । नि. चू. प्र. २६० अ। तदर्थमभिग्रह विशेषाच्चरति-तद्गवेषणाय गच्छतीति उत्क्षि- उखल-उदूखला । प्रश्न० ८। प्तचरकः । ठाणा. २९८ ।
उखलियं-पुडियाकारं । नि० चू.द्वि. १ आ । उक्खित्तचरगा-पिण्डेषणामेदविशेषः । नि० चू तृ. १२ । उखली-उदूखली। आव. ८५५ । उक्खित्तचरगो-उत्क्षिप्तचरकः-उत्क्षिप्त-पाकपिठरादुद्- उखा-स्थाली। भग० ३२६ । धृतमेव चरति-गवेषयति यः सः। प्रश्न० १०६ । उखत्तो-णिसगो। नि० चू० प्र० ७७ अ। उक्खित्तणा - ज्ञातायां प्रथममध्ययनम् । आव० ६५३। उगहणंतगो-योनिद्वाररक्षार्थकं वस्त्रम् । ओघ० २०९ । षष्ठा) प्रथमं ज्ञातम्। उत्त० ६१४ ।.
. उग्ग-उग्रम्-अप्रधृष्यम् । सूर्य ० ४ । भग० १२। ज्ञाता० ९४ उक्खित्तणाए-षष्टाङ्गे प्रथमज्ञातः। सम० ३६। ज्ञातायां उग्ग-उग्र:-क्षत्रियपुरुषेण शुद्रस्त्रियां जातः । आचा. ८। प्रथममध्ययनम् । आव० ६५३ ।
आदिदेवावस्थापिताऽऽरक्षकवंशजातः । भग० ११५ । उक्खित्तणिक्खित्तचरगा - पिण्डैषणाभेदविशेषः । नि० आरक्षकः । आव० १२८ । आदिदेवेन य आरक्षकत्वेन चू० तृ० १२ अ।
नियुक्तस्तद्वंशनाश्च। औप० २६ । शुभाध्यवसायप्रबलः।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296