Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उक्कलियावाया
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उक्किन्न ]
उक्कलियावाया-उत्कलिकावातः, उत्कलिकाभिर्यो वाति | उक्कालिए-उत्कालिकं-कालवेलावर्ज पठ्यते तदूर्व कालिसः । भग. १९६। ये स्थित्वा स्थित्वा पुनर्वान्ति। उत्त. कादित्युत्कालिकं-दशकालिकादि । ठाणा०५२। कालवेला
वर्ज पठ्यते तत् । नंदी २०४ । उक्कस-उत्कर्षः-औन्नत्यम् । दश. १८९।
उक्काबाते-उल्का-आकाशजा तस्याः पातः उल्कापातः । उक्कसणं-उदगंतेण प्रेरणं । नि. चू० तृ० ६३ आ। ठाणा० ४७६ । व्योमसम्मूच्छितज्वलनपतनरूपः प्रसिद्ध उक्कसाई-उत्कषायी-प्रबलकषायी। उत्त० ४२०। एव । अनु. १२१।। उक्कसाहिजा । आचा० ३७८ ।।
उक्कासे-उत्कर्षणं, उत्काशनं वा। भग० ५७२ । उक्कसिस्सामि-लघु सदपरशकललगनत उत्कर्षयिष्यामि।
उक्किट्टणा-सूत्रार्थकथनम् । बृ० तृ. २५ अ। उत्की. आचा० २४४ ।
तना-संशब्दना । आव० ५६ । । उक्कसे-उत्कर्षेत्-उत्क्रामयेत् । आचा० २९३ ।
उक्किट्र-उत्कृष्टं - उत्कृष्टिनादः, आनन्दमहास्वनिः । प्रश्न उक्कस्स- उत्कर्षन्तीत्युत्कर्षाः-उत्कर्षवन्तः, उत्कृष्ट सङ्ख्याः, । ४९ । प्रधानां कर्षणनिषेधाद्वा । भग० ५४४ । उत्कृष्टिःपरमानन्ताः । ठाणा० ३५ ।
आनन्दध्वनिः । ज०प्र० २००। उत्कृष्टि:-आनन्दमहाध्वनिः । उक्का-उल्का-चुडुली। जीवा० २९। ये मूलाग्नितो वित्रुट्य भग. ११५ । उत्कृष्टः-उत्कर्षवती। भग० १६७ । उत्कृ. वित्रुथ्याग्निकणाः प्रसर्षन्ति ते। जीवा० १२४ । महदेखा ष्टम्-कालिङ्गालाबुत्रपुषफलादीनां शस्त्रकृतानि श्लक्षणःख डानि प्रकाशकारिणी, रेखारहितो विस्फुलिङ्गः प्रभाकरो वा । आव. चिश्चिणिकादिपत्रसमुदायो वा उदूखलकण्डितः। दश० १७० । ७५२ । दीपिका । नंदी ८४ । चुडुली। आव० ५६६ । निप- दोद्धियकालिंगादीणि उक्खले छुब्मति । दश. चू० १७९ । तन् रेखायुक्तो ज्योतिष्पिण्डः । ओघ० २०५। स्वदेहवर्णो | उक्किटकलयलो-उत्कृष्ट कलकलः । आव. १७३। रेखां कुर्वन्ती या पतति सा रेखाविरहिता वा उद्योतं कुर्वन्ती
रस-उत्कृष्टरस:-प्रचुररसोपेतः । पिण्ड. १४९ । पतति सा। आव० ७३५ । गगनानिज्वाला। जं. प्र. उक्किटि-उस्कृष्टिः-आनन्दमहाध्वनिः । औप० ५९ । राज० ५२ । चुडल्ली। प्रज्ञा०२९ । पगासविरहितो य, महंतरेहा ।
१२२ । पहा । नि० चू० तृ. ७५ आ। सदेहवणं रेहं करेंती जा उक्किट्रिसीहनादो-उत्कृष्टिसिंहनादः । आव० ३४५ । पडइ सा उक्का, रेहविरहिता वा उज्जो करेंती पडती सा उक्किहीं-उत्कृष्टिः। आव० ४१३ । उत्कर्षवशः । सूर्य वि उक्का । नि० चू० तृ. ७० अ । अग्निपिण्डाः । ठाणा० ।
२८१ । ४२० । आकाशजा। ठाणा० ४७६ ।
उक्किण्णं-उत्कीर्ण-भुवमुत्कीर्य पालीरूपम् । सम० १३७ । उक्कापडणं-उल्कापातनम्, उल्कापातः । आव० ७३५। । उक्किण्णंतरा-उत्कीर्णान्तराः, उत्कीर्णमन्तरे यासां खातउक्कापाए- उल्कापातः-व्योनि संमूच्छितज्वलननिपतन परिखानां ताः। जीवा. १५९ । रूपः । जीवा० २८३ ।
उक्किण्ण-उत्कीर्णः--गुण्डितः । प्रश्न. ५९। उत्कीर्णमिवो. उक्कापाय - उल्कापातः, सरेखः सोद्योतो वा तारकस्येव कीर्ण, अतीवव्यक्तम् । जं. प्र. ७६। आकीर्णः । प्रश्न पातः। भग. १९६।
२५। प्रज्ञा० ५६१ । ओघ० ५४ । उक्कामयंति-उत्क्रामयन्ति-अपनयति । दश० ८६। उक्कित्तणं-उत्कीर्तनम् , सामान्येन संशब्दनम् । आव० उक्कामहदीवे-अन्तरद्वीपनाम। ठाणा. २२६। ६०४। संशब्दनम् । विशे० ४४२ । उक्कामुहा-उल्कामुखनामैकविंशतितमोऽन्तरद्वीपः । प्रज्ञा | उक्कित्तणा-उत्कीर्तना, प्राबल्येन-परया भक्त्या संशब्दना। ५० । अन्तरद्वीपविशेषः । जीवा० १४४।।
आव० ४९२ । उकारियमेय-उत्कारिकाभेदः, एरण्डबीजानामिव यो भेदः। उक्कित्तिया-उत्कीर्तिता-कथिता । सूर्य० २९६ । भग० २२४ ।
| उक्किन-अतीवव्यक्तम् । प्रज्ञा ० ८५ ।
(१७०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296