Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 222
________________ [ उउबद्धोग्गहो अल्पपरिचितसैद्धान्तिकशब्दकोषः उक्कलियावाए - वस्तृतसंस्तारकः सोऽबद्धपीठफलकः तम् । व्य० प्र० १६४ ॥ उक्कडुभ - उत्कटुकानि, यथास्थानमनिविष्टानि । जं० प्र० जो य पक्खस्स पीढफलिगादियाण बंधे. मोतुं पडिलेहणं ण १७० । करेति सो संजओ उउबद्धपीढफलगो अधवा णिचथणिय-उदासणिप-उत्कटकासनं-पीठादौ पतालगनेनोपवेशनसंथारगो णिच्चुत्थरियसंथारगो य उउबद्धपीढफलगो भण्णति। रूपमभिग्रहतो यस्यास्ति स। ठाणा. २९८ । नि. चू.द्वि. ९१ अ। । उक्कडग-अपकर्षकः, यो गेहाद्ग्रहणं निष्काशयति, चौरान उउबद्धोग्गहो-ऋतुबद्धावग्रहः । नि० चू० प्र० २३९ । वा आकार्य परगृहाणि मोषयति, चौरपृष्टवहो वा। प्रश्न. उउपरियइ-ऋतुपरिवर्तः-ऋत्वन्तरम् । आचा० ३२७ । । ४७ । उउय-ऋतुजः-कालोचितः। प्रश्न. १६२। उक्कड्डियं-उत्कर्षितम्-उत्पाटितम् । पिण्ड० ११६। । उउसंधी-ऋतुसन्धिः-ऋतोः पर्यवसानम् । आचा० ३२७। उक्तत्थणं-उत्कथनं-स्वचोऽपनयनम् । प्रश्न० २४ । उऊ-ऋतुः, मासद्वयमानः । भग० २११। ऋतुः । आचा० उक्कम-उत्क्रमः, पश्चानुपूर्वीभवनम् । विशे० १६ । उत्क्रमः। ३२७। विशे० १७४। उऊसंवच्छरे-ऋतवो-लोकपसिद्धाः वसन्तादयः तद्व्यव- उक्कमणअणाभोगकिरिया-उत्क्रमणानाभोगक्रिया, लङ्घहारहेतुः संवत्सरः ऋतुसंवत्सरः, तृतीयप्रमाणसंवत्सरः। नप्लवनधावनासमीक्ष्यगमनागमनादिक्रिया। आव० ६१४॥ जं. प्र. ४८७। उक्करं - उत्कर-क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् । उएट्टे-शिल्पे चतुर्थभेदः । अनु. १४९ । विपा०६३।. उकट्टणं-गाढतरम् । नि० चू० प्र० ११५ अ। | उक्तरियामेदे-उत्कटिकाभेदः-द्रव्यस्य पञ्चमभेदः। प्रज्ञा उकंचण - ऊर्ध कंचनमुत्कंचन-हीणगुणस्य गुणोत्कर्षप्रति- २६७ ।। पादनम् । उत्कोचा। राज. ११५ । उक्करिसियखग्गो-आकृष्टखङ्गः । आव० ५५४ ।। उकंचणदीव-ऊर्चदण्डव्रतः । भग० ५४८ । उनलंबिजिउं-उलम्बयितुम् । आव. २२० । उकंचणया-उत्कचनता-मुग्धवञ्चनप्रवृत्तस्य समीपतिविद उक्कलबेर - अवलम्बयति । आव० ४२६ । उद्बध्नाति । ग्धचित्तरक्षार्थ क्षणमव्यापारतयाऽवस्थानम् । औप० ८१। नि० चू० द्वि० ५२ आ । मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षणार्थ क्षणमव्या. उक्कल बति- उबंधति । नि० चू० प्र० ११८ अ।. पारतया अवस्थानम् । राज. २९। उक्कल-उत्कल:-ऊधर्म कलाया यत्तत् । प्रश्न०२७ उत्कल:उक्कतो-उत्क्रान्तः, आयुःक्षयेण मृतः । उत्त० ४६० । उत्कृतः प्रदेशविशेषः, नैमित्तिकविशेषः । आचा० ३५९ । नैमित्तिकः। त्वगपनयनेन छिन्नः। उत्त० ४६० । आचा०.३५९ । त्रीन्द्रियजीवभेदः । उत्त० ६९५। । उक्कंबिओ-वंशादिकम्बाभिरवबद्धः । आचा० ३६१। उक्कलति-उत्कलति -उच्छलति । उत्त० १२४ । . उक्क-उल्का । व्यः द्वि० २४१ अ । गगनाग्निः । दश० १५४। उकला-उत्कटा, उत्कला वा। ठाणा० ३४३ । उक्कइयकरणं-सिव्वणं, तुण्णणं । नि० चू०प्र० १२४ । उक्कलिया-उत्कलिका-लधुतरः समुदायः । औप० ५७ ॥ उच्छिय-आर्यिकाणां त्रयोदशमेदोपधौ एकादशी। ओघ भग. ४६३ । त्रीन्द्रियजन्तुविशेषः । जीवा०.३२ । उत्साहः । सूय २९६ । लघुतरः समुदायः । भग० ११५। उक्कच्छिया-कच्छाए समीत्र उवकच्छ, तं छादयंतीति । नि० उक्कलियाअंडं-वक्खोइलियाअंडगं। दश० चू०. १२१ । । चू० प्र० १८० अ। , उक्कलियावाउ - उत्कलिकावातः, बादरवायुकायभेदः । उक्कजिय-डंडायतं । नि० चू० तृ. ५९ अ। आचा० ७४ । उकडं-उत्कट-उपेतम् । जं० प्र० २७५ । दुष्कृतम्। आव. उक्कलियावाए-उत्कलिकाभिः प्रचुरतराभिः सम्मिधितो ये ७८२। प्रचुरः । आव० ७७४ । . वातः उत्कलिकावातः । प्रज्ञा. ३० । जीवा० २९ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296