Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ ईसाण
अल्पपरिचितसैद्धान्तिकशब्दकोषः
ईहा ]
१२७। ईर्ष्या-प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेषः।। त्वादीषत्प्रागभारा। ठाणा० ४४० । सम० २२ । सिद्धशिला । आव. ६११।
आव० ६००। ईसाण-ईशानः-ईशानावतंसकाभिधविमानोपलक्षितः द्विती-ईसी ओट्रावलंबिणी-ईषदोष्ठावलम्बिनी, ईषद् ओष्ठमवयकल्पः। अनु० ९२ ।
लम्बते-ततः परमतिप्रकृष्टास्वादगुणरसोपेतत्वात् झटिति ईसाणवडिसए-ईशानावतंसकः, ईशानकल्पमध्येऽवतंसकः। परतः प्रयाति । जीवा० ३५१। जीवा० ३९१।
ईसी तंबच्छिकरणी-ईषत्ताम्राक्षिकरणी, किंचिन्नेत्ररक्तता. ईसाणवडेंसए-ईशानकल्पेन्द्रविमानं । भग. २०३।
करणी। जीवा० ३५१। ईसाणा-ईशानदेवलोकनिवासिन ईशानाः द्वितीयो देवलोकः ।
ईसीपब्भारगए-ईषत्प्राम्भारगतः। आव० ६४८ । प्रज्ञा० ६९। पूर्वोत्तरदिकोणनाम । ठाणा. १३३ । ईसाणी-पूर्वोत्तरदिक्कोणनाम। भग० ४९३ । ऐशानी ईशा
ईसीपब्भारा-ईषत्प्रारभारा, सिद्धभूमिः। आव० ४४२ । नकोण, पूर्वोत्तरमभ्यवर्तिदिक् । आव० २१५ ।
अष्टमभूमिः, अन्त्याभूमिः । आव० ६०० । पञ्चचत्वारिंशईसाणे-द्वितीयकल्पेन्द्रः । ठाणा० ८५। अहोरात्रस्यैकादश
द्योजनलक्षायामविष्कम्भप्रमाणा शुद्धस्फटिकसंकाशा सिद्ध
शिला। प्रज्ञा० २२८ । ईषद्-अल्पो रत्नप्रभाद्यपेक्षया प्राग्भार:मुहूर्तनाम। सूर्य. १४६। एकादशमुहूर्तनाम । जं० प्र०
उच्छ्यादिलक्षणो यस्यां सा। ठाणा. २५१ । सिद्धशिला । ४९१ । देवलोकविशेषः । आव० ११५ । ईसिं-ईषत् , मनाक् । जीवा० १८१।।
प्रज्ञा० १०७ । ईषत्-अल्पो योजनाष्टकबाहल्यपञ्चचत्वाईसिं ओट्टवलंबिणी-ईषदोष्टावलम्बिनी, ईषत्-मनाक् ततः
रिंशल्लक्षविष्कम्भात् प्राग्भारः पुद्गलनिचयो यस्याः सा।
ठाणा० १२५ । परम्परमास्वादतया झटित्येवाग्रतो गच्छति ओष्टेऽवलम्बतेलगतीत्येवंशीला । प्रज्ञा० ३६४ ।
ईसेणिआ-ईसिनिकाः । जं० प्र० १९१ । ईसिं ओणयकाओ-ईषदवनतकायः। आव० २१६ । । | ईहइ-ईहते-पर्यालोचयति । आव० २६ ।
। इसिं तंबच्छिकरणी-ईषत्ताम्राक्षिकरणी, ईषत्-मनाक ताने ईहते-पूर्वापराविरोधेन पर्यालोचयति। नंदी २५०। अक्षिणी क्रियेते अनयेति। प्रज्ञा० ३६४ ।
ईहा - अन्वयधर्मघटनप्रवृत्तश्चापायाभिमुख एव बोधः । ईसिंपब्भारगओ - ईषत्प्रारभारगतः - ईषदवनतकायः । विशे० १७० । सदर्थविशेषालोचनं। भग० ३४४ । सदआव० २१६ ।
भिमुखा ज्ञानचेष्टा । भग० ६३३ । 'ईहचेष्टायाम्' ईहनमीहाईसिं वोच्छेदकडुई - ईषद्व्युच्छेदकटुका, ईषत-मनाक् सतामन्वयिनां व्यतिरेकिणां चाऽर्थानां पर्यालोचना । विशे० पानव्यच्छेदे सति तत ऊर्य कटुका एलादिद्रव्यसम्पर्कत
२२६ । वितर्कः। सम० ११५ । अवग्रहादुत्तरकालमवाउपलक्ष्यमाण तिक्तवीर्यति। प्रज्ञा० ३६४ । जीवा ३५१।। यात्पूर्व सद्भतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरित्याईसि-ईषत् , मनाक । प्रज्ञा० ९१ । आव० ८५७ । ईषत्प्रा. गाभिमुख:-प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्मा दृश्यन्ते ग्भारानाम । प्रज्ञा० १०७ । सिद्धशिलानाम। रत्नप्रभाद्यपेक्षया ! न खरकर्कशनिष्ठुरतादयः शादिशब्दधर्मा इत्येवंरूपो मतिह्रस्वत्वाद् ईषत् । ठाणा० ४४० । सम० २२।। विशेषः । नंदी १६८। ईहनमीहा-सदर्थपर्यायलोचनम् । ईसिगि-सरस्सछल्ली-त्वक् । नि० चू० तृ० ६३ आ। । नंदी १८६ । ईहनमीहा-सतामर्थानामन्वयिनां व्यतिरेईसिपंचहस्सक्खरुञ्चारणद्धा-अयोगिकालमानं । उत्त० । काणां च पर्यालोचना । आव० १८। तदवगृहीतार्थ५७७ । ईषदिति-स्वल्पः प्रयत्नापेक्षया पञ्चानां ह्रस्वाक्षराणां- विशेषालोचनम् । आव० ९ । ईनहमीहा-सद्भूतार्थपर्यालोचअइउऋलइत्येवंरूपाणामुच्चरणमुच्चारो भणनं तस्याद्धा-कालो नरूपा चेष्टा । प्रज्ञा० ३१० । नंदी १६८। किमिदमित्थमुयावता त उच्चार्यन्त । उत्त० ५९६ ।
तान्यथेत्येवं सदालोचनाभिमुखा मतिः चेष्टा। औप. ईसिपम्भारा-ईषत्प्राग्भारा, ईषद्धाराकान्तपुरुषवन्नता अन्ते- ९९। सदर्थपर्यालोचनात्मिका। दश. १२६ । अवगृहीविति । अनु० ९२ । सिद्धशिलानाम, प्राग्भारस्य ह्रस्व- । तार्थंकदेशार छेषानुगमनं । निश्चयविशेषजिज्ञासा । तत्त्वा०
(१६७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296