Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ इहलोगासंसप्पओगे
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
ईसा ]
इहलोगासंसप्पओगे -- इहलोकासंसाप्रयोगः, इहलोकः- | ईश्वरकारणिकः-क्रियावादिद्वितीयविकल्पः । सम० ११०। मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषप्रयोगः। आव० ८३९। ईश्वर कारणिनः-क्रियावादिद्वितीयविकल्पः। ठाणा० २६८॥ इहलोगो-इहलोकः, मनुष्यलोकः । आव० ८४०।
ईश्वरपुत्रः-इभ्यानां पुत्रः ईश्वरपुत्रः । नंदी २५८ । इहलोयभयं - इहलोकभयं-मनुष्यादिसजातीयादन्यस्मान्म- | ईश्वरवादिनः । आव० ।
| ईश्वरवादिनः। आव० ८१६ । नुष्यादेरेव भयम् । आव० ६४५ ।
ईषत्कुटिला-कुण्डलीभूता। जं० प्र० ११३ । इहलोयसंवेयणी-इहलोकसंवेजनी. संवेजनीकथायास्तृतीयो
ईषा-गात्रविशेषः। जं. प्र. ५५। राज. ९३ । भेदः । दश० ११२।
ईसक्खो-ईशाख्यः, ईशनमैश्वर्यमात्मनः ख्याति अन्तर्भूतइहेहे-विप्साभिधानं सम्भ्रमख्यापनार्थं, यदि वा इहेति लोके
ण्यर्थतया ख्यापयति-प्रथयति यः सः । जीवा० २१७ । इहेत्यस्मिन् मृत्यौ। उत्त० ४०९।
ईसत्थ-इधुशास्त्रम् , धनुर्वेदः । आव० १२९ । प्रश्न. ९७।
धणुवेदादि-धनुर्वेदादि । नि० चू० तृ. २० आ। ईइ-ईतिः, गडरिकादिरूपा। जीवा० १८८ । जं० प्र० २९। ईसत्थसत्थरहचरियाकुसलो - इष्वस्त्रशस्त्ररथचर्याकुईति - दुरितविशेषः। भग० ८। धान्याद्युपद्रवकारिशल- शलः । उत्त० २१४ । भमूषकादिः। जं० प्र०६६ ।
ईसर - ईश्वरः, भोगिकादिः अणिमाद्यष्टविधैश्वर्ययुक्तो वा । ईती-ईतिः-धान्याग्रुपद्रवकारी प्रचुरमूषकादिप्राणिगणः । सम०
जं० प्र० १२२ । लवणे उत्तरपातालकलशः । ठाणा० ४८०,
२२६। प्रभुरमात्यादिः। अन्त० १६ । स्फातिमान् । ईप्सितप्रतीप्सित-व्यवहारविशेषः। विशे० ६२४ । जीवा० ३६५। युवराजादिः भोगिको वा। प्रश्न. ९६ । ईरियट्ठा-ईर्याविशुद्धयर्थम् । ठाणा० ३६० ।
भोगिकादिः, अणिमाद्यष्टविधैश्वर्ययुक्तो वा। जीवा० २८० । ईरिया-गमनं । ठाणा० ३४३ । ईरणमीर्या-गतिपरिणामः। बृ० तृ. २५५ आ। युवराजः, अणिमाद्यैश्वर्ययुक्तः । उत्त० ५२४ ।
औप० ५८ । प्रज्ञा० ३३०, ३२७ । महेश्वरः। प्रश्न. ईरियावहिया-ऐर्यापथिकीक्रिया, योगमात्रजः कर्मवन्धः । ३३ । प्रधानः, प्रभुः, स्वामी । आव० ५०२। भूतवादिआव० ६१२। ई-गमनं तत्प्रधानः पन्था-मार्ग ईर्या- कव्यन्तरेन्द्रः । प्रज्ञा० ९८ । 'ईस ईश्वर्ये' ऐश्वर्येण युक्तः पथस्तत्र भवमैर्यापथिक- केवलयोगप्रत्ययं कर्म । भग०
ईश्वरः, सो य गामभोतियादि। नि० चू० प्र० २७० अ। . ३८५। आव० ६४८, ६४९ ।
गृहस्वामी। आचा० ४०३, ३७० । द्रव्यपतिः। उत्त. ईरियावहियाकिरिया- ईर्यापथिकक्रिया-यदुपशान्तमोहा
३५३ । युवराजो माण्डलिकोऽमात्यो वा, अणिमाद्यष्टविधेदेरेकविधकर्मबन्धनमिति । ठाणा० ३१६ ।
श्वर्ययुक्त ईश्वरः । ठाणा० ४६३ । युवराजः सामान्यमण्डलि
कोऽमात्यश्च । अनु० २३ । युवराजः। भग. ३१८ । ईरियासमिइ- ईयर्यासमितिः, ईर्यायां समितिः, ईर्याविषये
युवराजादयः। भग० ४६३। औप० १४। युवराजा। एकीभावेन चेष्टनम् । आव० ६१५। रथशकटयानवाहना
राज० १२१। क्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्यम् । आव० ६१५ ।
ईसरस्स-पातालकलशः। सम• ८७ । ईर्याप्रत्ययं-ईरणमीर्या-गमनं तेन जनितम् । सूत्र. १२।। ईसरा-ईश्वराः, युवराजाः, अणिमाद्यैश्वर्ययुक्ताः । जं० प्र० ईर्याप्रथप्राप्ताः-योगसंयमप्राप्ताः । तत्त्वा० ९-४८।।
१९.। ईर्याविशुद्धि-ईर्या-गमनं तस्या विशुद्धियुगमात्रनिहितदृष्टि- | ईसरिए- ऐश्वर्यः, मदस्य षष्ठं स्थानम् । आव० ६४६।। त्वम् । ठाणा० ३६०।
ईसरी-ईश्वरी, सोपारके श्राविकाविशेषः। आव. ३०४ । ईलिकागतिः-गतिविशेषः । प्रज्ञा० १५१ । नंदी. १५३ । ईसा- ईशा, पिशाचकुमारेन्द्रस्याभ्यन्तरिका पर्षत् । जीवा० ईली-करवालविशेषः । प्रश्न । ४८ ।
। १७१। ईश्वरी लोकपालाममहिषीणां आद्या पर्षद् । ठाणा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296