Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उती
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उच्छोभवंदणयं ]
उञ्चेती-उच्चिन्वती-अवचयं कुर्वती । दश० ४१। उच्छिन्नसामिय-उच्छिन्नस्वामिकम् , निःसत्ताकीभूतस्वामिउच्चैःश्रवा-सुरवरेन्द्रवाहनं हयः । जं. प्र. २३५। कम्। भग. २००। उच्चोदए-उच्चोदयः, ब्रह्मदत्तस्य प्रधानः प्रथमः प्रासादः। उच्छिन्नसेउय-उच्छिन्नसेतुकम्-त्यक्तमर्यादम्। भग० २०० । .. उत्त० ३८५।।
उच्छिन्ना-निर्नष्टसत्ताकाः । ठाणा० २९४ । उच्चोलएहि-उच्चुलुकैः, छंगाभिः चुलुकैः । आव० ६७८ । उच्छु-इक्षुः । दश० २२६ । आव० ८५४ । उच्छंग - उत्सङ्गः-पृष्ठदेशः । जं० प्र० २६५। पृष्ठदेशः । उच्छुकिओ-जुगुरिसतः । बृ० द्वि० २५५आ। औप० ७१। भग० ४८० ।
उच्छुखण्ड-इक्षुखण्डः । दश. ११६ । उच्छण्णं-उच्छिन्नम् , क्षीणम् । आव० ६७०, ६७१। उच्छुगंडिय-इक्षुगण्डियं-सपर्वेक्षुशकलम् । आचा० ३.५४ । उच्छदयति-बोलं करोति । ओघ. १५३ ।
उच्छुघर-इक्षुगृहम् । व्य० द्वि० ३१९ अ। आव० ३०१ । उच्छन्नं-अपशब्द-विरूपं छन्न-स्वदोषाणां परगुणानां वाऽऽ- नि० चू० द्वि० १०९ अ । विशे० १००२।. वरणमपच्छन्नं । उत्थत्वं, न्यूनत्वं वा, द्वितीयाधर्मद्वारस्य
क्षुयन्त्रम् । आव० ८२९ । चतुर्दर्श नाम । प्रश्न. २६ ।।
उच्छुड्डो-उन्ममः । विशे० ५१५ । उच्छन्ननाणी - उच्छन्नज्ञानी-याक्तशक्तिप्रच्छादितज्ञानी । उच्छुद्धं-विक्षिप्तम् । ओघ० १५० । परित्यक्तं । बृ० द्वि. प्रज्ञा० ४६१।
१३३ आ। रोगाघ्रातं । बृ० तृ. २३ आ। उच्छयं-उच्छ्रयं-व्याप्तम् । आव. १८४ ।
उच्छम-आधिक्येन क्षिप, प्रवेशयेत्यर्थः । प्रश्न० २० । उच्छलंत-उच्छलन्तः-उद्वलन्तः। प्रश्न०६२।। उच्छुभह-किञ्चित्क्षिपतेत्यर्थः । भग० ६८५। उच्छ(त्थ)ल-उत्-उन्नतानि स्थलानि-धूल्युन्छ्यरूपाण्युच्छ. उच्छमेरगं-अपनीतत्वगिक्षुगण्डिका। आचा० ३४८ । (त्थ)लानि । भग० ३०७।
उच्छुहर-अवष्टभ्नाति, विध्यतीत्यर्थः । ज्ञाता० ६८। उच्छलिओ-उच्छलितः-निर्गतः । आव० ४०२ । उच्छढ़-उज्झितं संस्कारपरित्यागात् । सूर्य० ५। उज्झिउन्छयो-उत्सवः-शक्रोत्सवादिः । प्रश्न. १५५ । इन्द्रोत्स- तम् । भग० १२। राज० ५७ । विपा. ३४। औप. वादिः। प्रश्न० १४०। .....
८४ । जं. प्र. १६ । उच्छहया-उत्सहन्-अर्थोथमवान् । दश० २५३ ।
उच्छढ-निःमृतः । सूय० ९२। अवक्षिप्त:-अर्गलास्थानाउच्छा-तुच्छा, रिक्ता । (गणि०)। .
निष्कासितः। जीवा० २७२। स्वस्थानादवक्षिप्तो-निष्काउच्छाइओ-उत्सादितः। आव० ३९८ ।
शितः। जं. प्र. १११। प्रश्न. ८१। उच्छाएइ-आच्छादयति। आव० ६२४ । . उच्छढसरीरे-उच्छृढशरीर:-उज्झितमिवोज्झितं तसंस्काउच्छाडणं । नि. चू० प्र० १२१ अ।
रत्यागात् शरीरं येन सः । भग. १२ । उच्छायणयाए-उच्छादनतायै, सचेतनाचेतनतद्गतवस्तू. उडदाई-लंटितानि । बृ. प्र. ५७ अ। च्छादनाय । भग ६८४ ।
उच्छूनं । ओघ० २१६ । । उच्छाह-उत्साहः-वीर्य । सम० ११८।
उच्छनावस्था-विनष्टावस्था । जीवा० १.७॥ उच्छिंपक-अवच्छिम्पक:-चौरविशेषः । प्रश्न. ४७ । उच्छ्ररं-अकालम् । ओघ० १४८ । उच्छिंपणं- उत्क्षेपणं-जलमध्यान्मत्स्यादीनामाकर्षणम् । रया-सुप्रावृत्ता। बृ द्वि. ३५६ आ। प्रध..
उमडेवा-उच्छेवा नाम यत्र पतितमारब्धं तत्रान्यस्यकार: उच्छिण्णं । नि० चू० द्वि० १०४ अ।
संस्थापनम् । व्य० द्वि० ५ अ। उच्छिन्नगोत्तागारं-उच्छिन्नगोत्रागारम् , उच्छिन्नं गोत्रागार- उच्छोडेइ-उच्छो यति । आव० ३९९ । तत्स्वामिगोत्रगृहं यस्य तत् । भग २००।
। उच्छोभवंदणयं-इच्छामि खमासमणो बंदि जावणिजाए
(१७३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296