Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ उडाए
उठाए - उत्थाय - उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य | पञ्चमुष्टिकं लोचं विधायैकेन देवदुष्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिक प्रतिज्ञ आविर्भूतमनः पर्यायज्ञानोऽष्टप्रकार कर्मक्ष याथ तीर्थप्रवर्तनार्थं चोत्थाय । आचा० ३०१ । उत्थानं उत्था - ऊध्वं वर्त्तनं । राज० ५८ ।
अल्पपरिचित सैद्धान्तिकशब्द कोषः
उट्ठाण उत्थानम् उद्वसनम् । नंदी २०७ । प्रथममुद्गमनम् । उत्त० ३५१ । जन्म। भग० ६६१ । चेष्टाविशेषः । ठाणा० । २३ । उत्थानम् । पिण्ड० ७१। ऊर्ध्वभवनम् । भग० ३११ । सूर्य ० २८६ | श्रवणाय गुरुं प्रत्यभिमुखगमनम् । सूर्य • ० २९६ । देहचेष्टा विशेषः । प्रज्ञा० ४६३ । ऊर्ध्वं भवनम् । जं० प्र० १३० । उत्पत्तिः । ज्ञाता० १८९ । उपरियाणियं परियानं विविधव्यतिकरपरिगमनं तदेव पारियानिकं चरितं उत्थानात् जन्मन आरभ्य पारियानिकं उत्थान पारियानिकम् । भग० ६६० । उणपरियाणियं - उत्थान पर्यापन्त्रिकम् । आव ०६५। उड्डाण सुप-उत्थानश्रुतं उद्वसनं तद्धेतुः श्रुतमुत्थानश्रुतम् । नंदी २०७ ।
उट्ठाय - उत्थाय - अभ्युपगम्य । आचा ३८ | सर्व सावद्यं कर्म न मया कर्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य आदायगृहीत्वा । आचा० १४० । उडावणा-उच्चेव ठावणा उत प्राबल्येन वा द्रावणा उद्घावणा । नि० चू० द्वि० ४७ अ । उठावणगहणं - उपस्थापनायां हस्तिदन्तोन्नता का रहस्ता
दिभिर्यद् रजोहरणादिग्रहणं । वृ० द्वि० २८६ अ । उडिअ - उयुक्तः | ओघ० २२० । उत्थितः - उद्वमितः । ओघ० ४९ । उद्यतः । ओघ० २२० ।
उड्डुभह - अष्ट्रीव्यत - निष्ठीव्यत । भग० ६८५ । उट्ठे - उत्थाय - विबुद्धय । भग० १२२ | उडेमि आयामि - आगच्छामि । आव० ६८५ । उडंकरिसी ऋषिविशेषः । वृ० प० २८६ आ ।
Jain Education International 2010_05
उति
उडए - उटजः - तापसाश्रमगृहम् । निरय० २६ । उडओ - ओटजः- तापसाश्रमः । उत्त० १३४ । उडव - उटजः - तापसाश्रमः । जीवा० १०५ । कोटिंवो । नि० चू० द्वि० ७७ आ । पर्णकुटी । आव १८९ । उडवसंठिया - उटजसंस्थिताः - तापसाश्रमसंस्थिताः । आवलिकाबाह्यस्य दशमं संस्थानम् । जीवा० १०४ ॥ उहुंकरिसि - ऋषिविशेषः । नि० चू० द्वि० ६८ आ । उडंडुग- उद्दंडकः- जनहास्यः । नि० ० ० ५० अ। उड्डु ऋतुः । नि० चू० प्र० २३९ अ । उडुपः-तरणकातुम्बकादि । पिण्ड० १०२ । उडुकः- तपः । विशे० ३५३ । उडुकल्लाणिआ - ऋनुकल्याणिकाः, ऋतुषु षट्स्वपि कल्याणिकाः - ऋतुविपरीत स्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः । जं० प्र० २६३ । उडुपं - नौः । आचा० ४१ । उडुबद्धियंत्र
-ऋतुबद्धम् शीतोष्णकालयोर्मासकल्पम् । आचा●
उट्ठिए-उत्थितः-ज्ञानदर्शनचारित्रोद्योगवान् । आचा० १७६ । उडुं कुड्यं । वृ० द्वि० ६१ आ ।
उहुँचकादि उद्घट्टकादि । ओ० ८९ ।
उत्- प्राबल्येन स्थित उत्थितः । आचा० २५८ । उट्ठिय- उत्थितः - संयमोद्योगवान् । आचा० २२४ । रुजं । नि० चू० प्र० २२८ आ । ईश्वरीभूतम् । पिण्ड० १२३ । उट्ठी - अष्टा । आव० ६२४ ।
उहुंचगा-उदयकाः- याचकाः । वृ० प्र० ८६ आ । उचय उचका:- उद्देटकास्तान् कुर्वन्ति, आलापकान् काकेन पठित्वा तथैवोच्चरन्ति इत्यर्थः । ० द्वि० ६० आ ।
!
३६५ ।
उडुवई - उडुपतिः- उड़नां-नक्षत्राणां पतिः प्रभुः सः । उत्त ३५१ ।
उडुविमानं - सौधर्मे प्रथमः प्रस्तटः । ठाणा० २५१ । उडू - कालविशेषः । भग० ८८८ । ऋतवः द्विमासमानाः ।
ठाणा० ८६ । नक्षत्रः । उत्त० ३५१ ।
उसवच्छ रे - ऋतुसंवत्सरः, कर्मसंवत्सरः, सवन संवत्सरश्च । सूर्य० १६८ । यस्तिन् संवत्सरे त्रीणि शतानि षष्ट्यधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सरः, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधान संवत्सर ऋतुसंवत्सरः । सूर्य० १६९ ।
उड्डचये कुट्टियाओ । नि० ०प्र० १७१ अ । उडुंडग ऊर्नीकृतदण्ड: । औप० ९० ।
उति-व्यवस्थापयन्ति ।
०५१९ ।
(९८१)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296