Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 217
________________ [ इन्द्रियार्थावग्रहः आचार्यश्रीआनन्दसागरसूरिसङ्कलितः इलादेवी ] इन्द्रियार्थावग्रहः-स्पर्शनादीन्द्रियाणां ये स्पर्शादयो अर्थाः । इरिया-ईरणमीर्या-गतिपरिणामः । उत्त० ५१४ । वर्तनी । तेषां अवग्रहः-सामान्यमात्रज्ञानं । दी १७४ । उप० मा० गा० ३६० । ईर्या-आचारप्रकल्पस्य द्वादशो इन्धनं-गोमो भण्यते। ओघ. १२९ । भेदः। आव० ६६० । ईर्या-गमनम् । भग० ३२३ । ईरइब्भ-इभमहतीति इभ्यः । बृ० प्र० १९९ अ। यद्रव्य- णमीर्या-गमनमित्यर्थः । आचा० ३७४ । ईर्या-आचारप्रकनिचयान्तरितो हस्त्यपि न दृश्यते । इभो-हस्ती तत्प्रमाणं ल्पस्य द्वितियश्रुतस्कन्धस्य तृतीयमध्ययनम् । प्रश्न. १४६ । द्रव्यमहतीति निरुक्तादिभ्यः । ज० प्र० १२२ । हस्तिप्रमा- ईर्या-गमनं, ईर्याकार्य कर्म । आव० २६५ । ईर्या-गमनम् । णद्रविणराशिपतिः । औप० २७ । अर्थवान् । ठाणा० ४६३ । भग० १०६। यāव्यनिचयान्तरितो महेभो न दृश्यते। औप० ५८।। इरियाइ-ईर्यादि, संयमविषया विराधना । ओघ० ८० । इभमर्हन्तीतीभ्याः – यद्रव्यस्तूपान्तरित उच्छ्रितकदलिका- इरियामि-ईरे-गच्छामि गोचरचर्यादिष्विति । उत्त० ४४५ । दण्डो हस्ती न दृश्यते ते। ठाणा० ३५८। महाधनाः। इरियावह - ई-गमनं, तत्प्रधानः पन्था ईर्यापथः । भग० ४६३ । धनवान् । प्रज्ञा० ३३०। इभो-हस्ती आव० ५७६ ।। तत्प्रमाणं द्रव्यमर्हतीतीभ्यः। यत्सत्कपुजीकृतहिरण्यरत्नादि- इरियावहकिरिया- ईपिथक्रिया, या उपशान्तमोहादाद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वा रभ्य सयोगिकेवलिनं यावदिति । सूत्र. ३०४ । इभ्य इत्यर्थः। जीवा० २८० । अनु. २३। यावतो इरियावहियं-ऐर्यापथिकी, ईर्या-गमनं तदविषयः पन्थाद्रव्यस्योत्करेणान्तरितो हस्ती न दृश्यते तावद् द्रव्यपतयः । । मार्गस्तत्र भवा, केवलकाययोगप्रत्ययः कर्मबन्धः इत्यर्थः । प्रश्न. ९६ । भग० १०६ । ईरणमीर्या-गतिस्तस्याः पन्था यदाश्रिता इन्भजाति-मातिपक्खविसुद्धा इन्भजाइ । नि० धू. प्र. सा भवति तस्मिन् भवमध्यात्मादित्वाढकि ऐपिथिक, २९० अ। विशिष्टा जातयः। ठाणा० ३५८ । पथिस्थस्तिष्ठच्चैर्यापथिकम् । उत्त० ५९५ । इमंपि-इदमपि, इतिपूर्वकोऽपिशब्दः । आचा० ६५। | इरियावहिया - ईर्यापथक्रिया, क्रियायास्त्रयोदशो भेदः । इमेसु-इमेषु । आचा० ३२६ । आव० ६४८ । ईर्यापथिकी - विंशतिक्रियामध्ये विंशतिइय-इतः, आषत्वात अस्य । प्रज्ञा० ११२ । आगतः। (मर०)। तमा। आव० ६१२। ऐर्यापथिकी-गमन प्रधानः पन्थाः इयहि-इत इदानीम् । ठाणा० १४३ । ईपिथस्तत्र भवा। आव० ५७३ । ईर्यापथिवी-चंक्रमण. इयपट्टा-इतिप्रष्टा:-प्रधानाः, वाग्मिनः । उपा० ४६। क्रिया । बृ० तृ. २७ । । इयरं-इतरं, रजोहरणनिषद्या औपग्रहिक कार्यासिकं औणिक इरियासमिइ - ईर्यासमितिः -- निरवद्यप्रवृतिरूपा । प्रश्न: वा चीरं, सार्थो वा। ओघ० २३ । इतरशब्देन रजोहर- | १४३। ईर्यासमितिः-आवश्यकायैव संयमार्थ सर्वतो युगणनिषद्योच्यते । ओघ० २३ । मात्रनिरीक्षणायुक्तस्य शनैन्यस्तपदा गतिः । तत्त्वा० ९-५ । इयरेयर-इतरेतरः, इतरेतरसंयोगः । उत्त० २३ । इरियासमिए-ईरणं- गमनभीर्या तस्यां समितो-दत्तावधानः इरिआवहं-ईरणमीर्या, पथि ईर्या ईर्यापथं-गमनागमनम् । पुरतो युगमात्रभूभागन्यस्त दृष्टिगामीत्यर्थः । आचा० ४२८ । ओघ० ३७ । इला-हिमवते चतुर्थकूटः । ठाणा. ७१। धरणेन्द्रस्य महिइरिआवहिए - ऐर्यापथिकः, केवलयोगप्रत्ययः कर्मबन्धः, षीनाम। भग० ५०४ । क्रियास्थाने त्रयोदशं क्रियास्थानम् । सम० २५। | इलाइपुत्त-ससंवेगः । (मर०)। इरितासमिती-जीवसंरक्खणजुगमेत्तरदिहिस्स अप्पमादिणो इलादेवया - इलादेवता, इलावद्धननगरदेवता। आव० संजमोवकरणप्पायणणिमित्त जा गमणकिरिया सा। नि० ३५९ । चू० प्र० १६ आ। इलादेवी-पश्चिमरुचकवास्तव्या दिक्कुमारी । आव० १२२। .. इरिमदिर-लक्ष्मीमन्दिरम् , लक्ष्म्यालयं, प्रभूतलक्ष्मीकम् ।। पुष्पचूलायाः पञ्चममध्ययनम् । निर. ३७ । पाश्चात्यरुचकदश० ५८ । वास्तव्या प्रथमादिकमारीमहत्तरिका। जं. प्र. ३९१।। (१६४) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296