________________
[ इन्द्रियार्थावग्रहः
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
इलादेवी ]
इन्द्रियार्थावग्रहः-स्पर्शनादीन्द्रियाणां ये स्पर्शादयो अर्थाः । इरिया-ईरणमीर्या-गतिपरिणामः । उत्त० ५१४ । वर्तनी । तेषां अवग्रहः-सामान्यमात्रज्ञानं । दी १७४ ।
उप० मा० गा० ३६० । ईर्या-आचारप्रकल्पस्य द्वादशो इन्धनं-गोमो भण्यते। ओघ. १२९ ।
भेदः। आव० ६६० । ईर्या-गमनम् । भग० ३२३ । ईरइब्भ-इभमहतीति इभ्यः । बृ० प्र० १९९ अ। यद्रव्य- णमीर्या-गमनमित्यर्थः । आचा० ३७४ । ईर्या-आचारप्रकनिचयान्तरितो हस्त्यपि न दृश्यते । इभो-हस्ती तत्प्रमाणं ल्पस्य द्वितियश्रुतस्कन्धस्य तृतीयमध्ययनम् । प्रश्न. १४६ । द्रव्यमहतीति निरुक्तादिभ्यः । ज० प्र० १२२ । हस्तिप्रमा- ईर्या-गमनं, ईर्याकार्य कर्म । आव० २६५ । ईर्या-गमनम् । णद्रविणराशिपतिः । औप० २७ । अर्थवान् । ठाणा० ४६३ । भग० १०६। यāव्यनिचयान्तरितो महेभो न दृश्यते। औप० ५८।। इरियाइ-ईर्यादि, संयमविषया विराधना । ओघ० ८० । इभमर्हन्तीतीभ्याः – यद्रव्यस्तूपान्तरित उच्छ्रितकदलिका- इरियामि-ईरे-गच्छामि गोचरचर्यादिष्विति । उत्त० ४४५ । दण्डो हस्ती न दृश्यते ते। ठाणा० ३५८। महाधनाः। इरियावह - ई-गमनं, तत्प्रधानः पन्था ईर्यापथः । भग० ४६३ । धनवान् । प्रज्ञा० ३३०। इभो-हस्ती आव० ५७६ ।। तत्प्रमाणं द्रव्यमर्हतीतीभ्यः। यत्सत्कपुजीकृतहिरण्यरत्नादि- इरियावहकिरिया- ईपिथक्रिया, या उपशान्तमोहादाद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वा रभ्य सयोगिकेवलिनं यावदिति । सूत्र. ३०४ । इभ्य इत्यर्थः। जीवा० २८० । अनु. २३। यावतो इरियावहियं-ऐर्यापथिकी, ईर्या-गमनं तदविषयः पन्थाद्रव्यस्योत्करेणान्तरितो हस्ती न दृश्यते तावद् द्रव्यपतयः । । मार्गस्तत्र भवा, केवलकाययोगप्रत्ययः कर्मबन्धः इत्यर्थः । प्रश्न. ९६ ।
भग० १०६ । ईरणमीर्या-गतिस्तस्याः पन्था यदाश्रिता इन्भजाति-मातिपक्खविसुद्धा इन्भजाइ । नि० धू. प्र.
सा भवति तस्मिन् भवमध्यात्मादित्वाढकि ऐपिथिक, २९० अ। विशिष्टा जातयः। ठाणा० ३५८ ।
पथिस्थस्तिष्ठच्चैर्यापथिकम् । उत्त० ५९५ । इमंपि-इदमपि, इतिपूर्वकोऽपिशब्दः । आचा० ६५। | इरियावहिया - ईर्यापथक्रिया, क्रियायास्त्रयोदशो भेदः । इमेसु-इमेषु । आचा० ३२६ ।
आव० ६४८ । ईर्यापथिकी - विंशतिक्रियामध्ये विंशतिइय-इतः, आषत्वात अस्य । प्रज्ञा० ११२ । आगतः। (मर०)। तमा। आव० ६१२। ऐर्यापथिकी-गमन प्रधानः पन्थाः इयहि-इत इदानीम् । ठाणा० १४३ ।
ईपिथस्तत्र भवा। आव० ५७३ । ईर्यापथिवी-चंक्रमण. इयपट्टा-इतिप्रष्टा:-प्रधानाः, वाग्मिनः । उपा० ४६। क्रिया । बृ० तृ. २७ । । इयरं-इतरं, रजोहरणनिषद्या औपग्रहिक कार्यासिकं औणिक इरियासमिइ - ईर्यासमितिः -- निरवद्यप्रवृतिरूपा । प्रश्न: वा चीरं, सार्थो वा। ओघ० २३ । इतरशब्देन रजोहर- | १४३। ईर्यासमितिः-आवश्यकायैव संयमार्थ सर्वतो युगणनिषद्योच्यते । ओघ० २३ ।
मात्रनिरीक्षणायुक्तस्य शनैन्यस्तपदा गतिः । तत्त्वा० ९-५ । इयरेयर-इतरेतरः, इतरेतरसंयोगः । उत्त० २३ । इरियासमिए-ईरणं- गमनभीर्या तस्यां समितो-दत्तावधानः इरिआवहं-ईरणमीर्या, पथि ईर्या ईर्यापथं-गमनागमनम् । पुरतो युगमात्रभूभागन्यस्त दृष्टिगामीत्यर्थः । आचा० ४२८ । ओघ० ३७ ।
इला-हिमवते चतुर्थकूटः । ठाणा. ७१। धरणेन्द्रस्य महिइरिआवहिए - ऐर्यापथिकः, केवलयोगप्रत्ययः कर्मबन्धः, षीनाम। भग० ५०४ । क्रियास्थाने त्रयोदशं क्रियास्थानम् । सम० २५। | इलाइपुत्त-ससंवेगः । (मर०)। इरितासमिती-जीवसंरक्खणजुगमेत्तरदिहिस्स अप्पमादिणो इलादेवया - इलादेवता, इलावद्धननगरदेवता। आव० संजमोवकरणप्पायणणिमित्त जा गमणकिरिया सा। नि० ३५९ । चू० प्र० १६ आ।
इलादेवी-पश्चिमरुचकवास्तव्या दिक्कुमारी । आव० १२२। .. इरिमदिर-लक्ष्मीमन्दिरम् , लक्ष्म्यालयं, प्रभूतलक्ष्मीकम् ।। पुष्पचूलायाः पञ्चममध्ययनम् । निर. ३७ । पाश्चात्यरुचकदश० ५८ ।
वास्तव्या प्रथमादिकमारीमहत्तरिका। जं. प्र. ३९१।।
(१६४)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org.