Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ इत्तरिय
अल्पपरिचित सैद्धान्तिकशब्द कोषः इन्द्रियदुष्प्रणिहितकायिकी ]
इस्तरिय - इत्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थ - इत्थिवेय-स्त्रीवेदः, स्त्रियाः पुंस्यभिलाषः । जीवा० १८ । नारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयम् । प्रज्ञा० ६३ । इत्थिसंसग्गी-अक्खा इगउल्लावादि । दश० चू० १२७ । अयनशीलम्-स्वल्पकालभावी । उत्त० ३३५ । इत्वराः - इत्थिसंसत्तो -स्त्रीसंसक्तः - स्त्रीसम्बन्धः । प्रश्न० १३८ । प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते इत्थि सागारिए - बीजनः । नि० चू० तृ० १० अ । ते । बृ० प्र० २२७ आ । इत्थिलगारियं । नि० चू० द्वि० ३४ अ ।
इत्तरियतवो इत्वरतपः स्वल्पकालं अनशनरूपं तपः । इत्थी - स्त्री, पुरुषोत्तमवासुदेवनिदानकारणम् । आव० १६३ । इत्थीउ - स्त्रियः, अष्टमः परीषहः । आव० ६५६ । इत्थीणपुंसिया - इत्थिवेो वि से नपुंसकवेदमपि वेदेति । नि० चू० द्वि० २५ आ । इत्थी नामगोतं-स्त्रीनामगोत्रम् | आव इत्थtovers - स्त्री उपलक्षणमेतत् पुरुषो वा प्रस्तौति प्रस्यंदते मिथुन कर्म समारभते इत्यर्थः । व्य० द्वि० १९५ आ । इत्थीपरिण्णा - स्त्रीपरीज्ञाध्ययनम्, सूत्रकृताङ्गे प्रथम श्रुतस्कन्धे चतुर्थमध्ययनम् । सम० ३१।
. १२० ।
इत्थी सुविवज्जिअं- स्त्रीपशुविवर्जितमित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जित ख्याद्यालोकनादिरहितम् ।
उत्त० ६०० ।
इत्तरियपरिग्गहियागमणे- तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित् इत्वरपरिगृहीतागमनम् भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृताया गमनं -मैथुनासेवनम् । आव ० ८२५ । इतिरिउग्गहो - रुक्खातिहेकठिताण वीसमणद्वा इत्तरिओ उग्गहो भवति । नि० चू० प्र० २३९ आ । इत्तिरियं - इत्वरं स्वल्पकालिकं दैवसिकरात्रिकादि ठाणा०
३८० । नि० चू० प्र० ३५४ आ ।
इत्थंथं - इत्थं तिष्ठतीति इत्थंस्थं । प्रज्ञा० १०९ । नारकादिव्यपदेशचीजं वर्णसंस्थानादि तत् । दश० २५८ । इत्थतं - अनेन प्रकारेणेत्थं तद्भाव इत्थत्वं, मनुष्यादित्वम् ।
भग० १११ ।
इत्थत्थं - इत्यर्थम् एनमर्थम् - अनेकशस्तिर्यङ्नर नाकिनारकग
,
तिगमनलक्षणम् । भग० १११ ।
इत्थकहा- स्त्रीकथा - स्त्रीणां स्त्रीषु वा कथा, विकथायाश्चतुर्थभेदः । ठाणा० २०९ । दश० ११४ । इत्थिपोसर - स्त्रीयं पोषयतीति स्त्रीपोषकः, अनुष्ठान विशेषः ।
सूत्र० १११ ।
इत्थिरयणे - स्त्रीरत्नम्, चक्रवत्तैः पञ्चमं पञ्चेन्द्रियरत्नम् ।
ठाणा ० ३९८ ।
इत्थिलिंग - स्त्रीलिङ्गम्, स्त्रीत्वस्योपलक्षणमित्यर्थः । प्रज्ञा०
२०॥
इत्थिवऊ - स्त्रीवाक्, स्त्रीलिङ्गप्रतिपादिका भाषा । प्रज्ञा०
२४९ ।
इत्थिar - स्त्रीवेद:, स्त्रियाः पुमांसं प्रत्यभिलाषः । प्रज्ञा ०
४६८ ।
इत्थवेदो
अंतो अणुसमय डाहो अगुवसंतो वि घट्टिज माण दिप्तो फुंफुअग्गिसमाणो इत्थिवेो । नि० चू० द्वि०
३१ अ ।
Jain Education International 2010_05
दश० २३७ ।
इत्थीरूवं - अणाभरणा इत्थीरूवं भण्णति । नि० चू० प्र०
७७ अ ।
इत्थीविग्गह- स्त्रीविग्रहः, स्त्रीशरीरम् । दश० - २३७ । इत्थीविपरियासो- स्त्रिया विपर्यासः स्त्रीविपर्यासः - अब्रह्मासेवनम् । आव० ५७५ ।
इत्थीवेदे - स्त्रीवेदः, स्त्रियं यथावस्थितस्वभावतस्तत्संबन्धविपाकतच वेदयति-ज्ञापयतीति, वैशिकादिकं स्त्रीस्वभावाविभावकं शास्त्रमिति । सूत्र० ११२ ।
इदुर सम्बादिचनकादि तदिदूरम् । अनु० १५१ । इद्धं चित्तं नि० ० ० ३६ अ । इन्द्रकूपः - उंडतमः कूपविशेषः । आव० ८२७ । इन्द्रजालम्- कुहकम्। दश० २५४ । इन्द्रनील: - रत्नविशेषः । जीवा० २३ । आव ० १८१,
२५९ । प्रज्ञा० ९१।
इन्द्रियगोचरा - विषयाः । आव० ५८४ । इन्द्रियदुष्प्रणिहितकायिका - आयेन्द्रियैः श्रोतादिभिर्दुष्प्रमिहितस्य इष्टानिष्टविषयप्राप्तौ मनाक्सङ्ग निर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य क्रिया । आव० ६११ ।
(१६३)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296