Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
इत्तरियं दिसं ]
शय्यातरः । व्य० द्वि० २७६ अ । अन्तप्रान्तः कुलः । आचा० २४३ ।
इता - ज्ञाता । आचा० २८६ ।
इडुरग - इडरकं महत् पिटकम् । राज० १४१ ।
इडुरिकादिः - पर्युषितकलनीकृताः अम्लरसा भवन्ति, आर- इति - इतिः - प्रवृत्तिः । ठाणा० ३४३ । उपदर्शने । सूर्य •
नालस्थिताम्र फलादिर्वा । ठाणा० २२० ।
इडि ऋद्धि: - आम षध्यादिः । दश० १०३ । भवनपरिवा रादिका । जं० प्र० ६२ । उत्त० ३५० । आव ० १७८ । ठागा० १३२ ।
इड्डिपत्ता - ऋद्धिप्राप्ता आर्याः । प्रज्ञा० ५५ । ऋद्धि प्राप्ताआर्यप्रथमभेदः, अर्हदादयः । सम० १३५ ।
२८६। प्रज्ञा० २५५। परिसमाप्तौ एवमर्थे वा । उत्त० ६७ । उपप्रदर्शनार्थः । विशे० १५३ । एवंप्रकारार्थः । ठाणा० ५०३ । पूर्वप्रकान्तपरामर्शकः । आचा० १४५ । इतिसदो वा अर्थे । नि० चू० द्वि० १३७ आ । आमंतणे परिसमत्तीए उवप्पदरिसणे वा । दश० चू० ६३ । हेतौ । आचा । १०० । उपप्रदर्शने । उत्त० ५७० । दश० ७६ । आद्यर्थः । उत्त० ५६१ । प्रत्येकं पर्यायस्वरूपनिर्देशार्थः । उत्त० ८। आद्यर्थे । आव ० २८ । प्रख्यातगुणानुवादनार्थः । भग० ६७ । एवंप्रकाराः । ठाणा ३५४ । इतिकत्तव्यं - इतिकर्त्तव्यं । आव० २१३ । इतिकर्तव्यताआदर्शनिक्षेपे संपूर्ण कर्तव्यतार्थः । आचा० ५।
इडिमं - इस्सरो । नि० चू० द्वि० १६६ आ । इड्डिमत - ऋद्धिमतः - विस्मयनीयवर्णादिसम्पत्तिमतः । उत्त० ४७३ ।
इडिसिय- रूढिगम्याः । भग० ४८१ ।
[ इडर
इडुर- गन्त्रीढञ्चनकम् | भग० ३१३ । गन्ध्याः सम्बन्धि । आंघ० १६६, १६७ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
इड्डी - ऋद्धिः । प्रज्ञा० ४२४ । इहसरियं । नि० चू० प्र० १३ आ । आत्मशक्तिरूपा । प्रज्ञा० ४६७। भवन परिवारादिका । जीवा० २१७ । विभवैश्वर्यः । जीवा ० २८० । विमानपरिवारादिका । सूर्य • २५८ । ठाणा० ११६ । औषधिविशेषः । उत्त० ४८० । कनकादिसमुदायः । उत्त पौषध्यादिः । आचा० १७८ । विमानवस्त्रभूषणादि । उपा० २६ । दीनानाथदानादिका विभूतिः । उत्त० ४६५ । श्राव इत्तरकं - इत्वरकम् स्वल्पकालं, नियतकालावधिकं । उत्त० कोपकरणादिसम्पदामषैषध्यादिरूपा । उत्त० ६६८ ।
इत्तरं - इत्वरम् - अल्पकालीनम् । विशे० २४ । स्वल्पः । नि० चू० प्र० १८९ अ । परिमितकालम् । दश० २६ । चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्य । ठाणा० ३६४ । पादपोपगमनापेक्षया नियत देशप्रचाराभ्युपगमादिङ्गितमरणम्। आचा० २८५ ।
२८४ । आम.
६०० ।
इडीगारवं - ऋद्धिगौरवम्, ऋद्धया- नरेन्द्रादिपूज्याचार्या दिश्वाभिलाषलक्षणया गौरवं - ऋद्धिप्राप्तयामिमानाप्राप्तिसम्प्रार्थनाद्वारेणात्मनोऽशुभभावगौरवम् । आव ० ५७९ । ऋद्धया- नरेन्द्रादिपूजालक्षगया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवम्, ऋद्धिप्राप्यभिमानाप्राप्त प्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवम् । ठाणा० १७३ । इणं - अयम्, अनन्तरोक्तत्वेन प्रत्यक्षः । भग० ३४ । इणमो - इदं वक्ष्यमाणतया प्रत्यक्षासन्नम् । प्रश्न २ | नमः । पउ० ६-६३ ।
इणामेव एवमेव । प्रज्ञा० ६०० ।
इह - इदानीम् । आव २०७३ ।
इतः स्थितः । २६९ ।
इतर - सामान्य साधुभ्यो विशिष्टतरः । आचा०
Jain Education International 2010_05
२४३ ।
इत्तरकालिकं प्रथम पश्चिमतीर्थकर तीर्थेष्वना रोपितव्रतस्य इत्वरकालिकम् । ठाणा ० ३२३ । अल्पकालिकम् । भग० ९०९ । इतरा - इत्वरा, ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छे वा समुपयास्यन्ति ते इत्वराः । प्रज्ञा० ६८ । स्वल्पकालभाविनी । अनु० १३ । प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्प प्रतिपद्यन्ते ते । बृ० प्र० २२७ आ । इत्तरिए - अल्पकालीनं । भग ९२१ । नि० चू० प्र०
२३९ अ ।
इत्तरियं - इत्वरम् - स्वल्पकालभावीनि आव० ८३८ । उत्तरगुणप्रत्याख्यानम् । आव० ८०४ । अल्पकालिकं दैवसिकादि प्रतिक्रमणमेव । आव० ५६३ ।
इत्तरियं दिसं - इत्वरं दिशम् - आचार्यलक्षणाम् । व्य० द्वि०
२०० अ ।
(१६२)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296