________________
इत्तरियं दिसं ]
शय्यातरः । व्य० द्वि० २७६ अ । अन्तप्रान्तः कुलः । आचा० २४३ ।
इता - ज्ञाता । आचा० २८६ ।
इडुरग - इडरकं महत् पिटकम् । राज० १४१ ।
इडुरिकादिः - पर्युषितकलनीकृताः अम्लरसा भवन्ति, आर- इति - इतिः - प्रवृत्तिः । ठाणा० ३४३ । उपदर्शने । सूर्य •
नालस्थिताम्र फलादिर्वा । ठाणा० २२० ।
इडि ऋद्धि: - आम षध्यादिः । दश० १०३ । भवनपरिवा रादिका । जं० प्र० ६२ । उत्त० ३५० । आव ० १७८ । ठागा० १३२ ।
इड्डिपत्ता - ऋद्धिप्राप्ता आर्याः । प्रज्ञा० ५५ । ऋद्धि प्राप्ताआर्यप्रथमभेदः, अर्हदादयः । सम० १३५ ।
२८६। प्रज्ञा० २५५। परिसमाप्तौ एवमर्थे वा । उत्त० ६७ । उपप्रदर्शनार्थः । विशे० १५३ । एवंप्रकारार्थः । ठाणा० ५०३ । पूर्वप्रकान्तपरामर्शकः । आचा० १४५ । इतिसदो वा अर्थे । नि० चू० द्वि० १३७ आ । आमंतणे परिसमत्तीए उवप्पदरिसणे वा । दश० चू० ६३ । हेतौ । आचा । १०० । उपप्रदर्शने । उत्त० ५७० । दश० ७६ । आद्यर्थः । उत्त० ५६१ । प्रत्येकं पर्यायस्वरूपनिर्देशार्थः । उत्त० ८। आद्यर्थे । आव ० २८ । प्रख्यातगुणानुवादनार्थः । भग० ६७ । एवंप्रकाराः । ठाणा ३५४ । इतिकत्तव्यं - इतिकर्त्तव्यं । आव० २१३ । इतिकर्तव्यताआदर्शनिक्षेपे संपूर्ण कर्तव्यतार्थः । आचा० ५।
इडिमं - इस्सरो । नि० चू० द्वि० १६६ आ । इड्डिमत - ऋद्धिमतः - विस्मयनीयवर्णादिसम्पत्तिमतः । उत्त० ४७३ ।
इडिसिय- रूढिगम्याः । भग० ४८१ ।
[ इडर
इडुर- गन्त्रीढञ्चनकम् | भग० ३१३ । गन्ध्याः सम्बन्धि । आंघ० १६६, १६७ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
इड्डी - ऋद्धिः । प्रज्ञा० ४२४ । इहसरियं । नि० चू० प्र० १३ आ । आत्मशक्तिरूपा । प्रज्ञा० ४६७। भवन परिवारादिका । जीवा० २१७ । विभवैश्वर्यः । जीवा ० २८० । विमानपरिवारादिका । सूर्य • २५८ । ठाणा० ११६ । औषधिविशेषः । उत्त० ४८० । कनकादिसमुदायः । उत्त पौषध्यादिः । आचा० १७८ । विमानवस्त्रभूषणादि । उपा० २६ । दीनानाथदानादिका विभूतिः । उत्त० ४६५ । श्राव इत्तरकं - इत्वरकम् स्वल्पकालं, नियतकालावधिकं । उत्त० कोपकरणादिसम्पदामषैषध्यादिरूपा । उत्त० ६६८ ।
इत्तरं - इत्वरम् - अल्पकालीनम् । विशे० २४ । स्वल्पः । नि० चू० प्र० १८९ अ । परिमितकालम् । दश० २६ । चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्य । ठाणा० ३६४ । पादपोपगमनापेक्षया नियत देशप्रचाराभ्युपगमादिङ्गितमरणम्। आचा० २८५ ।
२८४ । आम.
६०० ।
इडीगारवं - ऋद्धिगौरवम्, ऋद्धया- नरेन्द्रादिपूज्याचार्या दिश्वाभिलाषलक्षणया गौरवं - ऋद्धिप्राप्तयामिमानाप्राप्तिसम्प्रार्थनाद्वारेणात्मनोऽशुभभावगौरवम् । आव ० ५७९ । ऋद्धया- नरेन्द्रादिपूजालक्षगया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवम्, ऋद्धिप्राप्यभिमानाप्राप्त प्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवम् । ठाणा० १७३ । इणं - अयम्, अनन्तरोक्तत्वेन प्रत्यक्षः । भग० ३४ । इणमो - इदं वक्ष्यमाणतया प्रत्यक्षासन्नम् । प्रश्न २ | नमः । पउ० ६-६३ ।
इणामेव एवमेव । प्रज्ञा० ६०० ।
इह - इदानीम् । आव २०७३ ।
इतः स्थितः । २६९ ।
इतर - सामान्य साधुभ्यो विशिष्टतरः । आचा०
Jain Education International 2010_05
२४३ ।
इत्तरकालिकं प्रथम पश्चिमतीर्थकर तीर्थेष्वना रोपितव्रतस्य इत्वरकालिकम् । ठाणा ० ३२३ । अल्पकालिकम् । भग० ९०९ । इतरा - इत्वरा, ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छे वा समुपयास्यन्ति ते इत्वराः । प्रज्ञा० ६८ । स्वल्पकालभाविनी । अनु० १३ । प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्प प्रतिपद्यन्ते ते । बृ० प्र० २२७ आ । इत्तरिए - अल्पकालीनं । भग ९२१ । नि० चू० प्र०
२३९ अ ।
इत्तरियं - इत्वरम् - स्वल्पकालभावीनि आव० ८३८ । उत्तरगुणप्रत्याख्यानम् । आव० ८०४ । अल्पकालिकं दैवसिकादि प्रतिक्रमणमेव । आव० ५६३ ।
इत्तरियं दिसं - इत्वरं दिशम् - आचार्यलक्षणाम् । व्य० द्वि०
२०० अ ।
(१६२)
For Private & Personal Use Only
www.jainelibrary.org