________________
[ इक्खु
अल्पपरिचितसैद्धान्तिकशब्दकोषः
इट्ठगा ]
इखु-इक्षुः । भग० ३०६ । दश० १८३ । इच्छाणुलोमियं-इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम्इक्खुगारा-इषुकाराः, धातकीखण्डपुष्करवरद्वीपार्द्धयोः भेद- अनुकूलं तत्र भवमैच्छानुलोमिकम् । ठाणा० १७५ ।
कारिणो दक्षिणोत्तरायताः पर्वतविशेषाः। प्रश्न. ९५। इच्छापरिमाणं-इच्छायाः परिमाणम्। आव० ८२५ इक्खुवाडिया-ईश्वादीनां मूलवर्गः ( वंशवर्गवत् )। भग० इच्छापुन्निमा-इच्छापूर्णिमा । सूर्य० ११५ ।
इच्छामणं- इच्छामनः, कायपरिचारेच्छाप्रधानं मनः । इक्खुवाडि-पर्वगविशेषाः । प्रज्ञा० ३३ ।
___ प्रज्ञा० ५४९। इक्षु-पर्वगविशेषः। प्रज्ञा० ३० ।
इच्छामुच्छा - इच्छामूर्छा, इच्छा-परधनं प्रत्यभिलाषः इक्षुरसा- वापीनाम, पंडकवन आग्नेयप्रासादवापिका । जं० |
मूर्छा-तत्रैव गाढाभिष्वङ्गरूपेति, तृतीयाधर्मद्वारस्य सप्त
विंशतितमं नाम। प्रश्न. ४३। प्र० ३७१। इक्षुवरः-घृतोदसमुद्रानन्तरं द्वीपः, तदनन्तरं समुद्रोऽपि ।
इच्छालोभ-इच्छारूपो लोभः इच्छालोभः-चक्रवर्तीन्द्रत्वा
द्यभिलाषादिको निदानविशेषः । आचा० २९५ । महालोमः । प्रज्ञा० ३०७॥ इगं-इकम् , देशीपदम् । आव० ४७४ ।
बृ० तृ. २४६ अ। ठाणा० ३७४। इच्छं-इच्छामि। आव० २६५ ।
इच्छियं- इष्टम्-ईप्सितम्। भग० १२१ इच्छितं-इष्टइच्छया-बलाभियोगमन्तरेण। ठाणा. ५००।
| अनुमतम्। उत्त० ५०३। इच्छाविषयीकृतम्। जीवा० इच्छसि-मृगयसे। आचा० १६८ ।
इच्छियपडिच्छियं - इष्ट प्रतीप्सितम् , युगपदिच्छा प्रतीप्साइच्छा-इच्छा, बलाभियोगः । ठाणा० । ४९९ । इच्छा
विषयं वा। भग० १२१ । इच्छाया अवग्रहो नाम इच्छिप्रार्थना कामोऽभिलाषः कांक्षा गाय मूर्छा। तत्त्वा०७-१२।
तप्रतीच्छितेन इच्छा संजाताऽस्येति इच्छितं, प्रतीच्छा संजाएकादशीरात्रिनाम। जं० प्र० ४९१। सूर्य० १४७ ।
ताऽस्येति प्रतीच्छितं, इच्छितं च तत् प्रतीच्छितं च इच्छिधनादिविषयाभिलाषः । टाणा. १९१। चेतः प्रवृत्तिरभि
तप्रतीच्छितम् । व्य० द्वि० ९३ अ। प्रायः । आचा० १७५ । अभिलाषमात्रम् । प्रश्न. ९७।
इच्छियपडिच्छियववहारो- इच्छितप्रतीच्छितव्यवहारः, अप्राप्ताभिलाषरूपा। प्रश्न. ९२ । वन्दनके प्रथम स्था
ईप्सितप्रतीप्सितव्यवहारः। आव० १००। नम् । आव० ५४८ ।।
इज्जंजलि-इज्याञ्जलिः, यागविषयो जलाञ्जलिः । अनु० २९ । इच्छाकामा-इच्छाकामाः, एषगमिच्छा सैव चित्ताभिलाष
मातुनमस्कारविधौ तद्भक्तः क्रियमाण: करकुडमलमीलनल. रूपत्वात्कामा इति। दश० ८५। मोहनीयभेदहास्यरत्यु
क्षणोऽञ्जलिः । अनु. २९ । पूजायामञ्जलिः । अनु. २९ । द्भवाः। आचा० १३५।
इजंत-एजंत-आयान्तमागच्छन्तम्। उत्त० ३५८ । इच्छाकार-इदं मदीयं कार्यमिच्छया कुरुत न बलाभि
इज-इज्या, पूजा। उत्त० ५३१। यजनम् । उत्त० ३५८ । योगेनेत्येवमिच्छया करणम् । बृ० प्र० २२२ अ। आज्ञाबला
यजन-यागः । अनु० २९ । माता। अनु. २९ । पूजाभियोगरहितो व्यापारः । अनु. १०३ । दशविधसामाचार्याः
गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्याऽर्चनम् । अनु० २९। प्रथमभेदः। भग० ९२०। बलाभियोगमन्तरेण करणं
इजिसिया- इज्यैषिकाः, इज्यां-पूजामिच्छन्त्येषयन्ति वा इच्छाकारः-इच्छाक्रिया। आव० २५८ ।
ये त एव। भग० ४८२ । इच्छाणलोमा-यथा कश्चित्किञ्चित्कार्यमारभमाणः कञ्चन इद्रग-सेवकिका, मानोत्पत्तिकारणम् । पिण्ड० १३३ । पृच्छति, स प्राह-करोतु भवान् ममाप्येतदभिप्रतमित्येवं. | इट्टाल-इष्टिकाखण्डः । दश० १७५। नि० चू० तृ० ७४ आ। रूपा भाषा। प्रज्ञा० २५६ । प्रतिपादयितुर्या इच्छा तदनु- इंट्रं-इष्टम् । आव २४० । वल्लभः-पूजितः । भग० ५६० । लोमा-तदनुकूला। भग० ५००। असत्याभूषाभाषाभेदः।। इट्टगा-(क्षणविशेषः) इट्ठगा सुत्ताउला (सेवतिका)। नि. दश० २१०।
| चू० द्वि० १०० आ।
(१६१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org