________________
[इदियनिग्गहो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
इक्खागा]
इंदियनिग्गहो - इन्द्रियनिग्रहः, इन्द्रियाणां - श्रोतादीनां । ३३४ । परमैश्वर्ययोगात्प्रभुमहान् । ठाणा० १९८ । भवननिग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणं, पञ्चैतेऽनगारगुणाः। वास्यायधिपाः। तत्त्वा० ४-४ । आव० ६६०।
इंदोकतं-एकोनविंशतिसागरोपमस्थितिकं विमानम्। सम. इदियपञ्चक्खे - इन्द्रिय-श्रोत्रादि तन्निमित्त-सहकारिकारणं | ३७ । यस्योत्पित्सोस्तदलिंगिक · शब्दरूपरसगन्धस्पर्शविषयज्ञान- इंधणपलिआमं - जहा कोद्दवपलालेणं अंबगादि फलाणि मिन्द्रियप्रत्यक्षम् । अनु० २११ ।
वेढेत्ता पाविज्जति आदिग्गहणणं सालिपलालेण वितत्थ इंदियपजत्ति-इन्द्रियपर्याप्तिः-यया धातुरूपतया परिणमिता- |
जे ण पका फला ते इंधणपलियामं भण्णति । नि. चू० दाहारादिन्द्रियप्रायोग्यद्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतया
द्वि० १५२ आ। परिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थो भवति सा। बृ०
इंधणपलियामं-इंधनपर्यायाम-कोद्रवपलालादिना वेष्टयिप्र. १८४ आ।
त्वा पाच्यानि फलानि। बृ० प्र० १४२ आ। . इंदियपडिपुण्णो-नोविगलिंदियो। नि० चू० प्र० २६६ आ।
इंधणसाला-जत्थ तणाकरिसभारा अच्छंति । नि. चू० इंदियबलं-इन्द्रियबलम् , चक्षुरादीन्द्रियाणां बलं-स्वस्ववि
पनि तृ०२१ आ। तृणकरीषकचवरस्थानम् । बृ० द्वि० १७५ अ। षयग्रहणपाटवम् । जीवा० २६८ ।
इइकट्ट-इतिकृत्वा, निश्चित्य । जं० प्र० ३८६ । इतिकृत्वाइदियमुंडा-न जितेन्द्रियाः। नि० चू० द्वि० ३७ अ।
यस्मात् कारणात् । अनु० १६ । इंदियलद्धी-इन्द्रियलब्धिः, पञ्चेन्द्रियप्राप्तिः । उत्त० १४५।
इइकम्म-इतिकर्म, इति-सांसारिक दुःख कर्म-अष्टप्रकारइन्द्रियाणाम्-स्पर्शादीनां मतिज्ञानावरणक्षयोपशमसम्भूताना
कर्मकृतम् । आचा० १४५ । मेकेन्द्रियादिजातिनामकर्मोदयनियमितकमाणां पर्याप्तकनाम:
इइहास-इतिहासः-पुराणम् । औप० ९३ । भग० ११२ ।
निर० २३। कर्मादिसामर्थ्य सिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः । भग० ३५० ।
इक-देशीवचनम् । विशे० १३१४ ।
इकडं-कठिनं तृणविशेषः । बृ० तृ. ५२ आ। ढंढणसदृश इंदियलाघवं - इंद्रियलाघवं, इंद्रियाणि तस्य वशे वर्तते ।
तृणविशेषम् । प्रश्न. १२८ । तृणविशेषः । भग० ८०२। व्य. द्वि० १०२ आ। इंदियाई-इन्द्रियाणि-नयननासिकादीनि । उत्त० ४२५ ।
इकडदासो-इक्कडदासः। उत्त० २८६ ।
| इकडा-लाडदेसे वणस्सतिभेओ। नि० चू०प्र० १३४ आ। इंदियाईणं-इन्द्रियादीनाम् , पृथ्व्यायेकेन्द्रियाणाम् । विशे०
वनस्पतिविशेषाः। सूत्र. ३०७ । ईदियाणि-इन्द्रियाणि-नयननाशावंशादीनि। सम० १६ ।
इक्कमिक्क-एकैकम-परस्परम् । उत्त० ३८२ । इंदीवर-हरितविशेषः। प्रज्ञा० ३३ ।
इक्काई-राष्ट्रकूटविशेषः । विपा० ३९ ।
इक्कारसालंकारं - एकादशालङ्काराः, स्वरप्रभृतकथितालंइंदुत्तरवळिसगं-एकोनविंशतिसागरोपमस्थितिकं विमानम्।
काराः । जं० प्र० ३९ । सम० ३७।
इकखाग-इक्ष्वाकुः, कुलविशेषः । आव. १७९ । इदुवसु-इन्दुवसुः, ब्रह्मराजराज्ञी । उत्त० ३७७ ।
इकखागकुलो-इक्ष्वाकुकुलः, कुलविशेषः । नि. चू० प्र० ईद-इन्द्रः । ठाणा० २९२। मल्लिनाथप्रथमशिष्यः। सम.
२९० अ। आव. १०९ । १५२ ।
इक्खागभूमि-इक्ष्वाकुभूमिः, ऋषभजन्मभूमिः । आव. इंदो-इन्द्रः, अधिपतिः। प्रज्ञा० १०५। इन्दनाद्-इन्द्रः- १६.।
आत्मा। प्रज्ञा० २८५। जीवा० १६। इन्दनात्-इन्द्रः, इखागा-इक्ष्वाकवः, नामेयवंशजाः । भग० ४८१ । औप. सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाज्जीवः। आव. ३९८।। ५८ । कुलार्यभेदविशेषः । प्रज्ञा० ५६ । प्रथम प्रजापतिवंशजाः । जीवः-सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात् । ठाणा० । ठाणा० ३५८ । ऋषभस्वामिवंशिकाः । आचा० ३२७ ।
(१६०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org