________________
[ इंदजालिओ
इंदजालिओ - इन्द्रजालिकः - भूतिलाभिधः । आव० २१९ । इंदज्झओ - इन्द्रध्वजः शेषश्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्वासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति
वा । सम० ६१।
अल्पपरिचित सैद्धान्तिकशब्द कोषः
इंदाणे - इन्द्रस्थानम्, यत्रेन्द्रयष्टिरुद्र्वीक्रियते । अन्त
२३ ।
इंदागो - इन्द्रनागः, येन बालतपसा सामायिकं लब्धम् । आव ३५३ । वसन्तपुरे दारको य एकपिण्डिको जातः । आव० ३५२ ।
।
इंद्रदत्त - इन्द्रदत्तः, अभिनन्दन जिन प्रथमभिक्षादाता । आव० १४७। सम० १५१ । इन्द्रपुरनगरनृपतिः । विपा० २२। व्य० द्वि० १५१ अ । व्य० द्वि० १७० आ । तितिक्षोदाहरणे इन्द्रपुरनगरनरेश: । आव ० ७०२ । मथुराक्षाद्धः पादच्छेदकः । ( मर० ) । वासुपूज्यपूर्वभवः । सम० १५१ । इन्द्रपुरे राजा। आव० ३४३ | मथुरायां पुरोहित विशेषः उत्त० १२५ । श्रावस्त्यां कपिलशिक्षको ब्राह्मणः । उत्त २८६, २८७ । इन्द्रपुरनृपतिः । उत्त० १४८ । इंदधणु-इन्द्रधनुः । जीवा० २८३ | विविधवर्णमभ्रमण्डले जायमानं तेजोमण्डलम् । भग० १९५ । इंदनीले - इन्द्रनीलः, रत्नविशेषः । प्रज्ञा० २७ । पृथिवीभेदः । आचा० २९ । मणिभेदः । उत्त० ६८९ । इंदपयपव्वतो गजाग्रपदपर्वतापरनामा पर्वतः, षदिग्क्षेत्रावग्रहस्थानम् । नि० चू० प्र० ३४१ अ । इंदपाउया- इन्द्रपादुका, इन्द्रकुमारी आव० ४३७ । इंदपुरं - इन्द्रपुरम्, नगरविशेषः । उत्त० ३८० । इन्द्रदत्त राजधानी । उत्त० १४८ । तितिक्षोदाहरणे नगर विशेषः । आव० ७०२ । नगरविशेषः । विपा० ५४, ९५ । इन्द्रदत्तराजधानी । विपा० ८८ । नगरविशेषः । आव० ३४३ । व्य० द्वि० १५१ अ, १७० आ । इंदभूई-इन्द्रभूतिः, प्रथमगणधरः । आव० २४० । श्रीवीर
प्रथम गणधरः । सम० १५२ ।
इंदियत्था ]
महावीरस्वामिनो गौतमगोत्रो ज्येष्ठः शिष्यः । भग० २०६ ॥
इंदमह - इन्द्रमहः, इन्द्रोत्सवः । उत्त० २११ । अश्वयुक्पौर्णमासी । ठाणा० २१४ । लौकिकमहोत्सवः । आव ० ३५८ | उत्सवविशेषः । आव ० ६९२ । आचा० ३२८ । यदश्वयुक्पूर्णिमायां भवति कार्त्तिके वा। आव ० ७३६ । इन्द्रोत्सवः । आव ० ३५८ | इन्द्रस्य - शक्रस्य महः -प्रतिनियतदिवसभावी उत्सवः । जीवा० २८१ । इंदमुद्धाभिसित्ते - इन्द्रमूर्द्धाभिषिक्तः, सप्तमदिनस्य सैद्धान्ति
कनाम जं० प्र० ४९० ।
ईदसम्मो - इन्द्रशर्मा, गृहपतिविशेषः । आव० १९४ । प्रति
Jain Education International 2010_05
चरकः । आव १९० ।
इंदसिरी - इन्द्रश्रीः, ब्रह्मराजराज्ञी | उत्त० ३७७। इंद सेणा रक्तवतीसंगमिका नदी । ठाणा० ४७९ । इंदा- ऐन्द्री, पूर्वदिक् । आव० २१५ | भग० ४९३ । नागकुमारेन्द्रस्य पञ्चमाग्रमहिषी । भग ५०४ । पञ्चमविद्युकुमारी महत्तरिका | ठाणा० ३६१ । रक्तवतीसंगमिका नदी । ठाणा० ४७७ ॥
इंद्रासणि- इन्द्राशनिः इन्द्रवज्रम् । उत्त० ४७५ । इंदियं - इन्द्रियं प्रज्ञापनायाः पञ्चदशं पदम् । प्रज्ञा० ६ । इन्दनादिन्द्रः - जीवः, सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्तस्य लिङ्गं तेन दृष्टं सृष्टं जुष्टं दत्तमिति वा, श्रोत्रादि । ठागा ० ३३४ । औदारिकादित्वार्थपरिच्छेदकत्व लक्षणधर्मद्वयोपेतम् । ठाणा० ३५६ । इन्द्र लिंगदृष्टदिष्टादिरूपम् ।
तत्त्वा० २-१५ ।
इंदियउद्देसए प्रज्ञापनायाः पंचदशपदस्य प्रथमोद्देशकः ।
भग० ४४०, ७७७, १३१ । प्रज्ञा० ५४५ ।
इंदियकरणं-इन्द्रियकरणम् इन्द्रियाणां चक्षुरादीनां करणं
अवस्थान्तरापादनम् । उत्त० १९८ ।
इंदियत्थ - औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं अर्थः- विषयों जीवादिः । ठाणा० ३५६ । इंदियत्थविकोवणयाते - इन्द्रियार्थविकोपनं कामविकारः ।
ठाणा० ४४७ ।
इंदिया - इन्द्रियार्थाः इन्द्रियैरर्यन्ते - अधिगम्यन्त इति इन्द्रियार्थाः - शब्दादयः । ठाणा० २५३ । इन्द्रियाणामर्था:तद्विषयाः शब्दादयः । टणा० ३३५ ।
इंदभूती - इन्द्रभूतिः इति मातृपितृकृतनामधेयः महावीरस्वामिनः प्रथम शिष्यः । भग० ११। महावीरस्वामिनो ज्येष्टः शिष्यः । भग० १३९ । श्रीमहावीर प्रथम गणधरः । सूत्र ० ४०७ । रविप्रश्ननिर्णये चम्पानगर्यां पुण्यभद्रचैत्ये ।
(१५९)
For Private & Personal Use Only
www.jainelibrary.org