Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 221
________________ [ईहामिग आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उउबद्धपीढफलगं] १ - १५। अवग्रहार्थगतासद्भूतसद्भूतविशेषालोचनम् । उंबर-उदुम्बरः, बहुबिज कवृक्षविशेषः। प्रज्ञा० ३२ । भग० राज० १३० । ८०३। चतुर्थभवनवासिदेवस्य वृक्षः। ठाणा. ४८७ । ईहामिग-ईहामृगः-वृकः । भग० ४७८ । जं. प्र. ४३। उम्बरः । व्य. द्वि० ३६२ अ । गिहेलुको । नि० चू० द्वि० जीवा० १९९ । नाट्यविधिविशेषः । जीवा० २४६ । जं. ८३ आ। प्र० ४१५ । आटव्यः पशुः । आचा० ४२३ । उंबरदत्त-उदुम्बरदत्तः, दुःखविपाके सप्तममध्ययनम् । विपा० हामृगाः-वृकाः । राज०२८। ७८ । पाटलखण्डनगरे सागरदत्तसार्थवाहसुतः। विपा० ७४ | जक्षविशेषः। विपा. ७४ । उंछ-उञ्छ-भक्तं । ओघ० १५४ । अन्यान्यवेश्मतः स्व-उबरमंथु-चूर्णविशेषः । आचा० ३४८ । ल्पं स्वल्पमामीलनात् । उत्त० ६६७ । जुगुप्सनीयं, गद्यम्। उंबरवञ्च-उंबरस्स फला जत्थ गिरिउडे उच्चविज्जति तं सूत्र. १०८। भैश्यम् । सूत्रः ७४ । अल्पाल्पम् । प्रश्न उंबरवचं भण्णति । नि० चू० प्र० १९२ आ। १११ । छादनाद्युत्तरगुणदोषरहितः । आचा० ३६८ । अज्ञात- उंबरिय-वृक्षविशेषः । भग० ८.३ । पिण्डोञ्छसूचकत्वादिति साधोरुपमानम् । दश. १८ | उंबरो-उदुम्बरदत्तः, सार्थवाहसुतः, दुःखविपाकानां सप्तएषणीयः । आचा०३७६ । उच्यते-अल्पाल्पतया गृह्यतममध्ययनम् । विपा० ३५। । इति, भक्तपानादिः । ठाणा० २१३ । उ-उपयोगकरणे । आव० ४४९ । उंछवित्ती-उञ्छवृत्ती-कणयाचनवृत्तिः । आव. ७.५। उअतं-उत्तीर्णम् । नि० चू० प्र०.३४५ आ। .. व्य० द्वि० ३५९ अ। उअरदंते-उदरदान्तः-येन वा तेन वा वृत्तिशीलः । दा. उंछविही-कणयाचनवृत्तिः । आव० ७०५ । उंजणं-अवमं(सं)तुअणं । दश० चू० ६९। .... उआहणित्ता-उपाहत्य, समीपमानीय । दश. ५९ । उंजण-उञ्जनम् । उत्सेचनम् । दश० २२८, १५४ । । उइंति-उद्यन्ति, उदयं यान्ति । उत्त० ४८६ । उजायणा-वासिष्ठगोत्रस्य नामविशेषः। ठाणा.. ३९०। . उहओदए-उदितोदयः, सिद्धौ कायोत्सर्गफलमिति द्रष्टान्ते उजेजा-उत्सिञ्चेत् । दश० १५४।. . राजा। आव० ८०० । उंडअ-उण्डकः, पिण्डकः । ओघ..२९ ।। उइजंति-उदीयन्ते, उद्रेकाऽवस्थां नीयन्ते । आव० ५६८ । उंडगं-उन्दकम् , स्थण्डिलम् । दश० १५६। । उइण्णा -अवतीर्णा । उत्त० ३०० । उंडतं-उद्वेधः। ठाणा० ५२५। .... . .... उइन्न-उदीर्ण:-विपाकापन्नः । आचा० १५१ । उंडया-ग्रन्थयः । नि० चू० प्र० २४५ आ।। | उईरयं-उदीरक-प्रवत्तकम् । प्रश्न. ८६ । उंडिं-मुद्राम् । व्य. द्वि० १६७ आ। उईरयइ-उदीरयति-अन्यान् वातान् जलमपि चोत्-प्राबल्येन उंडिका-मुद्रा। बृ० प्र० ३३ । प्रेरयति । जीवा० ३०७ ॥ उंडुअं-उन्दुकम्-स्थानम् । दश० १७० । बृ० प्र०२०२ अ। उउ-उत । नि. चू० प्र० ३४८ अ। ऋतुः । भग० ५४३ । उंडेरगा। नि० चू० द्वि० १२५ आ। .. ऋतु-रक्तरूपः, शास्त्रप्रसिद्धो वा । रक्त प्रवृत्तिलक्षणः । ठाणा उंडेरय-वटकाः । आव. ६८०। । उंदर-उन्दुरः । प्रश्न. ८। उउबद्ध--ऋतुबद्ध उच्यते शीतकाल उष्णकालश्च । ओघ. उंदु-उन्दु-मुखम् । अनु० २९।। ११८ । ऋतुबद्धः। आव. १८९ । शीतोष्णकालयोः । ओघ. उंदर- उन्दुरः-मूषकः । ओघ० १२६। आव० ६४१। २०५। शीतोष्णकाली मिलितौ चैव भण्यते। ओघ ० उत्त० १०९ । नि० चू० द्वि० २२ अ। उंदुरुकं-मुखेन वृषभादिशब्दकरणम् । अनु० २९ । उउबद्धपीढफलगं - यः पक्षस्याभ्यन्तरे पीठफलकादीनां उंदोइयाए-अडोलिया, यवनृपतिदुहिता । बृ० प्र० १९१।। बन्धनानि मुकत्वा प्रत्यूपेक्षणां न करोति यो वा नित्या (१६८) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296