________________
[ईहामिग
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
उउबद्धपीढफलगं]
१ - १५। अवग्रहार्थगतासद्भूतसद्भूतविशेषालोचनम् । उंबर-उदुम्बरः, बहुबिज कवृक्षविशेषः। प्रज्ञा० ३२ । भग० राज० १३० ।
८०३। चतुर्थभवनवासिदेवस्य वृक्षः। ठाणा. ४८७ । ईहामिग-ईहामृगः-वृकः । भग० ४७८ । जं. प्र. ४३। उम्बरः । व्य. द्वि० ३६२ अ । गिहेलुको । नि० चू० द्वि० जीवा० १९९ । नाट्यविधिविशेषः । जीवा० २४६ । जं. ८३ आ। प्र० ४१५ । आटव्यः पशुः । आचा० ४२३ । उंबरदत्त-उदुम्बरदत्तः, दुःखविपाके सप्तममध्ययनम् । विपा० हामृगाः-वृकाः । राज०२८।
७८ । पाटलखण्डनगरे सागरदत्तसार्थवाहसुतः। विपा०
७४ | जक्षविशेषः। विपा. ७४ । उंछ-उञ्छ-भक्तं । ओघ० १५४ । अन्यान्यवेश्मतः स्व-उबरमंथु-चूर्णविशेषः । आचा० ३४८ । ल्पं स्वल्पमामीलनात् । उत्त० ६६७ । जुगुप्सनीयं, गद्यम्। उंबरवञ्च-उंबरस्स फला जत्थ गिरिउडे उच्चविज्जति तं सूत्र. १०८। भैश्यम् । सूत्रः ७४ । अल्पाल्पम् । प्रश्न उंबरवचं भण्णति । नि० चू० प्र० १९२ आ। १११ । छादनाद्युत्तरगुणदोषरहितः । आचा० ३६८ । अज्ञात- उंबरिय-वृक्षविशेषः । भग० ८.३ । पिण्डोञ्छसूचकत्वादिति साधोरुपमानम् । दश. १८ | उंबरो-उदुम्बरदत्तः, सार्थवाहसुतः, दुःखविपाकानां सप्तएषणीयः । आचा०३७६ । उच्यते-अल्पाल्पतया गृह्यतममध्ययनम् । विपा० ३५। । इति, भक्तपानादिः । ठाणा० २१३ ।
उ-उपयोगकरणे । आव० ४४९ । उंछवित्ती-उञ्छवृत्ती-कणयाचनवृत्तिः । आव. ७.५। उअतं-उत्तीर्णम् । नि० चू० प्र०.३४५ आ। .. व्य० द्वि० ३५९ अ।
उअरदंते-उदरदान्तः-येन वा तेन वा वृत्तिशीलः । दा. उंछविही-कणयाचनवृत्तिः । आव० ७०५ । उंजणं-अवमं(सं)तुअणं । दश० चू० ६९। .... उआहणित्ता-उपाहत्य, समीपमानीय । दश. ५९ । उंजण-उञ्जनम् । उत्सेचनम् । दश० २२८, १५४ । ।
उइंति-उद्यन्ति, उदयं यान्ति । उत्त० ४८६ । उजायणा-वासिष्ठगोत्रस्य नामविशेषः। ठाणा.. ३९०। . उहओदए-उदितोदयः, सिद्धौ कायोत्सर्गफलमिति द्रष्टान्ते उजेजा-उत्सिञ्चेत् । दश० १५४।.
.
राजा। आव० ८०० । उंडअ-उण्डकः, पिण्डकः । ओघ..२९ ।।
उइजंति-उदीयन्ते, उद्रेकाऽवस्थां नीयन्ते । आव० ५६८ । उंडगं-उन्दकम् , स्थण्डिलम् । दश० १५६। । उइण्णा -अवतीर्णा । उत्त० ३०० । उंडतं-उद्वेधः। ठाणा० ५२५। .... . ....
उइन्न-उदीर्ण:-विपाकापन्नः । आचा० १५१ । उंडया-ग्रन्थयः । नि० चू० प्र० २४५ आ।। | उईरयं-उदीरक-प्रवत्तकम् । प्रश्न. ८६ । उंडिं-मुद्राम् । व्य. द्वि० १६७ आ।
उईरयइ-उदीरयति-अन्यान् वातान् जलमपि चोत्-प्राबल्येन उंडिका-मुद्रा। बृ० प्र० ३३ ।
प्रेरयति । जीवा० ३०७ ॥ उंडुअं-उन्दुकम्-स्थानम् । दश० १७० । बृ० प्र०२०२ अ। उउ-उत । नि. चू० प्र० ३४८ अ। ऋतुः । भग० ५४३ । उंडेरगा। नि० चू० द्वि० १२५ आ। ..
ऋतु-रक्तरूपः, शास्त्रप्रसिद्धो वा । रक्त प्रवृत्तिलक्षणः । ठाणा उंडेरय-वटकाः । आव. ६८०। । उंदर-उन्दुरः । प्रश्न. ८।
उउबद्ध--ऋतुबद्ध उच्यते शीतकाल उष्णकालश्च । ओघ. उंदु-उन्दु-मुखम् । अनु० २९।।
११८ । ऋतुबद्धः। आव. १८९ । शीतोष्णकालयोः । ओघ. उंदर- उन्दुरः-मूषकः । ओघ० १२६। आव० ६४१। २०५। शीतोष्णकाली मिलितौ चैव भण्यते। ओघ ०
उत्त० १०९ । नि० चू० द्वि० २२ अ। उंदुरुकं-मुखेन वृषभादिशब्दकरणम् । अनु० २९ । उउबद्धपीढफलगं - यः पक्षस्याभ्यन्तरे पीठफलकादीनां उंदोइयाए-अडोलिया, यवनृपतिदुहिता । बृ० प्र० १९१।। बन्धनानि मुकत्वा प्रत्यूपेक्षणां न करोति यो वा नित्या
(१६८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org