Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 213
________________ [इदियनिग्गहो आचार्यश्रीआनन्दसागरसूरिसङ्कलितः इक्खागा] इंदियनिग्गहो - इन्द्रियनिग्रहः, इन्द्रियाणां - श्रोतादीनां । ३३४ । परमैश्वर्ययोगात्प्रभुमहान् । ठाणा० १९८ । भवननिग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणं, पञ्चैतेऽनगारगुणाः। वास्यायधिपाः। तत्त्वा० ४-४ । आव० ६६०। इंदोकतं-एकोनविंशतिसागरोपमस्थितिकं विमानम्। सम. इदियपञ्चक्खे - इन्द्रिय-श्रोत्रादि तन्निमित्त-सहकारिकारणं | ३७ । यस्योत्पित्सोस्तदलिंगिक · शब्दरूपरसगन्धस्पर्शविषयज्ञान- इंधणपलिआमं - जहा कोद्दवपलालेणं अंबगादि फलाणि मिन्द्रियप्रत्यक्षम् । अनु० २११ । वेढेत्ता पाविज्जति आदिग्गहणणं सालिपलालेण वितत्थ इंदियपजत्ति-इन्द्रियपर्याप्तिः-यया धातुरूपतया परिणमिता- | जे ण पका फला ते इंधणपलियामं भण्णति । नि. चू० दाहारादिन्द्रियप्रायोग्यद्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतया द्वि० १५२ आ। परिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थो भवति सा। बृ० इंधणपलियामं-इंधनपर्यायाम-कोद्रवपलालादिना वेष्टयिप्र. १८४ आ। त्वा पाच्यानि फलानि। बृ० प्र० १४२ आ। . इंदियपडिपुण्णो-नोविगलिंदियो। नि० चू० प्र० २६६ आ। इंधणसाला-जत्थ तणाकरिसभारा अच्छंति । नि. चू० इंदियबलं-इन्द्रियबलम् , चक्षुरादीन्द्रियाणां बलं-स्वस्ववि पनि तृ०२१ आ। तृणकरीषकचवरस्थानम् । बृ० द्वि० १७५ अ। षयग्रहणपाटवम् । जीवा० २६८ । इइकट्ट-इतिकृत्वा, निश्चित्य । जं० प्र० ३८६ । इतिकृत्वाइदियमुंडा-न जितेन्द्रियाः। नि० चू० द्वि० ३७ अ। यस्मात् कारणात् । अनु० १६ । इंदियलद्धी-इन्द्रियलब्धिः, पञ्चेन्द्रियप्राप्तिः । उत्त० १४५। इइकम्म-इतिकर्म, इति-सांसारिक दुःख कर्म-अष्टप्रकारइन्द्रियाणाम्-स्पर्शादीनां मतिज्ञानावरणक्षयोपशमसम्भूताना कर्मकृतम् । आचा० १४५ । मेकेन्द्रियादिजातिनामकर्मोदयनियमितकमाणां पर्याप्तकनाम: इइहास-इतिहासः-पुराणम् । औप० ९३ । भग० ११२ । निर० २३। कर्मादिसामर्थ्य सिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः । भग० ३५० । इक-देशीवचनम् । विशे० १३१४ । इकडं-कठिनं तृणविशेषः । बृ० तृ. ५२ आ। ढंढणसदृश इंदियलाघवं - इंद्रियलाघवं, इंद्रियाणि तस्य वशे वर्तते । तृणविशेषम् । प्रश्न. १२८ । तृणविशेषः । भग० ८०२। व्य. द्वि० १०२ आ। इंदियाई-इन्द्रियाणि-नयननासिकादीनि । उत्त० ४२५ । इकडदासो-इक्कडदासः। उत्त० २८६ । | इकडा-लाडदेसे वणस्सतिभेओ। नि० चू०प्र० १३४ आ। इंदियाईणं-इन्द्रियादीनाम् , पृथ्व्यायेकेन्द्रियाणाम् । विशे० वनस्पतिविशेषाः। सूत्र. ३०७ । ईदियाणि-इन्द्रियाणि-नयननाशावंशादीनि। सम० १६ । इक्कमिक्क-एकैकम-परस्परम् । उत्त० ३८२ । इंदीवर-हरितविशेषः। प्रज्ञा० ३३ । इक्काई-राष्ट्रकूटविशेषः । विपा० ३९ । इक्कारसालंकारं - एकादशालङ्काराः, स्वरप्रभृतकथितालंइंदुत्तरवळिसगं-एकोनविंशतिसागरोपमस्थितिकं विमानम्। काराः । जं० प्र० ३९ । सम० ३७। इकखाग-इक्ष्वाकुः, कुलविशेषः । आव. १७९ । इदुवसु-इन्दुवसुः, ब्रह्मराजराज्ञी । उत्त० ३७७ । इकखागकुलो-इक्ष्वाकुकुलः, कुलविशेषः । नि. चू० प्र० ईद-इन्द्रः । ठाणा० २९२। मल्लिनाथप्रथमशिष्यः। सम. २९० अ। आव. १०९ । १५२ । इक्खागभूमि-इक्ष्वाकुभूमिः, ऋषभजन्मभूमिः । आव. इंदो-इन्द्रः, अधिपतिः। प्रज्ञा० १०५। इन्दनाद्-इन्द्रः- १६.। आत्मा। प्रज्ञा० २८५। जीवा० १६। इन्दनात्-इन्द्रः, इखागा-इक्ष्वाकवः, नामेयवंशजाः । भग० ४८१ । औप. सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाज्जीवः। आव. ३९८।। ५८ । कुलार्यभेदविशेषः । प्रज्ञा० ५६ । प्रथम प्रजापतिवंशजाः । जीवः-सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात् । ठाणा० । ठाणा० ३५८ । ऋषभस्वामिवंशिकाः । आचा० ३२७ । (१६०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296