________________
[ इहलोगासंसप्पओगे
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
ईसा ]
इहलोगासंसप्पओगे -- इहलोकासंसाप्रयोगः, इहलोकः- | ईश्वरकारणिकः-क्रियावादिद्वितीयविकल्पः । सम० ११०। मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषप्रयोगः। आव० ८३९। ईश्वर कारणिनः-क्रियावादिद्वितीयविकल्पः। ठाणा० २६८॥ इहलोगो-इहलोकः, मनुष्यलोकः । आव० ८४०।
ईश्वरपुत्रः-इभ्यानां पुत्रः ईश्वरपुत्रः । नंदी २५८ । इहलोयभयं - इहलोकभयं-मनुष्यादिसजातीयादन्यस्मान्म- | ईश्वरवादिनः । आव० ।
| ईश्वरवादिनः। आव० ८१६ । नुष्यादेरेव भयम् । आव० ६४५ ।
ईषत्कुटिला-कुण्डलीभूता। जं० प्र० ११३ । इहलोयसंवेयणी-इहलोकसंवेजनी. संवेजनीकथायास्तृतीयो
ईषा-गात्रविशेषः। जं. प्र. ५५। राज. ९३ । भेदः । दश० ११२।
ईसक्खो-ईशाख्यः, ईशनमैश्वर्यमात्मनः ख्याति अन्तर्भूतइहेहे-विप्साभिधानं सम्भ्रमख्यापनार्थं, यदि वा इहेति लोके
ण्यर्थतया ख्यापयति-प्रथयति यः सः । जीवा० २१७ । इहेत्यस्मिन् मृत्यौ। उत्त० ४०९।
ईसत्थ-इधुशास्त्रम् , धनुर्वेदः । आव० १२९ । प्रश्न. ९७।
धणुवेदादि-धनुर्वेदादि । नि० चू० तृ. २० आ। ईइ-ईतिः, गडरिकादिरूपा। जीवा० १८८ । जं० प्र० २९। ईसत्थसत्थरहचरियाकुसलो - इष्वस्त्रशस्त्ररथचर्याकुईति - दुरितविशेषः। भग० ८। धान्याद्युपद्रवकारिशल- शलः । उत्त० २१४ । भमूषकादिः। जं० प्र०६६ ।
ईसर - ईश्वरः, भोगिकादिः अणिमाद्यष्टविधैश्वर्ययुक्तो वा । ईती-ईतिः-धान्याग्रुपद्रवकारी प्रचुरमूषकादिप्राणिगणः । सम०
जं० प्र० १२२ । लवणे उत्तरपातालकलशः । ठाणा० ४८०,
२२६। प्रभुरमात्यादिः। अन्त० १६ । स्फातिमान् । ईप्सितप्रतीप्सित-व्यवहारविशेषः। विशे० ६२४ । जीवा० ३६५। युवराजादिः भोगिको वा। प्रश्न. ९६ । ईरियट्ठा-ईर्याविशुद्धयर्थम् । ठाणा० ३६० ।
भोगिकादिः, अणिमाद्यष्टविधैश्वर्ययुक्तो वा। जीवा० २८० । ईरिया-गमनं । ठाणा० ३४३ । ईरणमीर्या-गतिपरिणामः। बृ० तृ. २५५ आ। युवराजः, अणिमाद्यैश्वर्ययुक्तः । उत्त० ५२४ ।
औप० ५८ । प्रज्ञा० ३३०, ३२७ । महेश्वरः। प्रश्न. ईरियावहिया-ऐर्यापथिकीक्रिया, योगमात्रजः कर्मवन्धः । ३३ । प्रधानः, प्रभुः, स्वामी । आव० ५०२। भूतवादिआव० ६१२। ई-गमनं तत्प्रधानः पन्था-मार्ग ईर्या- कव्यन्तरेन्द्रः । प्रज्ञा० ९८ । 'ईस ईश्वर्ये' ऐश्वर्येण युक्तः पथस्तत्र भवमैर्यापथिक- केवलयोगप्रत्ययं कर्म । भग०
ईश्वरः, सो य गामभोतियादि। नि० चू० प्र० २७० अ। . ३८५। आव० ६४८, ६४९ ।
गृहस्वामी। आचा० ४०३, ३७० । द्रव्यपतिः। उत्त. ईरियावहियाकिरिया- ईर्यापथिकक्रिया-यदुपशान्तमोहा
३५३ । युवराजो माण्डलिकोऽमात्यो वा, अणिमाद्यष्टविधेदेरेकविधकर्मबन्धनमिति । ठाणा० ३१६ ।
श्वर्ययुक्त ईश्वरः । ठाणा० ४६३ । युवराजः सामान्यमण्डलि
कोऽमात्यश्च । अनु० २३ । युवराजः। भग. ३१८ । ईरियासमिइ- ईयर्यासमितिः, ईर्यायां समितिः, ईर्याविषये
युवराजादयः। भग० ४६३। औप० १४। युवराजा। एकीभावेन चेष्टनम् । आव० ६१५। रथशकटयानवाहना
राज० १२१। क्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्यम् । आव० ६१५ ।
ईसरस्स-पातालकलशः। सम• ८७ । ईर्याप्रत्ययं-ईरणमीर्या-गमनं तेन जनितम् । सूत्र. १२।। ईसरा-ईश्वराः, युवराजाः, अणिमाद्यैश्वर्ययुक्ताः । जं० प्र० ईर्याप्रथप्राप्ताः-योगसंयमप्राप्ताः । तत्त्वा० ९-४८।।
१९.। ईर्याविशुद्धि-ईर्या-गमनं तस्या विशुद्धियुगमात्रनिहितदृष्टि- | ईसरिए- ऐश्वर्यः, मदस्य षष्ठं स्थानम् । आव० ६४६।। त्वम् । ठाणा० ३६०।
ईसरी-ईश्वरी, सोपारके श्राविकाविशेषः। आव. ३०४ । ईलिकागतिः-गतिविशेषः । प्रज्ञा० १५१ । नंदी. १५३ । ईसा- ईशा, पिशाचकुमारेन्द्रस्याभ्यन्तरिका पर्षत् । जीवा० ईली-करवालविशेषः । प्रश्न । ४८ ।
। १७१। ईश्वरी लोकपालाममहिषीणां आद्या पर्षद् । ठाणा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org