________________
[ उदडढे
३४३ । उदप्रः - उच्चः । ज्ञाता० ज्ञाता० ७६ ।
उदड्ढे - रत्नप्रभायां अपक्रान्तमहानरकः । ठागा० ३६५। उदतण - उदय - उदयगामि, प्रवर्द्धमानं । ठाणा० ३४२ । उदन्त- तुदत्रम् भूमिस्फोटन शस्त्रविशेषः । आव ० ८२९ । - उदात्तः- उन्नतभाववान् । भग० १२५ ।
- उदधि - जलनिचय: । ठाणा० १७७ । उदधिधनं । जीवा० १९१ ।
उदपानं - कूपः । बृ० प्र० १८३ अ । उदप्पील - उदकोत्पीलः - तडागादिषु जलसमूहः । भग०
१९९ ।
उम्मेया- उदकोद्भेदः - गिरितटादिभ्यो जलोद्भवः । भग०
१९९ ।
'उदय - उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता | आव
७७ । आयामः । भग० १८७ । पनाका भग० १८७ ।
"पेढालपुत्रः । पाश्र्वजिन शिष्यः । ठाणा० ४५७ । भाविया । नि० चू० ० २६४ आ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः
उदायिनृपः ]
६६ । उदप्रः - तीव्रः । | उदरिं वा पित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी । आचा० २३५ । उदरी - जलोदरी । प्रश्न० १६१ । उदवाहा - उदकवाहाः - अपकृष्टान्यल्पान्युदक वहनानि । भग०
१९९ ।
उदसि - उदस्त्रित् । नि० चू० प्र० ६ अ । उदहिकुमारा- उदधिकुमाराः वरुणस्याज्ञोपपातवचननिर्देशवर्त्तिनो देवाः । भग० १९९ । भुवनपतिदेवविशेषः ।
उदयट्ठी - उदयार्थी, लाभार्थी । सूत्र० ३९४ । उद्यण - उदयनः - वीणावत्सराजः । उत्त० १४२ । उदयणकुमारं - उदयन कुमार, मृगावतीपुत्रः । आव ० ६७ । उदयणमाया- उदयनमाता, भावप्रतिक्रमणदृष्टान्ते भृगावती आर्या आव० ४८५ । उदयनिप्पन्ने - औदयिकभावस्य द्वितीयभेदः । भग० ७२२ । उदय हो - उदकपथः, लोकानां जलानयनमार्गः ।
आव ०
६४० ।
उदयभासे - वेलन्धरनागराजस्यावासः । ठाणा० २२६ उदयवद्दलं- उदकवलं भाविरेणुसन्तापोपशान्तये । आव ०
२३० १
उदयवर्त्तित्वं समुदयः, समुदायो वा । प्रश्न० ६३ । उदयास्नान्तरं - तापक्षेत्रम् । जं० प्र० ४४२ । प्रकाशक्षेत्रं, तापक्षेत्रम् । जं० प्र० ४५५ ।
,
Jain Education International 2010_05
1
प्रज्ञा० ६९ ।
उद हिकुमारीओ - उदधिकुमार्यः -- वरुणस्याज्ञोपपातवचननिर्देशवर्त्तिन्यो देव्यः । भग० १९९ । उदहिनामाणं - उदधिनाम्नाम् आर्यसमुद्राणाम्। आचा०
२६२/
उदही सरिसनामाणं - उदधिः समुद्रस्तेन सदृक् सदृशं नाम - अभिधानमेषामुदधि सहग्नामानि - सागरोपमाणि । उत्त
उदाहयाए असिवं उदाइयाए अभिहुत । नि० चू० प्र०
९७ अ ।
उदान्तं - उदात्तत्वं- उच्चैर्वृत्तिता । द्वितीयो वचनातिशयः । सम०
६३ ।
उदायण - वीतभयराजा । भग० ६१८ । नि० चू० द्वि० १४५ अ । शतानीक राजपुत्रः । विपा० ६८ । भग० ५५६ । अन्तिमराजर्षिः । ठाणा० ४३० । उदायनः - विगतिद्वारे वीतभयनगराधिपतिः । आव ० ५३७। आव० २९८ । सौवीरराजवृषभो राजा । उत्स० ४४८ । प्रद्योतराज्ये गान्धः वैविद्याप्रधानः । आव ० ६७३ । विदर्भनगराधिपतिः । प्रश्न० ८९ । अन्तिमराजर्षिः । बृ० प्र० १६६ अ । उदायित कुमारो - उदायिकुमारः - पद्मावतीपुत्रः । आव ६८३ ।
उदरं । आचा० ३८ ।
उदरपोप्पयं - उदरामर्शनम् । आत्र० ६६ । उदरवलिमंसं - उदर वलिमांसं उदरोपरि या वलयाकारा उदायिनृपः - यः कृत्रिमसाधुभिर्मारितः । सूत्र० २५० ।
मांसरेखा तस्या मांसं । आव० ६७८ !
आव० ५२९ । सूत्र० ३६५ । आचा० ९ ।
६४७ ।
उदाइ - उदायी - कूणिकरराज्ञो हस्ती । भग० ३१७ । नृपविशेषः । आव ० ६८७। भग० ६७३, ६७५ ।
उदाइज्जा । भग० १८३ ।
उदाइमारक - साधुवेषधारकः । नि० सू० प्र० २९३ आ । उदाइमारय - श्रमणवेषधारको विनयरत्नमुनिः । नि० चू० तृ० २३ आ ।
१८९
For Private & Personal Use Only
www.jainelibrary.org