________________
[ उदायिनृपमारक
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
उदुम्बरदत्त ]
उदायिनृपमारक - श्रमणवेषधारको मुनिः । बृ० प्र० २०४ अ । विशे० १२५५ । ठाणा० १८५ । उदायिमारगो उदायिमारकः - श्रमणवेषधारको मुनिः । उदीणवाए - यः उदीच्या दिशः समागच्छति वातः स उदी
भग० २०७ । उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च प्राच्याः प्रत्यासन्नत्वादिति । जं० प्र० ४८० ।
—
नि० चू० द्वि० ३९ अ, ४१ अ । उदायी - कूणिकराजस्य हस्तिराजः । भग० ७२० । कोणिकपुत्रः । ठाणा० ४५६ ।
उदार- उदारं-उद्भटम् । जं० प्र० २०३ । उदारत्वं- अभिधेयार्थस्याच्छत्वं गुम्फगुणविशेषो वा । द्वाविंशतितमो वचनातिशयः । सम० ६३ । शोभनं । ठाणा० २३३ । प्रथानम् । प्रज्ञा० २६९ । ठाणा० २९५ । तीर्थकर गणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं, सांतिरेकयोजन सहस्रमानत्वाच्छेषशरीरेभ्यो महाप्रमाणं वा । अनु० १९६ । औदार्यवान् । भग० १२५ ।
"
उदाला - उदाराः - महान्तः । उत्त० ४१९ । उदाहड - भणिया । नि० चू० तृ० ४९ आ ।
उदाहरण - चरितकल्पितभेदम् । आव० ५९७ । कथनम् । उत्त० ३२२ । उदाहरणम् - साध्यसाधनान्वयव्यतिरेक प्रदर्शनमुदाहरणं दृष्टान्तः । दश० ३३ ।
उदाहरे - उदाहरेत् - उदाहृतवान् । उत्त० २४१ । उदाहु उताहो निपातो विकल्पार्थः । भग० १७ । भग० २३७ । उक्तवान् । आचा० १२८ । आहोश्वित् । उपा० ३८ ।
उदिए - उदित:- उदयं प्राप्तः, स्थित इत्यर्थः । जं० प्र० ५२८ । उदिओदए - उदितोदयः, कायोत्सर्गदृष्टान्ते राजा । आव ० ७९९ । पारिणामिकीबुद्धौ पुरिमतालपुरे राजा । आव ४३० । उदितोदित :- पुरिमतालनगराधिपतिः । विपा० ५८ । श्रीकान्तापतिः । नंदी १६६ ।
चीनवातः । जीवा० २९ । यः उदीच्या दिशः समागच्छति वातः स उदीचीनवातः प्रज्ञा० ३०। उदीर - उदीरिंसु ३ उदयप्राप्ते दलिके अनुदितांस्तान् आकृ ष्य करणेन वेदितवन्तः ३ । 'टाणा० २८९ । उदीरितवन्तःअध्यवसायवशेनानुदीर्णोदय प्रवेशनतः । ठाणा० १७९ ॥ उदीरs - उदीरयति - प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा । भग० १८३ । उदीरण - अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति । ठाणा० १०१, १९५। उदीरणम् - अनुदितस्य करणविशेषा दुदय प्रवेशनम् । भग० ५३ । उदीरणाकरणवशतः कर्मपुद्गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनम् । प्रज्ञा० २९२ । करणेनानुष्य दलिकस्योदये दानम् । ठाणा० ४१७ । उदीरणा - अप्राप्तसमये उदयप्रापणं सेव उदीरणा । जं० प्र० १६८ | अत्राप्तकालफलानां कर्मणामुदये प्रवेशनम् । ठाणा० २२१ ।
-4
Jain Education International 2010_05
उदीरणाभवियं- उदीरणाभविकम् - तत्र भविष्यतीति भवा सैव भविका, उदीरणा भविका यस्येति, उदीरणायां वा भव्यं - योग्य मुदीरणाभव्यमिति । भग० ५८ । उदीरिए - उदीरणम्-स्थिरस्य सतः प्रेरणम् । भग० १८ । उदीरणा - उदीरणा नाम अनुदय प्राप्तं चिरेणाऽऽगामिना कालेन यद्वेदयितव्यं कर्मदलिकं तस्य विशिष्टाध्यवसाय लक्षणेन करनाकृष्योदये प्रक्षेपणं । भग० १५ ।
उदीरिय उत्- प्राबल्येनेरितं प्रेरितं उदीरितं । जीवा० १९२ । उदीरिया - उदीरिताः- स्वभावतोऽनुदितान् पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते । भग० २४ । उदीरिता - उदयमुपनीता वेदिता । भग● . १८५ ।
उदीरें तं - उदीरयन्तं - वस्त्वन्तरं प्रेरयन्तम् । ठाणा० ३८५१ उदीरेइ - उदीरयति - भणति, प्रवर्त्तयति । ठाणा० १९७। उदुम्बर- द्वितीयं महाकुष्ठम् । प्रश्न० १५१ । महाकुष्ठविशेषः । आचा● २३५ । कर्मविपाकस्याष्टममध्ययनम् । ठाणा • ५०८ । खाद्यवृक्षविशेषः । आव ० ८२८ । उदुम्बर दत्त सागरदत्तसार्थवाहसुतः । ठाणा० ५०८ ॥
उदिखते - प्रतीक्ष्यमाणः । बृ० तृ० ११६ आ । उदिष्णं - उदीर्णम् - पीडितम् । आव० ८६३ । विपाकोदय
मागतम् । प्रज्ञा० ४०३ ।
उदिन - उदीर्णम् - स्वतः उदीरणाकरणेन वोदितम् । भग० ९० । उदिन्नमोह - उदीर्णमोह:- उत्कट वेदमोहनीयः । भग० २२३ । उदीणपाहणं - उदगेव उदीचीनं प्रागेव प्राचीनं उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च तत्प्राच्याः प्रत्यासन्नत्वाद् उदीचीन प्राचीनम् दिगन्तरं क्षेत्र दिगपेक्षया पूर्वोत्तरदिगित्यर्थः ।
(१९०)
For Private & Personal Use Only
www.jainelibrary.org