Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आणरुई
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आणापाण]
आणरुई - आज्ञारुचिः, आज्ञा-सर्वज्ञवचनात्मिका तस्या | रगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थों रुचिः-अभिलाषो यस्य स आज्ञारुचिः।जिना व मे तत्त्वं यदतिचारनिवेदनं करोति सा। ठाणा० ३०१। यदगीतार्थस्य न शेषं युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिः ।। पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनं प्रज्ञा० ५६ ।
इतरस्यापि तथैव शुद्धिदानं सा। भग०३८४ । ठाणा०३१८ । आणरुती-आज्ञारुचिः-आज्ञा-सर्वज्ञवचनात्मिका तया रुचि- आदेशः। भग० १२२। जीवा० २४३। सर्वज्ञवचनार्यस्य स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचा.
त्मिका । प्रज्ञा० ५८ । आङिति स्वस्वभावावस्थानात्मिकया र्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते सः। मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेति, भगवदभिठाणा. ५०३ ।
हितागमरूपा । उत्त०४४ । आगमः । सूत्र.४०५। आव० आणवणप्पओगे-आनयनप्रयोगः । आव० ८३४ । इह ८६२। उत्त० ४४९ । अनुज्ञा। पिण्ड १६९ | गुरुनियोगाविशिष्टावधिके भूदेशाभिग्रहे परतः खयंगमनायोगाद्यदन्यः
त्मिका। उत्त० ५७२ । यथोक्ताज्ञापरिपालना। नंदी २४८ । सचितादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयैदमाने. द्वादशांगं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशांगमेव चाज्ञा, यम् इत्यानयनप्रयोगः (देशावकाशिके अतिचारः)। आज्ञाप्यते जन्तुगणो हितप्रवृत्ती यया साऽऽज्ञेति, अथवा उपा. १०।
पंचविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य आणवणिया-अज्ञापनिका, जीवाजीवानानाययतः । ठाणा.
गुरोहितोपदेशवचनमाशा । नंदी २४८ । श्रुतस्य पर्यायः । ३१७। आज्ञापनस्य-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी विशे० ४१६ । सैवाज्ञापनिका, तज्जः कर्मबन्धः, आदेशनमेव वेति, आना- आणाइणो-आज्ञादयः, आज्ञाभङ्गादयः । पिण्ड० ६९ । यनं वा आनायनी। ठाणा० ४३ ।
आणाइयं - आज्ञातिगं-आज्ञा-जिनादेशमतिगच्छति-अतिआणवणी-आज्ञापनी, असल्यामृषाभाषाभेदः । दश० २१० । क्रामति यत्तत् , अधर्मद्वारस्य पाठान्तरेणाष्टाविंशतितम नाम। कार्ये परस्य प्रवर्तनी । भग० ५०० ।
प्रश्न. २७। आणवेस्सामि-आनाययिष्यामि । आव० ४१०।
आणाईसरसेणावञ्च-आज्ञेश्वरसेनापत्यम् , आज्ञाप्रधानस्य आणा-आज्ञा, मौनीन्द्रवचनम् । आचा. ४४। तीर्थकर
सतो यत् सेनापत्यम् । भग० १५४। स्वस्वसैन्यं प्रत्यगणधरोपदेशः । दश०. २६५ । ज्ञानाद्यासेवारूपजिनोपदेशः ।
द्भतमाज्ञाप्राधान्यम् । प्रज्ञा० ८९ । भग. ५४। कर्तव्यमेवेदमित्याद्यादेशः। भग. १६७ ।
आणाकंखी-आज्ञाकांक्षी, आगमानुसारप्रवृतिकः । आचा. दुवालसंगं गणिपिडगं । नि० चू० तृ. ४ अ । उपदेशः ।
२१०। सूत्र. १८३ । अर्थ: । आव० ६०४ । आज्ञाप्यतआज्ञा - हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेश : ।
आणानिसयरे - आज्ञानिर्देशकरः, आज्ञा-'सौम्य ! इदं आचा० ११३ । आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथा
कुरु इदं च मा कार्षीः' इति गुरुवचनं तस्या निर्देशः, इदमिपाठादिलक्षणया अतीतकाले अनंता जीवाश्चतुरन्तं संसार
त्थमेव करोमीति निश्चयाभिधानं, तत्करः । उत्त० ४४ । कान्तारं-नारकतिर्यगनरामरविविधवृक्षजालदुस्तरं भवा-वीगह
भगवदभिहितागमरूपया उत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् अर्थाज्ञया पुनराभि
निर्देशः इदमित्थं विधेयमिदमित्थं वेत्येवमात्मकः तत्करणशीनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्टामाहिलवत् उभयाज्ञया
लस्तदनुलोमानुष्ठानो वा। उत्त० ४४। आज्ञानिर्देशतरः
आज्ञानिर्देशेन वा तरति भवाम्भोधिमिति । उत्त. ४४ । पुनः पंचविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिंगधार्यनेकश्रमणवत् सूत्रार्थोभयै- आणानिइसे-आज्ञानिर्देशः, आज्ञा-भगवदमिहितागमरूपा विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठान- तस्या निर्देशः-उत्सर्गापवादाभ्यां प्रतिपादनम् । उत्त० ४४ । मेवाज्ञा तया तदकरणेनेत्यर्थः। सम० १३३ । हे साधो! | आणापाण-आनप्राणः, उच्छ्वासनिःश्वासकालः । भग० भवतेदं विधेयमित्येवंरूपामादिष्टिः । ठाणा०३०१। गूढार्थपदै- २११ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296