Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 199
________________ [ आलोअणा आचार्यश्रीआनन्दसागरसूरिसङ्कलित आवईसु दढधम्मया ] स्मिन् स्थितैरिति। उत्त० ४५१ । आलोचनम्-गुरुनिवेद- | आलोयं - आलोकम् । ओघ० ८४ । दृष्टिपथम् । औप. नम् । ठाणा० १३७ । प्रायच्छित्तभेदः । ठाणा० २००। ६९ । स्थानदिक्प्रकाशादिसप्तधाऽऽलोकम् । बृ० तृ. आलोअणा-आलोचना, आभिमुख्येन गुरोरात्मदोषप्रकाश- | १४० आ। प्रकाशः । आव० ६४२ । आलोकस्थान-गवाक्षानम् । आव० ४६९। दिकं । आचा० ३४१ । आलोअभायणं-आलोकभाजनम् , मक्षिकाद्यपोहाय प्रका- | आलोयणं - आलोचनम् , यथागृहीतभक्तपाननिवेदनम् । . शप्रधानं भाजनम् । दश. १८०।। प्रश्न. १११ । आलोचना, प्रयोजनतो हस्तशताबहिर्गमआलोइज-आलोचयेत्-प्रकाशयेत् । उत्त० ५४४ । नागमनादौ गुरोविकटना, मिथ्यादुष्कृतं च । आव० ७६४ । आलोइजा-आलोक्येत्-पश्येत् -ब्रुयात् । आचा० ३२८ ।। एकादशी गुर्वाशातना। आव. ७२५ । गुरोः पुरतो वचसा अवलोकयेत् । आचा. ३९६ । प्रकटीकरणम् । व्य. प्र. १४ अ। ठाणा० २०० । अलआलोइता-आलोकिता, ईषद्रष्टा । उत्त० ४२५ । समन्ता- | वर्ण। व्य. द्वि० ३३५ अ। सकृत् अनेकशः प्रलोकनम् । द्रष्टा । उत्त० ४२५। नि० चू० प्र. २२२ अ। आलोयणा- आलोचना, आङिति-सकलदोषाभिव्याप्त्या आलोइत्तए-आलोचयितुम् , गुरवेऽपराधान्निवेदयितुमिति । लोचना-आत्मदोषाणां गुरुपुरतः प्रकाशना । उत्त० ५७९ । ठाणा० ५६ । आलोचना। ओघ० २२५ । योगसङ्घहे प्रथमो योगः । आलोइयं-आलोकित-प्रत्युपेक्षितं । आचा० ४२८।। आलोइयपडिकते-आलोचितप्रतिकान्तः, आलोचितं गुरूणां | आव० ६६३ । परस्स पागडं करेइ। नि० चू० तृ० ८५ अ। व्य. प्र० १०७ । यदतिचारजातं तत्प्रतिक्रान्तम्-अकरणविषयीकृतं येनाथवाऽऽलोचितश्चासावालोचनादानात्प्रतिकान्तश्च मिथ्यादुष्कृत | आलोयणाणुलोमं - आलोचनानुलोम्यम् , " पूर्व लपवः आलोच्यन्ते पश्चाद् गुरवः। आव. ७८१ । । दानादालोचितप्रतिक्रान्तः। भग० १२८। आलोयणारिह-आलोचना-निवेदना तल्लक्षणां शुद्धिं यदहआलोए-आलोकः, दर्शनम् । भग० ३१८ । दर्शनं, दृश्य त्यतिचारजातं तदालोचनार्हम् । भग. ९२० । मानता। जीवा० ३९१। आलोचयेत्-दत्तावधानो भवेत् । आलोयभायणं - आलोकभाजनम् , प्रकाशमुखे भाजने, आचा० ३४२। चक्षुर्दर्शनपथे। ओघ. १८३। अथवा आलोके-प्रकाशे नान्धकारे पिपीलिकावालादीनामनुआलोएइ-आलोचयति । आव० ७२५ । पलम्भात् , तथा भाजने-पात्रे, पात्रं विना जलादिसम्पतितआलोएजा-आलोचनं-गुरुनिवेदनम् । ठाणा० १३७ । सत्त्वा दर्शनादिति। प्रश्न. ११२ । आलोपत्तो-आलोयणा। व्य० प्र० १०८ अ। आलोविअ-अलोपिकः । दश० ४४ । आलोको-आलोक्यत इति आलोकः-स्थानदिगादिनिरू- आलोवेइ-आलोच यति। आव० ७१० । पणम्। ओघ० १८१। अतिस्निग्धदीपशिखादिदर्शनम् । आवंति-आचारप्रकल्पे प्रथमश्रुतस्कन्धस्य पञ्चममध्ययनम् । उत्त० ६३१ । सावकाशं मुक्त्वाऽभ्यन्तरे स्वपन्ति । ओघ. प्रश्न. १४५ । आचारागस्य पञ्चममध्ययनम् । उत्त० ६१६। १०७। आलोक्यन्ते दिशोऽस्मिन् स्थितैरिति। उत्त० ४५१। आचारांगे प्रथमश्रुतस्कंधस्य पंचमाध्ययनम् । सम.. ४४ । आलोच- आलोकम् , सौरप्रकाशम् । जं० प्र० २२९ । आचा० १९६ । यावन्तः। आचा० १८५। आचारप्रकचोपलपादी। दश० चू० ७६ । समो भूभागः । ओघ० १९३। ल्पस्य पञ्चमो भेदः। आव० ६६० । आलोकनमालोको यावद्दृष्टिप्रसरः । ओघ० २३ । आवंती-लोकसारापराभिधं, आचारांगपंचमाध्ययनम् । ठाणा. आलोचनम् - प्रकटनं प्रकाशनमाख्यानं प्रादुष्करणम्। ४४४ । तत्त्वा० ९-२२ । आवइ-आगच्छत्यापतति। उत्त० २८० । आलोचयति-गणयति प्रेक्षते च। आव० ५३६ ।। आवईसु दढधम्मया - आपत्सु दृढधर्मता, योगसङ्ग्रहे आलोचयेत् । व्य० द्वि० ७१ अ। तृतीयो योगः। आव. ६६४ । (१४६) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296