Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 202
________________ [ आवस्सय अल्पपरिचितसैद्धान्तिकशब्दकोषः आविए ] ओघ० ९३,५८। सामायिकादि षडध्ययनकलापः । अनु आवागो-आपाकः, भ्राष्ट्रं । आव. १०१। ७। आवश्यकम् , श्रमणादिभिरवश्यं क्रियत इति, आवाडा-आपाता इति नाम्ना किराताः । ज० प्र० २३२ । ज्ञानादिगुणा मोक्षो वा आ-समन्ताद् वश्यः क्रियतेऽनेन इति, | आवातभद्दते - प्रथममीलके दर्शनालापादिना भद्रकारी । आ-समन्ताद्वश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव । ठाणा. १९७॥ क्रियते यत् तत् । अनु० ३। आवासकं वा समग्र- आवाय-आपातः, तत्प्रथमतया संसर्गः । भग० ३२६ । गुणग्रामावासक वा। अनु. ३१ । दोषत्यागलक्षणमवनता- आभिमुख्येन समवायः। आव० ३२६ । अभ्यागमः । दिकम् । आव० ५४५ । गुणाना आ-समन्ताद्वश्यमात्मानं | ओघ० ११९ । करोति । अनु. १०। श्रमणादिभिरहोरात्रमध्येऽवश्यंकर- आवारि-लघ्वापणम् , आस्पदम् । आव• ६७५ । णात् । विशे० ४१५। नियमतः करणीयम् । आव० ५९४ । आवावकहा-आवापकथा, ईयद्र्व्या शाकघृतादिश्चात्रोपअवश्यं कर्त्तव्यम् , सामायिकादिरूपम् , आ-समन्ताज्ज्ञाना- युक्ता इत्यादि प्रशंसनं द्वेषणं वा, भक्तकथायाः प्रथमभेदः । दिगुणैः शून्यं जीवं वासयति, तैर्युक्तं करोतीत्यावासक-सामा- आव० ५८१ । शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयिकादिरूपम् । विशे. २। भद्रम् । आव. ४२६ । मूल- युज्यन्त इत्येवंरूपा कथा आवापकथा। ठाणा० २०९ । गुणोत्तरगुणानुष्ठानलक्षणः। आव. २६७। आवादिकम्। आवास-आवासः, देववासस्थानम । ज० प्र० ३९७ ॥ आव० ५११। कायिकाव्युत्सर्गलक्षणम् । ओघ० १५२ । आवश्यकम्-प्रतिक्रमणम् । आव० ७८४ । ओघ० २०० । सामायिकादिषड्विधम् । ठाणा० ५१ । अवश्यं कर्तव्य प्रज्ञा० ६०६ । निवासः । जीवा० १८० । मावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा 'वस निवासे' इति गुण आवासग-आवासकम् , समन्ताद्वासयति गुणैरिति । अनु० शून्यमात्मानमावासयति गुणेरित्यावासकम् । आष० ५१। ११ । गुणशून्यमात्मानमावासयति गुणैरिति, गुणसान्निध्य मात्मनः करोतीति भावार्थः। आव. ५१प्राभातिकवैकाआवस्सय - अपाश्रयः-आधारः । विशे० ४१५। सज्ञा लिकप्रतिक्रमणलक्षणे। व्य० द्वि० १८२ अ। कायिकीलक्षणम् । बृ० द्वि० २६१ अ। आवस्सयाई - आवश्यकानि, शरीरचिंतादेवातर्चनादीनि । ! आवासिय-आवासितः, स्थितः। दश० १०॥ व्य० प्र० १६९ आ। आवासेंति-आवासयन्ति, वसन्ति । आव० ६५४ । आवस्सिआ-आवश्यकी, क्वचिद्बहिर्गमनकाये समुत्पन्ने- आवाह-सरीरवज्जा पीडा । नि० चू० प्र० ३३५ अ। ऽवश्यगन्तव्यमितिभणनम् । बृ०. प्र. २२२ अ । ज्ञाना. आवाह-आवाहः, विवाहात्पूर्व ताम्बूलदानोत्सवः। जं० प्र० द्यालम्बनेनोपाश्रयाद् बहिरवश्यंगमने समुपस्थितेऽवश्य १२३ । जीवा० २८१। कर्तव्यमिदमतो गच्छाम्यहमित्येवं गुरु प्रति निवेदना । अनु० आवाहणं-आवाहनम् , गमनम् । प्रश्न० २० । १०३। आवाहिओ-आहूतः। आव० ३६९, ३९३ । आवस्सिता-चतुर्थी सामाचारी। ठाणा०.४९९ । आवाहो-आवाहः, अभिनवपरिणतस्य वधूवरस्यानयनम् । आवस्सिया-आवश्यिकी, अवश्यकर्त्तव्यैश्चरणकरणयोगैर्नि- प्रश्न. १३९ । सुहं दिवसं। नि० चू० द्वि० ९२ आ। वध्वा वृत्ता। आव० ५४७ । बृ० द्वि० २२४ अ। वरगृहानयनम् । बृ० तृ०४३ आ। आहूयन्ते स्वजनास्ताआवहो-दारकपक्षिणामावहः । व्य० द्वि० ३४२ आ। म्बूलदानाय यत्र सः । जीवा० २८१। आवाए-आपातः, अन्यतोऽन्यत आगमनात्मकः । उत्त० आविंध-परिधेहि । आव. ९९। आवि-आविः, जनसमक्ष प्रकाशदेश इतियावत् । उत्त० ५४ । आवाओ-आपाकः । विशे० ८७३ । आपाकीती-नूतना। आविइ-अनुसमयम्-प्रतिक्षणम् । भग० ६२५ । विशे० ६३० । आविइत्ता-अवनस्य दद्यात् । व्य. द्वि. आवागसीसाओ-आपाकशिरसः । नंदी. १७७ । । आविए-आपिब । उत्त० ३३९ । (१४९) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296