Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आसक्खंधसंठिते
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आसमपय]
आसक्खंघसंठिते-अश्वस्कन्धसंस्थितम् , अश्विनीनक्षत्रसं. | आसणमणुप्पयाणं-आसनानुप्रदानम् , आसनस्य स्थानास्थानः । सूर्य० १३०।।
| न्तरसञ्चारणम्। ठाणा० ४०८। सम० ९५। आसखंघसंठिओ-अश्वस्कन्धसंस्थितः, उभयोरपि पार्श्वयोः | आसणाणुप्पयाणं - आसनानुप्रदानं , गौरव्यमाश्रित्यासपञ्चनवतियोजनसहस्रपर्यन्तेऽश्वस्कन्धस्येवोन्नततया षोडश- नस्य स्थानान्तरसंचारणम् । भग० ६३७ । योजनसहस्रप्रमाणोच्चैस्त्वयोः शिखायाभावात् । जीवा० ३२५। आसणाभिग्गह-आसनाभिग्रहः-तिष्ठत एव गौरव्यस्यासनाआसगं-आस्यकम् , मुखम् । जीवा० ११९ । आस्यके, नयनपूर्वकमुपविशतेतिभणनम् । भग० ६३७ । यत्र यत्रो. पिठरादिमुखे। ठाणा. १४८ ।
पवेष्टुमिच्छति तत्र तत्रासननयनम् । औप० ४२ । तिष्ठत आसग्गीव-अश्वग्रीवः, त्रिपृष्ठवासुदेवशत्रुः । आव० १५९ । एवादरेणासनानयनपूर्वकमुपविशताऽत्रेतिभणनम् । दश०३० । महामाण्डलिकराजा आव. १७४ ।
आसणेय-आश्वासनः । जं. प्र. ५३४ । आसचडगर-अश्वसमूहः। आव. ३७० ।
आसतरगा-वेसरा । नि० चू० प्र० १४४ आ। आसज-आसाद्य-अंगीकृत्य। आचा० १५९ ।
आसत्त-आसक्त, भूमौ लग्नः । जं० प्र० ७६ । आ-अवाङ् आसण-आसनं, सिंहासनादि। प्रश्न० १६१। आधारलक्ष- अधोभूमौ सक्त आसक्तः, भूमौ लग्नः। प्रज्ञा० ८६ । णानि धर्मास्तिकायादीनां लोकाकाशादीनि, स्वस्वरूपाणि वा। जीवा० १६० । जीवा० २२७ । भूमौ सम्बद्धः । औप० ५। आव० ५९९ । पीठफलकादिकम् । आव० ६५४ । स्थानम्।। आसत्तमल्लुदामा-आसक्तमाल्यदामा। आव. १८४ । उत्त० १०९। पीठकादि। आव० ७९५। दश० २८१। आसत्ती-आसक्तिः, धनादावासाः, परिग्रहस्यैकोनत्रिशत्तमं अपवादगृहीतं पीठकादि। दश० २३१। दश. २२८ । नाम । प्रश्न० ९३। वसत्यादि । सूत्र. ६६ । कट्ठपीढगादि। दश० चू० १२६। आसत्थ-पीप्पलकः । भग० ८०३ । असुरकुमारचैत्यवृक्षः। विष्टरम् । प्रश्न० १३८ । प्रश्न. ८ । सिंहासनादि। ठाणा० ४८७ । मनागाश्वासितः । ओघ० ५२ । अनंतजिनजीवा० ४०६ । आसन्दकादिविष्टर, आस्यते-स्थीयतेऽ- चैत्यवक्षविशेषः। सम. १५२ । आश्वस्तः। आव० ३९० । स्मिन्निति वाऽऽसनं-शय्या। आचा० १३४। उपवेश- आसन्दकम-आसनम् । दश. २१८ । आचा. १३४ । नम् । उत्त० ६०९ । अवस्थानम् । उत्त० ६२६ । । आसन्नं-संमुखीनम् । निर०८। आसनं गोदोहिकोत्कुटुकासनवीरासनादिकः । आचा० ३१२ । |
मो-धातकीखंडे विदेइविशेषस्य राजधानी । ठाणा. पादपीठपुञ्छनादि। उत्त० ४२३ । सिंहासनादि। उत्त. २६२ । पीठकादि। सम० ३८ । शकादीनां सिंहासनम्। आसम-आश्रमः, तापसादिस्थानम्। भग० ३६। अनु० ठाणा० ११७ । आसन्दकादि । दश० २१८। आचा०६०। १४२ । सूत्र. ३०९ । तीर्थस्थानम् । आचा० ३२९ । भग. २३८ । आस ग-आसनप्रदानं, गुर्वादीनां समागतानां | ठागा. २९४ । ठाणा० ८६ । तापसाक्सथोपलक्षित आपीठकाापनयनम् । व्य. प्र. २३५ आ ।
श्रयः । आचा० २८५। प्रथमतस्तापसादिभिरावासितः पश्चाआसणअणुप्पदाणं-आसनानु पदानम् ,स्थानात्स्थानं स'चा- दपरोऽपि लोकः तत्र गत्वा वसति। बृ० प्र० १८१ आ। रणम् । दरा० ३० ।
तापसावसथादिः, आ-समन्तात् श्राम्यन्ति-तपः कुर्वन्त्य. आसणअभिग्गहो-आसनाभिग्रहः, तिष्ठत एवासनानयन. स्मिन्निति । उत्त० ६०५ । व्रतग्रहणादिरूपः । दश० २७९ । पूर्वकमुपविशतोऽत्रेतिभणनमिति । सम० ९५। ठाणा० ४०८। आश्रमः, तापसादिनिवासः। प्रश्न. ५२। तापसावसथोआसणगाणि पंताणि-पांशत्करशर्करालोष्टाशुपचितानि का- पलक्षित आश्रयः। प्रज्ञा० ४८ । जीवा० ४० । जीवा० धानि च दुरितानि । आचा० ३० ।
२७९ । तापसाद्यावासः । औप० ७४ । आसणत्थ-आसनस्थं, निषद्यागतम् । आव० ५४१। आसमडे-अश्वमृतः, मृताश्वदेहः। जीवा० १०६ । आसणदाणं - आसनदानम् , पीठकाशुपनयनम् । दश० | आसमपय-आश्रमपदम् , ' पार्श्वनाथदीक्षास्थानम् । आव. २४१। पीठा.देदानम् । उत्त० ६०९ ।
- १३७ । आ-समन्तात् धाम्यन्ति-तपः कुर्वन्त्यस्मिन्नित्या
(१५१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296